Latest Story
मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यतिभारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाःसंघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताःदेहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यतिफाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताःयुक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

Main Story

Today Update

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

अभय शुक्ल/लखनऊ। प्रधानमन्त्रिणः नरेन्द्र मोदीयाः जापानयात्रा न केवलं कूटनीतिक औपचारिकता, अपितु एकविंशतिशतकस्य नूतनस्य एशियायाः शक्ति संरचनायाः सूचकम् अस्ति। एषा यात्रा भारत-जापानयोः मध्ये ‘नव-मैत्रीयुगस्य’ आरम्भः अस्ति, यस्य वैश्विक व्यापार-सुरक्षा-रणनीतिक-सन्तुलनयोः गहनः प्रभावः…

संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

आनन्द शुक्ल:। राष्ट्रीयस्वयंसेवकसंघस्य स्थापना एकशतकं पूर्णं कर्तुं प्रवृत्ता अस्ति। एषः न केवलं आत्म निरीक्षणस्य अवसरः अपितु भविष्यस्य दिशानिर्णयस्य अपि अवसरः अस्ति। अस्मिन् सन्दर्भे संघप्रमुखः मोहनभागवतः नूतनदिल्लीनगरस्य विज्ञानभवने क्रमशः त्रयः दिवसाः…

देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

प्रयागराज:। वार्ताहर:। संगम-नगरे प्रयागराज-नगरे गङ्गा-यमुना-नद्यौ उभौ प्रवाहौ स्तः। यद्यपि यमुना नद्याः जलस्तरः ह्रासः आरब्धः तथापि गंगानद्याः जलस्तरः अद्यापि किञ्चित् वर्धमानः अस्ति। प्रशासनिक सतर्कतायाः, राहतकार्यस्य च अभावेऽपि स्थितिः चुनौतीपूर्णा एव अस्ति।विगत…

युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्

नवदेहली। प्रधानमंत्री मोदी शुक्रवासरे जापानदेशस्य २ दिवसीय यात्रायाः कृते आगतः। स्थानीयजनाः पारम्परिक भारतीयनृत्येन ‘भारतनाट्यम’ इत्यनेन मोदीं स्वागतं कृतवन्तः। गायत्री मन्त्रं राजस्थानी भजनं च गायितम् तदनन्तरं मोदी जापानदेशे निवसतां प्रवासी जनानाम्…

सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page