रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्
रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…
मुख्यमंत्री योगी २०० जनानां समस्यां श्रुतवान्-उक्तवान्-निर्धनानाम् भूमिं येन ग्रहीतं तै: विरुद्धं कठोर कार्यान्वयनं कुर्वन्तु, सर्वेषां समस्यानां समाधानं कुर्वन्तु
गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही…
आयुष विश्वविद्यालये अपि पञ्चकर्म सुविधा उपलब्धा भविष्यति-अध्यक्ष द्रौपदी मुर्मू उक्तवान्-शिक्षा सशक्ति करणस्य सर्वाधिक प्रभावी साधनम् अस्ति
अयोध्या। द्विदिवसीयभ्रमणेन गोरखपुरम् आगताः राष्ट्रपति द्रौपदी मुर्मूः सोमवासरे महायोगी गोरखनाथ आयुष विश्वविद्यालयस्य नूतनशैक्षणिकभवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाटितवान्। बालिका छात्रावासस्य आधारशिला अपि सा परिसरे रुद्राक्षसंयंत्रं रोपितवती। कार्यक्रमे सा विश्वविद्यालयस्य विकासयात्रायाः, कन्या…
अमरनाथ यात्रायाः प्रथमः यात्रिकाणां समूहः प्रस्थितवान्-एलजी मनोज सिन्हा इत्यनेन जम्मूनगरे अमरनाथयात्रायाः ध्वजः कृतः, अधुना यावत् ३.५ लक्षं भक्ताः पञ्जीकरणं कृतवन्तः
नवदेहली। अमरनाथयात्रायाः प्रथमः समूहः बुधवासरे जम्मूतः प्रस्थितवान्। एतस्मिन् समये भक्ताः ‘हर हर महादेव’, ‘बम बम भोले’ इति जपं कुर्वन्ति स्म। यात्रा आधिकारिकतया ३ जुर्लातः आरभ्यते। तस्मिन् एव काले पञ्जाबप्रदेशस्य पठानकोटतः…
मध्यमवर्गीयपरिवाराः ऋणजाले न निरुद्धयेत्
आनन्द शुक्ल/प्रयागराज। अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि…
प्रधानमन्त्रीपुरस्कारः-लोकप्रशासनस्य उत्कृष्टतायाः सम्मानः ‘प्रधानमंत्री पुरस्कार-२०२५’ भविष्यति इति सर्वकारेण योजनायाः सूचना दत्ता
नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं…
अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्
अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति।…
नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना
देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा…
मुख्यमंत्री योगी उक्तवान्-गोरखपुरे राष्ट्रपते: भव्यं स्वागतं करिष्यति
लखनऊ/वार्ताहर:। द्विदिवसीयभ्रमणेन गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः द्वितीयदिनं यावत् भाटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य आयुषविश्वविद्यालयस्य निरीक्षणं कृतवान्। सः अवदत् यत् गोरखपुरं राष्ट्रपतिं भव्यं स्वागतं करिष्यति। राष्ट्रपतिमार्गं द्रष्टुं योगी मार्गेण आयुष…
जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोह:-प्रधानमंत्री मोदी डाकटिकटं मुद्रां च मुक्तवान्; उक्तवान््- आचार्य विद्यानन्दस्य जीवनं यज्ञस्य उदाहरणमस्ति
नवदेहली। पीएम मोदी शनिवासरे जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोहेषु भागं गृहीत्वा… अस्मिन् काले सः आचार्यविद्यानन्दस्य डाकटिकटं मुद्रां च मुक्तवान्। न्यासेन ‘धर्मचक्रवर्ती’ इति उपाधिना पीएम-महोदयस्य सम्मानः कृतः अस्मिन् अवसरे…

