Latest Story
मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाःसामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्तिकेरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियतेसंसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्तिराष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धतेरक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित

Main Story

Today Update

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

नवदेहली। ब्रिटिश-राजनौसेनायाः युद्धविमानं एफ-३५ इति केरलस्य तिरुवनन्तपुरम्-अन्तर्राष्ट्रीयविमानस्थानके अद्यापि निरुद्धम् अस्ति। अनेकवारं मरम्मतं कृत्वा अपि विमानस्य उड्डयनस्य स्थितिः नास्ति। तस्य समाधानार्थं ब्रिटेनदेशात् अभियंतानां दलम् आगतं, परन्तु एतावता मरम्मतं सफलं न जातम।मीडिया-सञ्चारमाध्यमानां…

संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

नवदेहली। संसदस्य मानसूनसत्रं २१ जुलैतः आरभ्य २१ अगस्त पर्यन्तं प्रचलति।संसदकार्यमन्त्री किरेन् रिजिजुः बुधवासरे एतां सूचनां दत्तवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनेन २०२५ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाज्रत् अगस्त-मासस्य २१ दिनाज्र्पर्यन्तं संसदस्य…

बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

देहरादून। बीकेटीसी अध्यक्ष द्विवेदी मुख्यमन्त्री धामी इत्यनेन सह मिलित्वा केदारनाथ धामस्य दर्शनं१३.१५लक्षाधिकाः भक्ताः, बद्रीनाथ धामस्य १०.९२ लक्षाधिकाः भक्ताः च गताः इति अवदत्। उभयोः धामयोः सह बीकेटीसी-अन्तर्गतं अन्येषु ४५ मन्दिरेषु भक्तानां…

यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

देहरादून/वार्ताहर:। यमुनोत्री उपत्यकायां रात्रौ वर्षाकारणात् अनेकस्थानेषु यमुनोत्री राजमार्गः निरुद्धः अस्ति। स्यानाचट्टी-नगरस्य यमुना-नद्याः सरोवरस्य जल स्तरस्य वर्धमानस्य कारणात् अनेकेषां होटेलानां अधः तलाः डुबन्तः सन्ति। तेन सह स्यानाचट्टी नगरस्य यमुनोत्रीराजमार्गे निर्मितः मोटरसेतुः…

राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…

पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…

रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्

रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…

अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित

प्रयागराज:। वार्ताहर:। यूपी-सर्वकारस्य मन्त्री आशीषपटेलः बुधवासरे लखनऊ-नगरे भाजपा-नाम न कृत्वा विद्रोही-वृत्तिम् अदर्शयत्। सः अवदत्, स्वस्य दलस्य समाप्त्यर्थं १७०० कोटिरूप्यकाणि व्ययितानि सन्ति। भविष्ये मिथ्या प्रकरणेषु वयं प्रवृत्ताः भवितुम् अर्हति। किमपि भवितुं…

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page