
आनन्द नारायण शुक्ल
प्रकाशक
आत्मकथ्य
संस्कृताय एक: लघु प्रयास: सत्य सनातन संस्कृते: सुविस्तीर्णस्य सुप्रतिष्ठाया: मूलकारकस्य देववाण्या: संस्कृतस्य सम्यक् प्रचार-प्रसारस्य शिव संकल्पस्य अहम् समाचार पत्रम् जनसंचारमाध्यमं अन्तर्जालम् सदृशानां सशक्त माध्यमानां अंगीकृत्य लक्ष्यं प्रति कटिबद्ध: अस्मि। संस्कृतस्य दैनिक समाचार पत्रम् आह्निक वार्ता पत्रम् सम्प्रति राष्ट्रस्य चयनितेसु अंगुलिगण्येसु समाचार पत्रेषु एकमस्ति । समाचार पत्र पत्रिकयो: वांछितान् सर्वान् मानकान् पूरयन् आह्निक वार्ता पत्रम् कुटुम्बम् सततम् देश-विदेशस्य नवीनतम: परिज्ञानै: सह भारतस्य प्राचीनतया सांस्कृतिक अवधारणया युव वंश क्रमं परिचेतुं सन्नद्धमस्ति।

