मुख्यमंत्री योगी उक्तवान्-गोरखपुरे राष्ट्रपते: भव्यं स्वागतं करिष्यति

लखनऊ/वार्ताहर:। द्विदिवसीयभ्रमणेन गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः द्वितीयदिनं यावत् भाटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य आयुषविश्वविद्यालयस्य निरीक्षणं कृतवान्। सः अवदत् यत् गोरखपुरं राष्ट्रपतिं भव्यं स्वागतं करिष्यति। राष्ट्रपतिमार्गं द्रष्टुं योगी मार्गेण आयुष…

जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोह:-प्रधानमंत्री मोदी डाकटिकटं मुद्रां च मुक्तवान्; उक्तवान््- आचार्य विद्यानन्दस्य जीवनं यज्ञस्य उदाहरणमस्ति

नवदेहली। पीएम मोदी शनिवासरे जैन मुनि आचार्य विद्यानंद महाराज जन्मशताब्दी समारोहेषु भागं गृहीत्वा… अस्मिन् काले सः आचार्यविद्यानन्दस्य डाकटिकटं मुद्रां च मुक्तवान्। न्यासेन ‘धर्मचक्रवर्ती’ इति उपाधिना पीएम-महोदयस्य सम्मानः कृतः अस्मिन् अवसरे…

संघस्य उद्देश्यं हिन्दुसमाजं स्नेहेन बन्धनं भवति-मोहन भागवतः अवदत्-आरएसएसस्य मूलविचारः आत्मीयता अस्ति

नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः मोहन भागवतः शुक्रवासरे अवदत् यत् राष्ट्रीयस्वयंसेवकसंघस्य मूलविचारः स्वतन्त्रता एव। यदि Rएए एकस्मिन् शब्दे वर्णितं भवति तर्हि ‘अन्तर्गता’ इति स्यात्। भागवत उवाच-संघस्य उद्देश्यं सम्पूर्णं हिन्दुसमाजं स्वामित्वस्य…

गैरसैण नगरे विधानसभासत्रं भविष्यति! पूरक बजट स्थापयितुं सज्जता

देहरादून। आगामि अगस्तमासे गैरसैन् (भारदीसैन्)नगरे राज्य सभायाः मानसूनसत्रं भवितुं शक्नोति। सत्रे पूरक बजटं प्रस्तुतुं सज्जता वर्तते। विधानसभा सत्रस्य तिथयः निर्धारयितुं मुख्यमन्त्री पुष्करसिंह धामी निर्णयं करिष्यति। राज्यमन्त्रिमण्डलेन गतबुधवासरे आयोजिते सत्रे सभायाः…

उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी इत्यस्य बृहत् निर्णयः, जमरानी बांधपरियोजनायाः निर्माणं २०२८ तमे वर्षे सम्पन्नं भविष्यति

देहरादून/वार्ताहर:। अधुना जमरानीजलबन्धस्य बहुउद्देश्य परियोजनायाः निर्माणं २०२८ तमस्य वर्षस्य दिसम्बर मासात् पूर्वं सम्पन्नं भविष्यति। मुख्यमन्त्री पुष्करसिंह धामीः शुक्रवासरे आयोजिते उच्चस्तरीय सभायां अधिकारिभ्यः एतत् निर्देशं दत्तवान्। पूर्वं २०२९ तमस्य वर्षस्य जूनमासस्य…

एससीओ मध्ये आतज्र्वादस्य परस्परं सौदान्तस्य अर्थं अवगत्य तस्य स्थायी समाधानं ज्ञातव्यम्

आनन्द शुक्ल/प्रयागराजयदा इजरायल-सदृशः लघु-यहूदी-देशः कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन इरान्-सदृशेन कट्टर-शिया-इस्लामिक-देशेन सह युद्धं कर्तुं शक्नोति, तदा भारत-सदृशं विशालं हिन्दु-राष्ट्रं कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन पाकिस्तान-/पूर्व-पाकिस्तान-(बाङ्गलादेश) इत्यादिना कट्टर-सुन्नी-देशेन सह…

जलप्रलयसम्बद्धेषु दुर्घटनासु कियत्कालं यावत् प्राणहानिः सम्पत्तिः च भविष्यति?

अभय शुक्ल/ देशे सर्वकारीययन्त्राणां निद्रा तदा एव भग्नः भवति यदा महती दुर्घटना भवति। अन्येषु शब्देषु, सर्वकारीययन्त्राणि जागरणार्थं महतीं दुर्घटनां प्रतीक्षन्ते। पूर्वदुर्घटनाभ्यः पाठं ग्रहीतुं आवश्यकता न अनुभूयते। अस्य मुख्यकारणं उत्तरदायित्वस्य अभावः…

सौन्दर्यशास्त्रज्ञस्य पाठ्यक्रमस्य प्रशिक्षणं सम्पन्नं

प्रयागराज:। वार्ताहर:। अखिल भारतीय युवा खत्री समाज: देहली तथा देशस्य सुप्रसिद्धकम्पनी बायो प्रâेश इत्यनेन सह मिलित्वा डॉ. कौशल कान्वेण्ट् विद्यालये (प्रयागराज) बालिकानां कृते सौन्दर्य शास्त्रज्ञस्य पाठ्यक्रमस्य प्रशिक्षणं सम्पन्नं जातं। समापन…

प्रयागराजे गंगा-यमुनयो: जलस्तरः वर्धितः -फाफामऊनगरे २० से.मी., नैनी-क्षेत्रे १४ सेमी.वृद्धिः, प्रशासनेन ‘अलर्ट’ निर्गतम्

शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-नद्याः जलस्तरः निरन्तरं वर्धमानः अस्ति । गतदिनानि निरन्तरवृष्ट्या, पर्वतीय क्षेत्रेषु स्थितेभ्यः जलबन्धेभ्यः जलं मुक्तं भवति इति कारणेन नद्यः जलस्तरः क्रमेण वर्धमानः अस्तिविगत २४ घण्टानां विषये…

प्रयागराजनगरे अत्यधिकवृष्ट्या मौसमः परिवर्तितः-तापमाने ४ डिग्री न्यूनता, आगामिषु ३ दिवसेषु वर्षा सम्भावना

प्रयागराज:/वार्ताहर:। संगम-नगरे प्रयागराज-नगरे शनिवासरस्य प्रातःकालादेव मौसमः परिवर्तनं कृतवान्। आकाशे स्थूल कृष्ण मेघाः शिबिरं कृतवन्तः आसन्, यस्मात् कारणात् प्रातःकालः अपि सायंकालवत् कृष्णः इव आसीत् । शीतल वायुना मृदुवायुः प्रातःकालात् एव मौसमं…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page