‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति

२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः अस्ति-स्त्री।भारतीयनिर्वाचन-इतिहासस्य पूर्वं कदापि महिलानां मतस्य एतावत्
महत्त्वं न अभवत्। ‘पावर आफ् ४९’ मतबैज्र्ः एव ‘तरङ्गरहित’ निर्वाचने प्रधानमन्त्री मोदी-भाजपा-पक्षयोः महत् लाभं दातुं शक्नोति, यतोहि अद्यापि महिलानां प्रवृत्तिः सत्ताधारीपक्षस्य पक्षे अधिका अस्ति। किञ्चित् गणितं कुर्मः।
२०१९ तमस्य वर्षस्य निर्वाचने प्रथमवारं महिलानां मतदातानां मतदानं पुरुषाणाम् अपेक्षया अधिकं आसीत्, यद्यपि किञ्चित् एव: ६७.०२ प्रतिशतस्य तुलने ६७.१८ प्रतिशतम्। परन्तु वर्तमाननिर्वाचने पञ्जीकृत महिला मतदातृषु ७.५
प्रतिशतं वृद्धिः अभवत्, यत् पुरुषाणां (५ प्रतिशतं) अपेक्षया अधिका अस्ति। अधुना प्रायः ४७.१ कोटिः महिलाः पञ्जीकृताः मतदाताः सन्ति तथा च २०१९ तमे वर्षे ८ राज्यानां तुलने १२ राज्येषु लैङ्गिक-अनुपातः महिलानां पक्षे अस्ति
। २०१९ तमे वर्षे एक्स् माई इण्डिया पोल् इति सर्वेक्षणेन ज्ञातं यत् ४६ प्रतिशतं महिलाः भाजपापक्षे मतदानं कृतवन्तः यदा तु ४४ प्रतिशतं पुरुषाः मतदानं कृतवन्तः। तस्मिन् एव काले लोकनिति-सीएसडीएस-संस्थायाः २०१९ तमे वर्षे कृते अध्ययने ज्ञातं यत् अधुना ५९ प्रतिशताः महिलाः स्वमतदाननिर्णयं कुर्वन्ति, परिवारस्य पुरुष सदस्यानां स्वतन्त्राः। महिलामतदातृणां उदयः केवलं
२०१४ तमस्य वर्षस्य अनन्तरं न भवति। यथा, तमिलनाडुदेशे जयललिता महिलानां कृते विविधाः छूटाः, कल्याणकारी योजनाः च प्रदत्तवन्तः, येन ते अधिकारविरोधी तरङ्गस्य सहजतया निवारणं कर्तुं समर्थाः अभवन् बिहारे
नीतीशकुमारः अत्यन्तं पिछड़ा जातीयानां अपि च महिलानां मध्ये स्वस्य पृथक् मतबैज्र्ं निर्माय लालू यादवस्य जातिगणितस्य भङ्गं कर्तुं समर्थः अभवत् । २००६ तमे वर्षे बिहारः देशस्य प्रथमं राज्यं जातम् यत् स्थानीयसंस्थासु पंचायतेषु च
महिलानां कृते ५० प्रतिशतं आरक्षणं दत्तवान्। यदि ममता बनर्जी २०२१ तमे वर्षे बङ्गदेशे भाजपायाः दूरं स्थापयितुं सफला अभवत् तर्हि तस्य परिणामः बहुधा कन्याश्री इत्यादीनां महिला केन्द्रितानां सफलानां योजनानां परिणामः आसीत्।
मध्य प्रदेशेषु छत्तीसगढेषु च लाडलीबेहना, महतारीवन्दना योजनानां साहाय्येन
भाजपा विजयी अभवत् ।

  • Related Posts

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण,…

    चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्

    नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page