भगवत: जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धूमधामेन च अभवत्

शम्भुनाथ त्रिपाठी/ प्रयागराज। भगवान् जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धोमेन च अभवत्। अस्य यात्रायाः आरम्भः नगरस्य मुख्य मन्दिरात् अभवत्, यत्र विशेषपूजनानन्तरं भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः…

मन्त्री नन्दी प्रयागराजस्य विकासकार्यस्य समीक्षां करोति

प्रयागराज:/वार्ताहर:। मन्त्री नन्दी प्रयागराजस्य विकास कार्यस्य समीक्षां करोति। कानूनव्यवस्था तथा महिलासुरक्षा विषये अधिकारिभ्यः कठोर निर्देशाः दत्ताः, जलप्रलयस्य कारणेन नगर निगमस्य फटकारः सः कानूनव्यवस्था, राजस्वं, महिला सुरक्षा विकासकार्यं च समीक्षितवान्। मन्त्री…

उत्तराखण्ड-आयुर्वेद आहारविज्ञानी पाठ्यक्रमस्य आरम्भस्य सज्जता, शीघ्रमेव सर्वकारस्य अनुमतिः अपेक्षिता

देहरादून/वार्ताहर:। भारतस्य चिकित्सा परिषदः आयुर्वेद-आहार विज्ञानी-पाठ्यक्रमस्य आरम्भार्थं शीघ्रमेव सर्वकारात् अनुमतिं प्राप्स्यति इति अपेक्षा अस्ति। तस्मिन् एव काले भारतीय चिकित्सा परिषद् आयुष शिक्षायाः उन्नयनार्थं सर्वकाराय प्रस्तावः प्रेषितः अस्ति। आयुर्वेदस्य औषध विक्रेतृभ्यः…

देहरादून-दिल्ली-राजमार्गे कंटेनरः पतित:, षड् किमी दीर्घः यातायातस्य जामः; शतशः वाहनानि अटन्ति स्म

देहरादून/वार्ताहर:। आशरोदी-मोहन्दयोः जामस्य समस्या न न्यूनीभवति। पुनः मोहनसमीपे मार्गस्य मध्ये एकं पात्रं अटत् इति कारणेन उत्तराखण्ड-उत्तरप्रदेश-सीमायां प्रायः पञ्चकिलोमीटर्-पर्यन्तं जामः अभवत् जामस्य सूचनां प्राप्य यातायातस्य सीओ जगदीशचन्दः, क्लेमेंटटाउनस्य एसएचओ मोहनसिंहः च…

काँवरयात्रा २०२५-उच्चैः गीतानि न वाद्यन्ते, मार्गेषु मांस-मद्य-विपणानि पिहितानि एव तिष्ठन्ति

देहरादून/वार्ताहर:। काँवरयात्रायाः समये येषु मार्गेषु यात्रा गमिष्यति तेषु मद्यस्य, मद्यस्य च दुकानानि अनिवार्यतया बन्दाः भविष्यन्ति। मांस-मद्य-आपण:-सञ्चालकानां कृते मार्गदर्शिका निर्गता: अस्ति सः अवदत् यत् काँवरमार्गेषु मद्यस्य मांसस्य च दुकानानां उद्घाटनेन प्रायः…

राजनाथसिंहः चीनस्य रक्षामन्त्री इत्यस्मै मधुबनी चित्रकला उपहाररूपेण दत्तवान्-एकैकसमागमे उक्तम्- सैनिकानाम् निवृत्तिसम्बद्धं समझौतां अनुसरणीयम्

नवदेहली। शुक्रवासरे एससीओ-शिखरसम्मेलनस्य पार्श्वे भारत-चीनयोः मध्ये रक्षामन्त्रिणां द्विपक्षीयसमागमः अभवत्। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री एड्मिरल् डोङ्ग जुन् च उपस्थितौ । राजनाथसिंहः चीनस्य रक्षामन्त्री इत्यस्मै बिहारस्य मधुबनी-चित्रं प्रदत्तवान्। अस्मिन् सत्रे राजनाथसिंहेन…

मुख्यमंत्री योगी महोदयेन उक्तं यत्, गाजियाबादः यस्य नामधेयेन कदाचित् अपराधचलच्चित्रं निर्मितम् आसीत्, सः अधुना सुशासनस्य आदर्शः अभवत्

नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे ग्रेटर गाजियाबादस्य योजनायाः अनावरणं कृतवान्। मण्डलस्य विकासाय ग्रेटर गाजियाबादः महत्त्वपूर्णः इति बोधयन् सीएम योगी इत्यनेन उक्तं यत् नगर निगमस्य लोनी, खोडा, मुरादनगर नगर पालिका…

मुख्यमन्त्री योगी आदित्यनाथः सीईएल इत्यत्र ग्रीन डाटा सेण्टर इत्यस्य कृते भूमिपूजनं यथाविधिपूर्वकं कृतवान्

गाजियाबाद/वार्ताहर:। सेण्ट्रल् इलेक्ट्रॉनिक्स लिमिटेड् (सीईएल) इत्यस्य ५१ तमे स्थापना दिवसस्य अवसरे गुरुवासरे आगतः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः संस्कारानुसारं पूजां कृत्वा सीईएल-नगरे निर्मितस्य ग्रीनडाटा-केन्द्रस्य कृते भूमिपूजनं कृतवान्। मुख्यमन्त्री उक्तवान् यत् ५०…

‘उत्तेजक नारा न उत्थापयन्तु, शस्त्रं न लहरायन्तु’ इति काँवरयात्रा, मुख्यमंत्री योगी आदित्यनाथ: मुहर्रम उत्सवे च निर्देशाः निर्गताः

नवदेहली। देशे सावनस्य आरम्भः भवितुं प्रवृत्तः अस्ति तथा च तेन सह काँवरयात्रा अपि आरभ्यते। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे सायं कालपर्यन्तंसर्वकारीय स्तरस्य वरिष्ठाधिकारिभिः सह उच्चस्तरीय समीक्षा समागमं कृतवान् यत् आगामिनां उत्सवानां…

मुख्यमन्त्री धामी लोकतन्त्रसेनानीनां, तेषां बन्धुजनानाञ्च सम्मानं कृतवान्-उक्तं यत् लोकतन्त्रयोद्धानां कल्याणाय, हिताय च कानूनः निर्मितः भविष्यति

देहरादून/ मुख्यमन्त्री पुष्करसिंह धामी लोकतन्त्र सेनानीभ्यः प्रदत्तं मानदं वर्धयितुं घोषितवान्। लोकतन्त्रसेनानीभिः सह सम्बद्धानां प्रकरणानाम्, तेषां समस्यानां च शीघ्रं निस्तारणार्थं सर्वकारस्तरस्य नोडल-अधिकारिणः नामाज्र्नं कर्तुं सः निर्देशं दत्तवान् अस्ति। लोकतन्त्र योद्धानां हिताय…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page