हरिद्वारस्य गंगादशहरापर्वणि जनसमूहः-स्नानार्थं हर की पौड़ी-आदिघट्टेषु भक्ताः प्राप्ताः, दृढ़ सुरक्षा-व्यवस्था:
देहरादून। गंगादशहरा इत्यस्य अवसरे हरिद्वार हर की पौड़ी इत्यत्र भक्तानां विशालः समूहः समागतः अस्ति। मातृगङ्गायां पवित्रं निमज्जनं ग्रहीतुं लक्षशः भक्ताः भीमं कुर्वन्ति। अस्मिन् दिने माँ गङ्गा पृथिव्यां अवतरिता इति विश्वासः…
उत्तराखण्डे कोरोनासंक्रमणं वर्धमानम् अस्ति, द्वयोः नगरयोः पञ्च नूतनाः रोगिणः प्राप्ताः
देहरादून। दूनसहितं अधुना हरिद्वारे अपि कोरोनासंक्रमणस्य प्रकरणाः आगन्तुं आरब्धाः। बुधवासरे पञ्चसु जनासु कोरोनासंक्रमणं प्राप्तम्। एतेषु चत्वारः रोगिणः देहरादूननगरस्य सन्ति, एकः हरिद्वारनगरस्य निवासी अस्ति। स्वास्थ्यविभागस्य अनुसारं सम्प्रति सर्वेषां संक्रमितानां स्थितिः सामान्या…
उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरम् आयोजितम्
देहरादूनम्। संस्कृतभाषा भारतस्य प्राचीनतमा समृद्धा च भाषा। एषा न केवलं तावद् आध्यात्मिक-सांस्कृतिक-परम्परायाः संवाहिका, अपि तु वैज्ञानिक-प्रशासनिक-वैचारिक दृष्ट्या अपि परमोपयोगिनी। उत्तराखण्ड राज्यं सांस्कृतिकराज्यरूपेण प्रसिद्धम् , अत्र संस्कृत प्रचारस्य विशिष्टं महत्त्वम्। तेन…
उपराष्ट्रपतिः उक्तवान्-अहिल्याबाई धनगरः आसीत्, अहं धनखड़ः-शताब्दशः योगिनः स्मरिष्यन्ति पीढयः, यः अस्माकं हस्तं स्थापयति तस्य वयं न मुक्ताः करिष्यामः
आगरा/वार्ताहर:। अहिल्याबाई होल्करस्य जन्म दिवसे रविवासरे आगरानगरे एकः बृहत् कार्यक्रमः आयोजितः। सीएम योगी तथा उपाध्यक्ष जगदीप धनखर अतिरिक्त अनेके जनाः तस्मिन् भागं ग्रहीतुं हस्तं प्राप्तवन्तः। प्रायः १५ सहस्राणि जनाः अपि…
सीजेआइ गवई इत्यनेन उक्तं यत्-संसदस्य संविधानस्य संशोधनस्य अधिकारः अस्ति, न तु मूलभूतसंरचनायां परिवर्तनस्य
प्रयागराज:/वार्ताहर:। सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशः न्यायाधीशः भूषणरामकृष्ण गवई शनिवासरे अवदत् यत् न्यायपालिकायाः मौलिकं कर्तव्यं देशस्य अन्तिमनागरिकं यावत् न्यायस्य आवश्यकता वर्तते। एतत् विधायिकायाः कार्य पालिकायाः च कर्तव्यम् अस्ति। पञ्चदशकपूर्वं १३ न्यायाधीशानां पीठिना…
आपदा प्रबन्धन विषयक कार्यशाला-मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उद्घाटितम्, आपदा निवारणविषये विशेषज्ञाः स्वमतं दास्यन्ति
नवदेहली। २० जूनतः उत्तराखण्डे मानसूनः ठोकितुं शक्नोति। एतादृशे परिस्थितौ उत्तराखण्ड राज्यविपदा प्राधिकरणेन मानसूनऋतुस्य सज्जता आरब्धा अस्ति। अस्य सज्जतायाः विषये प्राधिकरणेन देहरादूननगरे कार्यशालायाः आयोजनं कृतम्। उद्घाटन मुख्यमंत्री पुष्कर सिंह धामिः अकरोत्।…
पूर्वोत्तरः विकसितभारतस्य कुञ्जी भवति, स्वस्य भाग्यस्य पुनर्लेखनं कुर्वन् अस्ति
ज्योतिरादित्य सिंधिया।(लेखकः पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री अस्ति) अस्माकं पूर्वोत्तरप्रदेशः देशस्य पूर्वद्वाररूपेण उद्भवति, यः कदाचित् भारतीय विकास मापदण्डेषु हाशियाः आसीत्। प्राचीनकामरूपस्य व्यापारमार्गात् आरभ्य उदयमानसिलिकॉन क्षेत्रं अद्यतनं अर्धचालकफैबं च अयं प्रदेशः स्वस्य भाग्यं पुनर्लेखयति…
न्यायाधीशानां नियुक्तिप्रकरणे केन्द्रसर्वकारेण उत्तरं याचितम्-उच्चन्यायालयेन पीआईएलविषये प्रकरणस्य श्रवणं कृतम्, २१ जुलाई दिनाङ्के श्रावणं भविष्यति
प्रयागराज:। वार्ताहर:। इलाहाबाद उच्चन्यायालये न्यायाधीशानां रिक्तपदानां पूरणार्थं दाखिलस्य पीआईएलस्य प्रतिक्रियां दातुं केन्द्रसर्वकारेण कथितम् अस्ति। अधुना न्यायालयः जुलाईमासस्य २१ दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति। एषः आदेशः न्यायमूर्तेः वी.के. अधिवक्ता सतीश त्रिवेदी…
संस्कृत वर्णमाला ध्वनिविज्ञानस्य आधारेण अस्ति
प्रयागराज:। मार्च मासस्य ३१ दिनाङ्के कौशम्बी मण्डलस्य मोहिउद्दीनपुर कोरावनसराय अकिल् इत्यत्र एएAARण् द्वारा चालितस्य अथर्वण गुरुकुलस्य छात्राणां शिक्षकाणां च कृते ‘संस्कृतवर्ण मालायाः वैज्ञानिकता’ इति व्याख्यानं दत्त्वा श्रीसिद्धाथर्वण संशोधन परिषदः निदेशकः…
एसआरएन-चिकित्सालये प्रमाद-विषये क्रियान्वयनं-उच्चन्यायालयस्य संज्ञानानन्तरं उपाधीक्षक सहिताः ४ कर्मचारिणः निलम्बिताः
प्रयागराज:। वार्ताहर:। प्रयागराजस्य स्वरूपरानी नेहरू-चिकित्सालये प्रचलितस्य अराजकतायाः विषये इलाहाबाद-उच्चन्यायालयेन सख्त-कार्यवाही कृता अस्ति। शुक्रवासरे चिकित्सालये चत्वारः कर्मचारिणः निलम्बिताः अभवन् निलम्बित कर्मचारिणां उपाधीक्षक गौतम त्रिपाठी, स्टाफ नर्स रंजना लुईस, पुरुष नर्स मनोज…
