जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम

नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्
स्वार्थी आवश्यकतानां कृते सः (अरविन्द केजरीवालः) सर्वविध समझौताः कृतवान्-अहं भ्रष्टाचारं न करिष्यामि
किन्तु जेलं गतः, अहं दलं न निर्मास्यामि किन्तु ततः अहं निर्वाचनं न करिष्यामि किन्तु ततः निर्वाचनं
कृतवान्, अहं काङ्ग्रेसेन सह सम्झौतां न करिष्यामि किन्तु अहंकृतवान्, अहं महिलानां सम्मानं करोमि किन्तु तस्याः निवास स्थाने एकस्याः महिलायाः उपरि आक्रमणं जातम्…जनाः अवगच्छन्ति तथा च भाजपा
निर्वाचने विजयं प्राप्स्यति। भाजपायाः राष्ट्रियाध्यक्षः

  • Related Posts

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण,…

    चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्

    नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page