उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति

विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः उद्भवितुं आरब्धाः सन्ति । न तु विश्वस्य देशाः पृथिव्याः
वर्धमानस्य तापस्य विषये चिन्तिताः न सन्ति अथवा तस्मात् अनभिज्ञाः सन्ति, परन्तु तस्याः सन्तुलनार्थं प्रयत्नेषु यत्
लक्ष्यं प्राप्तव्यम् आसीत् तत् अद्यापि दूरं सिद्धं भवति स्थितिः अतीव चिन्ताजनकः गम्भीरः च अस्ति। भारतेन सह अधुना
विश्वस्य देशाः जलवायुपरिवर्तनस्य परिणामस्य सम्मुखीभवन्ति । अऋतुवृष्टिः, तीव्रतापः, अत्यन्तं शीतः, प्रतिदिनं तूफानानां
श्रृङ्खला, भूस्खलनं, सुनामी, हिमशैलानां हिमस्य द्रुतगतिः, भूकम्पः, प्रतिदिनं वनग्निः इत्यादयः बहवः दुष्प्रभावाः अग्रे
आगच्छन्ति स्थितिः एतावता दुर्गता भवति यत् मौसमस्य समयः, अवधिः च द्रुतगत्या परिवर्तमानः अस्ति । कदा वर्षा
आगच्छन्ति, कदा उष्णता तीव्रः, कदा शिशिरस्य तीव्रता वर्धते न्यूनीभवति वा इति न ज्ञायते । अत्यन्तं चिन्ताजनकं
वस्तु अस्ति यत् तापतरङ्गकारणात् जनानां मृत्योः तीव्रगत्या वर्धनं आरब्धम् अस्ति । यदि दृश्यते तर्हि एषा उष्णतरङ्गः
मृत्योः कारणं भवितुं आरब्धा अस्ति । तापतरङ्गः तस्य अवधिः च अधुना संकटस्य नूतनं कारणं भवति ।


आस्ट्रेलियादेशस्य मोनाशविश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् भारतेन सह चीनदेशः, रूसदेशः च तापतरङ्गकारणात्
अधिकतमं मृत्युं जनयन्ति। एकस्य प्रतिवेदनस्य अनुसारं विश्वस्य देशेषु एकलक्षाधिकाः ५४ सहस्राणि जनाः केवलं
उष्णतायाः तरङ्गस्य कारणेन प्राणान् त्यजन्ति । प्रत्येकं कोटिषु २३६ जनाः तापतरङ्गस्य कारणेन म्रियन्ते ।
प्रतिवेदनानुसारं प्रत्येकः पञ्चमः व्यक्तिः यः प्राणान् त्यक्तवान् सः भारतीयः अस्ति । एतत् स्वयमेव विचारणीयं गम्भीरं च
। अयं अध्ययनं ४३ देशेषु ७५० स्थानानां तापमानस्य अध्ययनम् अपि आधारितम् अस्ति । शोधकर्तृणां मते विगत
३० वर्षेषु तापतरङ्गकारणात् मृतानां संख्या निरन्तरं वर्धमाना अस्ति । भारतीयमौसमविभागस्य अनुसारं १९०१ तः परं

  • Related Posts

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथजी अद्य स्वस्य आधिकारिक निवास स्थाने आहूतायां उच्चस्तरीयसभायां समाज पञ्जीकरण कानूनम् १८६०इत्यस्यस्थानेउत्तरप्रदेशेनूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्।मुख्यमन्त्री उक्तवान् यत् समाजरूपेण पञ्जीकृतानां संस्थानां सम्पत्तिनां पञ्जीकरणं, नवीकरणं, पारदर्शकं…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page