
नवदेहली। पटियालानगरस्य शम्भुरेलस्थानके ३४ दिवसान् यावत् पटलेषु उपविश्य कृषकाः हड़तालस्य समाप्तिम् अकुर्वन्। परन्तु शम्भू-खनौरी-सीमाविरोधयोः समये गृहीताः त्रयः कृषकाः मुक्ताः इति हरियाणापुलिसः स्वस्य आग्रहं न स्वीकृतवान्। कृषक-आन्दोलनस्य नेतृत्वं कुर्वतः अराजनैतिकसङ्गठनेन सम्युक्त किसान मोर्चा इत्यनेन एतस्य निर्णयस्य घोषणा कृता। शम्भू रेलस्थानकस्य रेलमार्गः अद्य सायं यावत् स्वच्छः भविष्यति यतः कृषकाः क्षेत्रं रिक्तं कुर्वन्ति।
उल्लेखनीयं यत् रेलमार्गे दीर्घकालं यावत् विरोधाः कृताः येन प्रमुखमार्गे रेलयानयानं गम्भीररूपेण बाधितं जातम्। नाकाबन्दीकारणात् अनेकानि रेलयानानि रद्दीकृतानि अन्ये च मार्गान्तरितानि सन्ति। किसान मजदूर मोर्चा इत्यनेनसह१७
एप्रिल दिनाङ्के रेलनाकाबन्दी आरब्धा आसीत्, तस्य समन्वयकः जगजीतसिंह दल्लेवालः अवदत् यत् पूर्वं अपि केचन भाजपानेतारः प्aन ाांह कृषकाणां बदनामी कर्तुं प्रयतमाना। अतः वयं शम्भू-खनौरी-नगरयोः अपि च तेषु स्थानेषु अपि
अस्माकं विरोधान् केन्द्रीकृतवन्तः यत्र भाजपायाः तारका-अभियानकाः गमिष्यन्ति। गुर्मनीतसिंहमङ्गट् इत्यनेन उक्तं यत् अधुना पञ्जाब-हरियाणा-देशयोः प्रमुखानां भाजपा-नेतृणां गृहेभ्यः बहिः धरणस्य आरम्भः करणीयः इति अग्रिमः रणनीतिः।