मोदी उक्तवान्-भाजपा मुख्यमन्त्री १० जून दिनाङ्के शपथं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ढेनकानाल्, ओडिशा नगरस्य कटक्, पश्चिमबङ्गस्य झारग्रामे च जनसभाः कृतवन्तः। कटक्-नगरे पीएम-महोदयः अवदत्-भाजपायाः प्रथमः सीएम-महोदयः १० जून-दिनाङ्के ओडिशा-नगरे शपथं करिष्यति इति निश्चितम्। तृतीयवारं मोदीसर्वकारः दिल्लीनगरे शपथं करिष्यति। एतदपि निश्चितम् पूर्वं ढेनकनालस्य जनसभायां सः अवदत्-ओडिशानगरस्य भाजदसर्वकारः पूर्णतया भ्रष्टानां नियन्त्रणे अस्ति। मुष्टिभ्यां भ्रष्टजनाः मुख्यमन्त्रिणः निवासस्थानं कार्यालयं
च स्वीकृतवन्तः। भाजदस्य लघुनेतारः अपि कोटि-कोटि-स्वामिनः अभवन् उभयोः जनसभाभ्यः पूर्वं पीएम मोदी पुरीनगरं प्राप्तवान्आ सीत। जगन्नाथमन्दिरं गत्वा सः रोड् शो कृतवान्। अस्मिन्काले पुरी संबितपत्रात् भाजपा प्रत्याशी अपि तस्य सह आसीत। लोकसभा निर्वाचनस्य मतदानं मई २५ दिनाङ्के ओडिशादेशस्य
ढेनकनाल-पुरी-कटक्-नगरेषु भविष्यति। लोकसभा निर्वाचनेन सह
ओडिशानगरे विधानसभा निर्वाचनमपि प्रचलति। द्वितीयचरणस्य
३५ विधानसभा सीनानां कृते सोमवासरे मतदानं भवति।
तदनन्तरं मई २५ दिनाङ्के जूनमासस्य १ दिनाङ्के च ४२-४२
आसनेषु मतदानं भविष्यति। ओडिशा नगरे एकः एव नारा
प्रतिध्वन्यते। ‘ओडिशानगरे प्रथमवारं डबलइञ्जिन सर्वकारः’ इति
नारा अस्ति। भाजदसर्वकारः अत्र २५ वर्षाणि यावत् अस्ति,
परन्तु अद्य सम्पूर्णः ओडिशादेशः आत्मनिरीक्षणं कुर्वन् अस्ति यत्
एतावता वर्षेषु जनानां किं प्राप्तम्। ओडिशा-नगरे जलं, वनानि,
भूमिः च अस्ति, तथापि अत्र अधिकतमं दुःखम् अस्ति।
एकविंशति शतकस्य ओडिशा-नगरे विकासस्य गतिः आवश्यकी
अस्ति। भाजदसर्वकारः तत् किमपि परिस्थितौ दातुं न शक्नोति।
अस्याः शताब्द्याः सम्पूर्णे भागे भवता भाजद-सङ्घस्य अवसरः
दत्तः। अधुना समयः आगतः यत् भवन्तः भाजदस्य शिथिलानि
नीतयः, शिथिलानि कार्याणि च मन्दगतिः च त्यत्तäवा मोदीसर्वकारेण आदिवासी-परिवारानाम् कृते द्रुतगति-सरकारस्य चयनं
कुर्वन्तु, एतस्य माध्यमेन एमएसपी-इत्यत्र वन-उत्पादाः क्रेतुं
शक्यन्ते। देशे सर्वत्र ३५०० तः अधिकाः वनधनकेन्द्राः सन्ति।
अत्र ओडिशानगरे अपि प्रायः २०० वानधनकेन्द्राणि उद्घाटितानि
सन्ति, येषु ८० तः अधिकाः वनउत्पादाः एमएसपी इत्यत्र क्रियन्त

  • Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page