मन्दिरेषु धनग्रहणं, वीआईपी दर्शनं च स्थगीयतव्यम्

आनन्द शुक्ल/प्रयागराजठाकुर बाँके बिहारी मन्दिरे दर्शनार्थं धनं गृहीत्वा गच्छन्तीनां बाउन्सराणां ग्रहणानन्तरं श्री काशीविश्वनाथधाम इत्यत्र सुलभ दर्शनस्य नाम्ना एकविंशतिः जनानां गृहीतत्वं मन्दिर प्रशासन व्यवस्थायां प्रश्नचिह्नं भवति, यदा तु ईश्वरस्य दरबारे प्रसृतः…

आषाढ़मासः आरभ्यते – आषाढः १० जुलाई पर्यन्तं स्थास्यति, अस्मिन् मासे भगवतः विष्णुशिवयोः विशेषपूजां कर्तुं परम्परा अस्ति

आनन्द शुक्ल/प्रयागराज(१२ जून) हिन्दी-पञ्चाङ्गस्य चतुर्थः मासः आषाढः प्रारब्धः अस्ति। अयं मासः १० जुलैपर्यन्तं स्थास्यति। यद्यपि, आषाढस्य कृष्णपक्षस्य प्रतिपदातिथिः कालः अर्थात् ११ जून दिनाङ्के अपराह्णे १.१५ वादने आरब्धा, यत् अद्य १२…

केदारनाथयात्रा एकमासे २०० कोटिव्यापारं जनयति, हवाई सेवातः, अश्वखच्चर सञ्चालनात् उत्तमं आयं प्राप्नोति

नवदेहली। केदारनाथधामयात्रा न केवलं तीर्थयात्रिकाणां संख्यायां अपितु व्यापारे अपि अभिलेखं कुर्वती अस्ति। एकमास पर्यन्तं यात्रायां प्रायः २०० कोटिरूप्यकाणां व्यापारः कृतः अस्ति । होटेलव्यापारात् १०० कोटिरूप्यकाणि, हेलिकॉप्टरसेवातः ३५ कोटिरूप्यकाणि, अश्वखच्चरसञ्चालनात् ४०.५०…

दिल्ली-सीएम रेखा गुप्ता बद्रीनाथ-केदारनाथं प्राप्तवती-रुद्राभिषेकं कृत्वा आशीर्वादं गृहीतवान्, शासनस्य १०० दिवसस्य समाप्तेः अनन्तरं आध्यात्मिकयात्रायां आगतवान्

देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः…

सनातन हिन्दुधर्मः भारते उत्पन्नाः सर्वे धर्माः विश्वे शान्तिं इच्छन्ति

आनन्द शुक्ल/प्रयागराज। सनातनहिन्दुधर्मः भारते अनादिकालात् प्रचलितः अस्ति किन्तु परवर्तीकाले भारते अन्ये बहवः प्रकाराः अपि धर्माः विकसिताः यथा बौद्धधर्मः, जैनधर्मः, सिखधर्मः इत्यादयः भारते विकसिताः विविधाः धर्माः मूलतः सनातनहिन्दुसंस्कृतेः अनुसरणं कुर्वन्तः दृश्यन्ते…

भाजपानेतृषु असन्तुष्टेः स्वराः उद्भवितुं आरब्धाः सन्ति

यदा काङ्ग्रेस-पक्षस्य क्रमशः लोकसभानिर्वाचनद्वये (२०१४, २०१९ च) दुर्बलं प्रदर्शनं जातम् तदा अनेके असन्तुष्टेः स्वराः उत्पन्नाः। तस्य बहवः नेतारः दलं त्यत्तäवा अन्यदलेषु सम्मिलिताः। तेषु बहवः भाजपायां गतवन्तः। यत्र गतदशके यदा केन्द्रे…

सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति

मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि।

नड्डा उक्तवान्-पूर्वं आरएसएसस्यआवश्यकता आसीत्, अद्य भाजपासमर्था अस्ति-अधुना भाजपास्वयमेव चालयति; काशी-मथुरायां मन्दिरस्य योजना नास्ति

In the past, interiors were put together instinctively as a part of the process of building. The profession of interior design has been a consequence of the development of society and the complex architecture that has resulted from the development of industrial processes.

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page