उत्तराखण्ड-राज्यसर्वकारः जलसखीं सज्जीकरिष्यति; पेयजल प्रदायस्य कार्यं महिला स्वसहायता समूहेभ्यः समर्पयितुं सज्जता

देहरादून/वार्ताहर:। राज्यस्य ग्राम्यक्षेत्रेषु पेयजल प्रदायस्य कार्यं महिलास्वसहायतासमूहेभ्यः समर्पयितुं सज्जता वर्तते। अस्य कृते राज्यसर्वकारः जलसखीं सज्जीकरिष्यति। तेषां कृते ग्रामे पेयजल प्रदायस्य, बिलानां च कार्यं न्यस्तं भविष्यति। मुख्यमन्त्री पुष्कर सिंह धामी इत्यस्य…

किमर्थं वृत्ताकार-अर्थव्यवस्थायाः आवश्यकता वर्तते?

अभय शुक्ल/ हिन्दुसनातनसंस्कृतिः अस्मान् शिक्षयति यत् प्रकृतेः उपयोगः आर्थिक विकासाय करणीयः न तु शोषणाय। परन्तु, अद्य आर्थिक विकासस्य अन्धदौडस्य मध्ये सम्पूर्णे विश्वे प्रकृतेः शोषणं क्रियते। प्राकृतिक संसाधनानाम् विवेकपूर्ण प्रयोगेन अस्माकं…

पुरातत्त्वं राजनैतिककार्यक्रमस्य ‘आखेटं’ भवति, इतिहासं पुरातत्त्वं च राजनैतिक विचारधाराभ्यः मुक्तं भवितव्यम्

आनन्द शुक्ल/प्रयागराजइतिहासस्य राजनीतिकरणेन देशे निरन्तरविवादाः उत्पन्नाः। अस्मिन् तमिलनाडुनगरस्य कीलाडीपुरातत्त्वस्थलेन अन्यः अध्यायः अपि योजितः अस्ति। राज्यस्य डीएमके-सर्वकारेण भारतीय पुरातत्व सर्वक्षणेन कीलाडी-उत्खननं स्थगयित्वा राज्ये पुरातत्त्व प्रयत्नानाम् उपेक्षा कृता इति आरोपः कृतः। एएसआई-निदेशकानां…

गंगा-यमुनयो: जलस्तरः वर्धमानः-संगम-दरागंज-रामघाट-आदि-घाटेभ्यः तीर्थयात्री पुरोहिताः, विपण:, नौकायानचालकाः च दूरं गच्छन्ति

शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-जलस्तरः निरन्तरं वर्धमानः अस्ति । विगत २४ घण्टेषु छटनागस्य गङ्गायाः जलस्तरः २२८ से.मी. अद्य सोमवासरे प्रातः ८ वादनपर्यन्तं अत्र जलस्तरः ७४.७८ मीटर् यावत् अभवत्। परन्तु…

तिलकमहाविद्यालये इग्नू इत्यस्य अध्ययन केन्द्रं उद्घाटितम्

डा. गोविन्द द्विवेदी, औरेया। इन्दिरा गान्धी राष्ट्रीय मुक्त विश्वविद्यालय, नई दिल्ली द्वारा तिलक महाविद्यालये इग्नू अध्ययन केन्द्रं उद्घाटितं। १९ पाठ्यक्रम ण्इर्‍, ण्Eए, झ्उDEश्A, स्नातक (ऑनर्स) हिन्दी, आङ्ग्ल, संस्कृत, इतिहास, राजनीति…

डा: आकांक्षा काठमाण्डू स्थित विद्यालये व्याख्यानं प्रदत्ता

प्रयागराज:। डीएवी सुशील केडिया विश्वा भारतीय स्कूल ज्वालाखेल, ललितपुर, काठमाण्डू नेपाल इत्यत्र संस्कृत भाषा-साहित्यस्य परिचर्चा अभवत् । काठमाण्डू गत्वा डा. आकांक्षा सिंह: स्व शोधपत्रं लोचनदीपशिखयो: परिप्रेक्ष्ये ध्वन्यालोके ध्वनिस्वरुम् इति विषये…

भीमसेनायाः ३ सहस्राणि कार्यकर्तारः कोलाहलं कृतवन्तः, वाहनानां तोड़फोड़ं कृतवन्तः; बहवः जनाः घातिताः

प्रयागराज:। रविवासरे सायं भीमसेनााध्यक्षं सांसदं च चन्द्रशेखरं यदा पुलिसैः इसोटाग्रामं गन्तुं निवारितं तदा दलस्य कार्यकर्तारः क्रुद्धाः अभवन्। ते कर्चनतहसीलस्य हनुमानपुरमोरीतः भदेवाराविपणं यावत् कोलाहलं कृतवन्तः।अर्धदर्जनाधिकाः बसयानानि, चत्वारि पुलिसवाहनानि, अन्यचत्वारि वाहनानि च…

उत्तरकाशीदुर्घटने उद्धारकार्यं निरन्तरं वर्तते-अद्यापि सप्त श्रमिकाः अदृश्याः, द्वयोः शवः बरामदः

देहरादून/वार्ताहर:। उत्तरकाशी-नगरस्य सिलाई-बैण्ड्-समीपे मेघ-विस्फोट-प्रसङ्गे लापता-जनानाम् उद्धार-कार्यक्रमः प्रचलति। अस्मिन् प्रसङ्गे अद्यापि ७ जनाः लापता इति सूचना अस्ति। शनिवासरे सायंकाले एसडीआरएफ, एनडीआरएफ, आईटी बीपी च दलेन द्वयोः जनानां शवः प्राप्ताः।जिला आपदा प्रबन्धन…

चारधामयात्रायां प्रतिबन्धः हृतः-अद्यत्वे अपि नवजनपदेषु वर्षायां रेड अलर्टः, मौसमस्य स्थितिं दृष्ट्वा मण्डलानां डीएम-जनाः निर्णयं करिष्यन्ति

देहरादून/वार्ताहर:। उत्तराखण्ड चार धाम यात्रा प्रतिबन्ध हट गया। अधुना यात्रिकाः मौसमस्य स्थितिं दृष्ट्वा यात्रां कर्तुं शक्नुवन्ति। रविवासरे अतिवृष्ट्या चारधामयात्रायां २४ घण्टानिषेधः कृतः। सोमवासरे प्रातःकाले गढ़वालस्य मण्डलायुक्तस्य विनयशंकरपाण्डेयस्य निर्देशानुसारं एषः प्रतिबन्धः…

बिहार चुनाव:-४.९६ कोटि मतदातृणां कृते किमपि दस्तावेजस्य आवश्यकता नास्ति, ज्ञातव्यं यत् चुनाव आयोग: इत्यस्य एषः निर्णयः प्रवर्तते

नवदेहली। भारतस्य निर्वाचनआयोगेन सूचितं यत् सः बिहारस्य २००३ तमे वर्षे निर्मितं मतदातासूचीं स्वस्य जालपुटे अपलोड् कृतवान्, यस्मिन् ४.९६ कोटिमतदातृणां विवरणं दृश्यते। एतेषां ४.९६ कोटिमतदातृणां किमपि दस्तावेजं दातव्यं नास्ति इति आयोगेन…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page