
नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्। अपि च ओडिशा-नगरे ३५
विधानसभा सीनानां कृते मतदानं समाप्तम्। पञ्चमे चरणे निर्वाचने सायं ५ वादनपर्यन्तं ५६.६८ प्रतिशतं
मतदानं जातम्। पञ्चमे चरणे समाविष्टाः राज्याः केन्द्रशासकाः च बिहारः, जम्मू-कश्मीरः, लद्दाखः,
झारखण्डः, महाराष्ट्रः, ओडिशा, उत्तरप्रदेशः, पश्चिम बङ्गः च आसन्। मुम्बई, अमेठी, ठाणे,
लखनऊ इत्यादिषु उल्लेखनीयनगरेषु मतदानं जातम्, येषु क्षेत्रेषु ऐतिहासिकरूपेण न्यूनमतदानप्रतिशतम्
इति प्रसिद्धम् अस्ति। सोमवासरे बिहारे पञ्चमचरणस्य सामान्यनिर्वाचनस्य अन्तर्गतं पञ्चसु लोकसभाक्षेत्रेषु
सायं ५वादनपर्यन्तं ५२.३५ प्रतिशतं मतदानं जातम्।
सायं ५ वादनपर्यन्तं सीतामढ़ी, मधुबनी, मुजफ्फरपुर, सारण, हाजीपुर च क्रमशः ५३.१३
प्रतिशतं, ४९.०१ प्रतिशतं, ५५.३० प्रतिशतं, ५०.४६ प्रतिशतं, ५३.८१ प्रतिशतं मतदातारः
स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। सामान्यनिर्वाचनस्य पञ्चमे चरणे पश्चिमबङ्गस्य सप्तसु
लोकसभासीटेषु सोमवासरे सायं ५ वादनपर्यन्तं ७३ प्रतिशतं मतदानं जातम्। अरम्बाग-संसदीय-निर्वाचन
क्षेत्रे ७६.९० प्रतिशतं, तदनन्तरं बोनगांव-क्षेत्रे ७५.७३ प्रतिशतं, उलुबेरिया-नगरे ७४.५०
प्रतिशतं, हुगली-नगरे ७४.१४ प्रतिशतं, श्रीरामपुरे ७१.१८ प्रतिशतं, हावड़ा-बैरकपुर-लोकसभाक्षेत्रेषु
६८.८४-६८.८४ प्रतिशतं मतदानं जातम्। झारखण्डस्य लोकसभासीटत्रयेषु सोमवासरे सायं ५ वादनपर्यन्तं ६१.९० प्रतिशतं मतदानं जातम्।
चतरा, हजारीबाग, कोडरमा लोकसभासीटेषु प्रातः ७वादने मतदानं प्रारब्धं, त्रयोऽपि निर्वाचनक्षेत्रेषु
शान्ति पूर्वकं मतदानं कृतम्। सायं ५ वादनपर्यन्तं हजारीबागक्षेत्रे सर्वाधिकं ६३.६६ प्रतिशतं मतदानं
जातम्, कोडेर्मा-चत्रा-सीटयोः क्रमशः ६१ प्रतिशतं मतदानं जातम् ६० प्रतिशततः ६०.२६ प्रतिशतं
यावत् मतदातारः स्वस्य मताधिकारस्य प्रयोग्