मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्। अपि च ओडिशा-नगरे ३५
विधानसभा सीनानां कृते मतदानं समाप्तम्। पञ्चमे चरणे निर्वाचने सायं ५ वादनपर्यन्तं ५६.६८ प्रतिशतं
मतदानं जातम्। पञ्चमे चरणे समाविष्टाः राज्याः केन्द्रशासकाः च बिहारः, जम्मू-कश्मीरः, लद्दाखः,
झारखण्डः, महाराष्ट्रः, ओडिशा, उत्तरप्रदेशः, पश्चिम बङ्गः च आसन्। मुम्बई, अमेठी, ठाणे,
लखनऊ इत्यादिषु उल्लेखनीयनगरेषु मतदानं जातम्, येषु क्षेत्रेषु ऐतिहासिकरूपेण न्यूनमतदानप्रतिशतम्
इति प्रसिद्धम् अस्ति। सोमवासरे बिहारे पञ्चमचरणस्य सामान्यनिर्वाचनस्य अन्तर्गतं पञ्चसु लोकसभाक्षेत्रेषु
सायं ५वादनपर्यन्तं ५२.३५ प्रतिशतं मतदानं जातम्।


सायं ५ वादनपर्यन्तं सीतामढ़ी, मधुबनी, मुजफ्फरपुर, सारण, हाजीपुर च क्रमशः ५३.१३
प्रतिशतं, ४९.०१ प्रतिशतं, ५५.३० प्रतिशतं, ५०.४६ प्रतिशतं, ५३.८१ प्रतिशतं मतदातारः
स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। सामान्यनिर्वाचनस्य पञ्चमे चरणे पश्चिमबङ्गस्य सप्तसु
लोकसभासीटेषु सोमवासरे सायं ५ वादनपर्यन्तं ७३ प्रतिशतं मतदानं जातम्। अरम्बाग-संसदीय-निर्वाचन
क्षेत्रे ७६.९० प्रतिशतं, तदनन्तरं बोनगांव-क्षेत्रे ७५.७३ प्रतिशतं, उलुबेरिया-नगरे ७४.५०
प्रतिशतं, हुगली-नगरे ७४.१४ प्रतिशतं, श्रीरामपुरे ७१.१८ प्रतिशतं, हावड़ा-बैरकपुर-लोकसभाक्षेत्रेषु
६८.८४-६८.८४ प्रतिशतं मतदानं जातम्। झारखण्डस्य लोकसभासीटत्रयेषु सोमवासरे सायं ५ वादनपर्यन्तं ६१.९० प्रतिशतं मतदानं जातम्।


चतरा, हजारीबाग, कोडरमा लोकसभासीटेषु प्रातः ७वादने मतदानं प्रारब्धं, त्रयोऽपि निर्वाचनक्षेत्रेषु
शान्ति पूर्वकं मतदानं कृतम्। सायं ५ वादनपर्यन्तं हजारीबागक्षेत्रे सर्वाधिकं ६३.६६ प्रतिशतं मतदानं
जातम्, कोडेर्मा-चत्रा-सीटयोः क्रमशः ६१ प्रतिशतं मतदानं जातम् ६० प्रतिशततः ६०.२६ प्रतिशतं
यावत् मतदातारः स्वस्य मताधिकारस्य प्रयोग्

  • Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page