आनन्द नारायण शुक्ल
प्रकाशक

आत्मकथ्य

संस्कृताय एक: लघु प्रयास: सत्य सनातन संस्कृते: सुविस्तीर्णस्य सुप्रतिष्ठाया: मूलकारकस्य देववाण्या: संस्कृतस्य सम्यक् प्रचार-प्रसारस्य शिव संकल्पस्य अहम् समाचार पत्रम् जनसंचारमाध्यमं अन्तर्जालम् सदृशानां सशक्त माध्यमानां अंगीकृत्य लक्ष्यं प्रति कटिबद्ध: अस्मि। संस्कृतस्य दैनिक समाचार पत्रम् आह्निक वार्ता पत्रम्  सम्प्रति राष्ट्रस्य चयनितेसु अंगुलिगण्येसु समाचार पत्रेषु एकमस्ति । समाचार पत्र पत्रिकयो: वांछितान्  सर्वान्  मानकान् पूरयन् आह्निक वार्ता पत्रम् कुटुम्बम् सततम् देश-विदेशस्य नवीनतम: परिज्ञानै:  सह भारतस्य    प्राचीनतया सांस्कृतिक अवधारणया युव वंश क्रमं परिचेतुं सन्नद्धमस्ति।

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page