उत्तराखण्डस्य जनानां कृते शुभसमाचारः, मुख्यमन्त्री स्वरोजगार योजना २.० अन्तर्गतं ५० सहस्राणां जनानां रोजगारः भविष्यति

हरिकृष्णशुक्ल/देहरादून। उत्तराखण्डे स्वरोजगारस्य उद्यमशीलतायाः च बूस्टर-मात्रा प्राप्ता अस्ति। पुष्करसिंहधामीमन्त्रिमण्डलेन मुख्यमन्त्री स्वरोजगार योजनां सूक्ष्म (नैनो) उद्यमेन सह विलीनीकरणेन मुख्यमन्त्री स्वरोजगारयोजना २.० इत्यस्मै हरितसंकेतं दत्तम्। अस्मिन् सूक्ष्म उद्यमपरियोजनाय राशिः ५० सहस्ररूप्यकात् २…

मुख्यमंत्री उवाच-९००० स्वच्छताकर्मी दीयते, केवलं ४००० एव उपयुज्यतेभाजपा विधायक पार्षदस्य सम्मुखे उक्तवान्-ते कम्बलमपि न वितरन्ति

लखनऊ /वार्ताहर:। सीएम योगी आदित्यनाथः अवदत् यत् लखनऊ नगर निगमक्षेत्रे प्रतिदिनं ९००० स्वच्छता कर्मचारिणः स्वछताकार्ये दीयन्ते, परन्तु सफाई कार्य्ये केवलं ४००० श्रमिकाः एव संलग्नाः सन्ति। एते पार्षदाः अवशिष्टानां पञ्च सहस्राणां…

धार्मिकसमृद्धिसहितम् एव आर्थिकसमृद्धेः सन्देशं ददाति महाकुम्भ-25 इत्यस्य प्रतीकचिह्नम्

लखनऊ, 06 अक्टूबर। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रयागराजनगरे महाकुम्भ-25 इत्यस्य नूतनबहुरङ्गी प्रतीकचिह्नम् अनावरणं कृतवान् । महाकुम्भ-25 इत्यस्य एतत् प्रतीकचिह्नं धार्मिक-आर्थिक-समृद्धेः सन्देशस्य प्रेरणादायकः स्रोतः अस्ति, यस्मिन् समुद्रस्य मथनात् निर्गतः अमृतकलशः महाकुम्भस्य…

सीएम योगी ४०० जनानां समस्याः श्रुतवन्तः-भूमिग्राहकविरुद्धं कठोरकार्याणि कुर्वन्तु, तत्क्षणमेव सर्वेषां साहाय्यं कुर्वन्तु

गोरखपुर/वार्ताहर:। गोरखपुरस्य भ्रमणकाले मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले जन्तदर्शने जनान् मिलित्वा तेषां समस्याः श्रुत्वा शीघ्रं समाधानार्थं अधिकारिभ्यः निर्देशं दत्तवान्। अस्मिन् काले सीएम इत्यनेन अधिकारिभ्यः निर्देशः दत्तः यत् सर्वकारस्य जनकल्याण योजनाभ्यः…

‘आत्मानुशासनं विना काऽपि पूजा न सम्भवति’, सीएम योगी काँवर यात्रीभ्यः आग्रहं करोति

लखनऊ। जुलाई-मासस्य २२ दिनाङ्के सावनस्य प्रथम सोमवासरस्य अवसरे देशे सर्वत्र बहूनां भक्तानां काँवरयात्रायाः आरम्भः अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् देशे सर्वत्र प्रसिद्धः शिवस्य पवित्रः सावनमासः आरब्धः अस्ति। सः…

कुम्भात् पूर्वं १ सहस्राणि रोडवेजबसानि क्रियन्ते-अयोध्या, लखनऊ, प्रयागराज आगरा जनपत्सु उपलभ्यन्ते, कुम्भे चालिताः भविष्यन्ति

लखनऊ। यूपी इत्यस्मिन् प्रयागराजकुम्भात् पूर्वं यूपीएसआरटीसी १ सहस्राणि रोडवेजबसानि क्रीतवान्। एतानि कुम्भे विशेष बसरूपेण चालितानि भविष्यन्ति। एतानिबसयानानिअयोध्या,लखनऊ, प्रयागराज इत्यादिषु विभिन्नेषु जिल्हेषु प्रेषिताः भविष्यन्ति यूपीएसआर टीसी संचालक मण्डलस्य सत्रे १ सहस्रं…

योगी सर्वकारः कृषकाणां समस्यानां समाधानं भवति, अनुदानरूपेण बीजानि उपलभ्यन्ते

नवदेहली/वार्ताहर:। प्रतिवारं इव अस्मिन् समये अपि कृषकाणां समस्यानां समाधानरूपेण योगी सर्वकारः आगतः। राज्यस्य येषु क्षेत्रेषु कृषकाः न्यूनवृष्ट्याः कारणेन धानं रोपयितुं न शक्तवन्तः अथवा तेषां सस्यानां जलप्रलयेन क्षतिः जातः, तेषु क्षेत्रेषु…

राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणाम् आरक्षणं प्रदास्यति-मुख्यमन्त्री योगी आदित्यनाथः

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे घोषितवान् यत् राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणां आरक्षणं प्रदास्यति। सः अवदत् यत् यदा अग्निवीरः स्वसेवाया: अनन्तरं पुनः आगमिष्यति तदा उत्तरप्रदेश सर्वकारः एतेषां युवानां…

मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-प्रमाणसहितं अधिकारिणां शिकायतां कुर्वन्तु,क्रियान्वयनं भविष्यन्ति

लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं…

राजर्षि महाभागस्य जयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा

प्रयागराज:। वार्ताहर:। अखिल भारतीय युवा खत्री समाजस्य तत्वावधाने भारत रत्न राजर्षि पुरषोत्तम दास टंडनमहाभागस्यजयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा जाता। ड्राइंग, निबंध अथ च मेंहदी प्रतियोगिता: आयोजिता:। अस्मिन् अवसरे एमएल कान्वेंट…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page