‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति

२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः अस्ति-स्त्री।भारतीयनिर्वाचन-इतिहासस्य पूर्वं कदापि महिलानां मतस्य एतावत्
महत्त्वं न अभवत्। ‘पावर आफ् ४९’ मतबैज्र्ः एव ‘तरङ्गरहित’ निर्वाचने प्रधानमन्त्री मोदी-भाजपा-पक्षयोः महत् लाभं दातुं शक्नोति, यतोहि अद्यापि महिलानां प्रवृत्तिः सत्ताधारीपक्षस्य पक्षे अधिका अस्ति। किञ्चित् गणितं कुर्मः।
२०१९ तमस्य वर्षस्य निर्वाचने प्रथमवारं महिलानां मतदातानां मतदानं पुरुषाणाम् अपेक्षया अधिकं आसीत्, यद्यपि किञ्चित् एव: ६७.०२ प्रतिशतस्य तुलने ६७.१८ प्रतिशतम्। परन्तु वर्तमाननिर्वाचने पञ्जीकृत महिला मतदातृषु ७.५
प्रतिशतं वृद्धिः अभवत्, यत् पुरुषाणां (५ प्रतिशतं) अपेक्षया अधिका अस्ति। अधुना प्रायः ४७.१ कोटिः महिलाः पञ्जीकृताः मतदाताः सन्ति तथा च २०१९ तमे वर्षे ८ राज्यानां तुलने १२ राज्येषु लैङ्गिक-अनुपातः महिलानां पक्षे अस्ति
। २०१९ तमे वर्षे एक्स् माई इण्डिया पोल् इति सर्वेक्षणेन ज्ञातं यत् ४६ प्रतिशतं महिलाः भाजपापक्षे मतदानं कृतवन्तः यदा तु ४४ प्रतिशतं पुरुषाः मतदानं कृतवन्तः। तस्मिन् एव काले लोकनिति-सीएसडीएस-संस्थायाः २०१९ तमे वर्षे कृते अध्ययने ज्ञातं यत् अधुना ५९ प्रतिशताः महिलाः स्वमतदाननिर्णयं कुर्वन्ति, परिवारस्य पुरुष सदस्यानां स्वतन्त्राः। महिलामतदातृणां उदयः केवलं
२०१४ तमस्य वर्षस्य अनन्तरं न भवति। यथा, तमिलनाडुदेशे जयललिता महिलानां कृते विविधाः छूटाः, कल्याणकारी योजनाः च प्रदत्तवन्तः, येन ते अधिकारविरोधी तरङ्गस्य सहजतया निवारणं कर्तुं समर्थाः अभवन् बिहारे
नीतीशकुमारः अत्यन्तं पिछड़ा जातीयानां अपि च महिलानां मध्ये स्वस्य पृथक् मतबैज्र्ं निर्माय लालू यादवस्य जातिगणितस्य भङ्गं कर्तुं समर्थः अभवत् । २००६ तमे वर्षे बिहारः देशस्य प्रथमं राज्यं जातम् यत् स्थानीयसंस्थासु पंचायतेषु च
महिलानां कृते ५० प्रतिशतं आरक्षणं दत्तवान्। यदि ममता बनर्जी २०२१ तमे वर्षे बङ्गदेशे भाजपायाः दूरं स्थापयितुं सफला अभवत् तर्हि तस्य परिणामः बहुधा कन्याश्री इत्यादीनां महिला केन्द्रितानां सफलानां योजनानां परिणामः आसीत्।
मध्य प्रदेशेषु छत्तीसगढेषु च लाडलीबेहना, महतारीवन्दना योजनानां साहाय्येन
भाजपा विजयी अभवत् ।

  • Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page