ई-पीओएस-युक्तानां राशन-विपणानां नियमित-निरीक्षणं सॉफ्टवेयर-माध्यमेन भविष्यति

लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा…

मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति

लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…

आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…

सीएम योगी आदित्यनाथः लखनऊनगरे अवदत्-विभागेनमोबाईल इव विद्युत्बिलस्य भुगतानं कर्तुं तन्त्रं करणीयम्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे ऊर्जाविभागस्य अधिकारिभिः सह संगोष्ठी कृतवान्। ऊर्जामन्त्री एके शर्मा सह विभागस्यउपस्थिताः आसन्। विभागेन प्रस्तुतिः अपि कृता। सीएम योगी इत्यनेन उक्तं यत् विद्युद्बिलं समये एव दातुं…

योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी

लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि…

पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान

नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्यमतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्यजनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्यदिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्यसाहित्यस्य…

बीजुजनतादलस्य मतं यत् गतसमयात्केचन आसनानि न्यूनीकृतानि अपितथापि सर्वकारस्य निर्माणं करिष्यति

ओडिशा तेषु राज्येषु अन्यतमम् अस्ति यत्र लोकसभा- विधानसभा-निर्वाचनं युगपत् भवति । विगत २५ वर्षेभ्यः
सत्तां विद्यमानः बीजुजनतादलः षष्ठवारं सर्वकारस्य निर्माणं कृत्वा पूर्वसर्वराजनैतिकविक्रमं भङ्गयितुं प्रयतते।
परन्तु एतत् लक्ष्यं सुलभं नास्ति यतोहि भाजपा अस्मिन् समये प्रबलं आव्हानं प्रस्तुतं करोति। स्मरामः

भारतेन वर्धमानं रूस-चीन-साझेदारी कथं द्रष्टव्यम्?

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव स्वस्य अभिलेखात्मकपञ्चमकार्यकालस्य शपथग्रहणं कृतवान्। कतिपयेषु दिनेषु सः चीनदेशस्य यात्रां कर्तुं प्रस्थितवान्। विगतदशके शी जिनपिङ्ग् इत्यनेन सह तस्य ४०तमः समागमः आसीत्। एतेन तयोः मध्ये रसायनशास्त्रं कियत् गभीरं वर्तते इति ज्ञायते।

पञ्जाब-हरियाणा-देशस्य शम्भू-सीमायां रेल-रोको-आन्दोलनं समाप्तं भविष्यति, कृषकाः रेल-मार्गं रिक्तं करिष्यन्त्ि

नवदेहली। पटियालानगरस्य शम्भुरेलस्थानके ३४ दिवसान् यावत् पटलेषु उपविश्य कृषकाः हड़तालस्य समाप्तिम् अकुर्वन्। परन्तु शम्भू-खनौरी-सीमाविरोधयोः समये गृहीताः त्रयः कृषकाः मुक्ताः इति हरियाणापुलिसः स्वस्य आग्रहं न स्वीकृतवान्। कृषक-आन्दोलनस्य नेतृत्वं कुर्वतः अराजनैतिकसङ्गठनेन सम्युक्त किसान मोर्चा इत्यनेन एतस्य निर्णयस्य घोषणा कृता। शम्भू रेलस्थानकस्य रेलमार्गः अद्य सायं यावत् स्वच्छः भविष्यति यतः कृषकाः क्षेत्रं रिक्तं कुर्वन्ति।

सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति

मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि।

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page