रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…
यमुना व्याप्तमस्ति, १२ घण्टेषु जलस्तरः १८३ सेमी कछारीक्षेत्रेषु जलप्लावनं प्राप्तम्
प्रयागराज:। वार्ताहर:। जलप्लावनक्षेत्रे निवसन्तः जनाः पुनः जलप्लावनस्य त्रासस्य सम्मुखीभवन्ति। यमुनानद्याः जलस्तरस्य तीव्रवृद्ध्या प्रशासनमपि चिन्ता ग्रस्तं जातम्। स्थितिः तादृशी अस्ति यत् प्रातः ८ वादनतः रात्रौ ८ वादनपर्यन्तं अर्थात् १२ घण्टेषु यमुनायाः…
बिहारः-मुख्यमंत्री नीतीशकुमारः औद्योगिक पैकेजं कार्यान्वितवान्, उद्योगेभ्यः ४० कोटिरूप्यक पर्यन्तं व्याज सहायता भविष्यति
नवदेहली। बिहार विधानसभा निर्वाचनात् पूर्वं मुख्यमन्त्री नीतीश कुमारः द्रुतगतिना निर्णयान् गृह्णाति। अस्मिन् प्रकरणे बिहारे औद्योगिकक्रान्तिं आनेतुं महती घोषणा कृता अस्ति। नीतीशकुमारर्ः ें इत्यत्र लिखितवान् यत् बिहारे उद्योगान् प्रोत्साहयितुं बियाडा क्षमानीतिः…
हिमाचले ७५०+ मार्गाः पिहिताः, मनालीनगरे भोजनालयाः, विपणानि च प्रक्षालितानि; अरुणाचले वाहनेषु शिलाः पतिताः
नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य…
‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति
नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…
भारतेन अमेरिकी डाकसेवा स्थगितम्-अधुना अमेरिकादेशं गच्छन्तीनां सर्वेषां मालानाम् उपरि शुल्कं गृहीतं भविष्यति
हरिकृष्ण शुक्ल/देहरादून। ट्रम्पस्य शुल्कस्य प्रतिक्रियारूपेण भारतीय डाकविभागः अमेरिका देशस्य कृते सर्वप्रकारस्य डाकवस्तूनाम् बुकिंग् अगस्त मासस्य २५ दिनाज्रत् स्थगयितुं गच्छति। अधुना अयं निर्णयः अस्थायीरूपेण कार्यान्वितः भविष्यति। अद्य अगस्त मासस्य २३ दिनाङ्के…
सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् दत्ताः निर्देशाः
प्रयागराज:/बरेली/ आचार्य संजीव मिश्र। मुख्य विकास अधिकारी देवयानी सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् निर्देशाः दत्ता:। बरेली मुख्य विकास अधिकारी देवयानी महोदयाया: अध्यक्षतायां कलेक्ट्रेट स्थित सभागारे विकासविभागस्य संगोष्ठी आयोजिता।…
बाबुश्किन हिन्दी विभाजनकारी शक्तिं भर्त्सयति
अभय शुक्ल/लखनऊ। अद्यतनस्य रूसदेशे तस्य पूर्ववर्ती सोवियतसङ्घस्य च हिन्दीशिक्षा १९५७ तमे वर्षे एव आरब्धा अतः रूसीनागरिकेण हिन्दी भाषा भाषणं महत्त्वपूर्णं न गणयितुं शक्यते। परन्तु अद्यतनकाले भारते रूसीदूतावासस्य द्वितीयकमाण्डः रोमन बाबुस्किन्…
प्रथमं जापानं ततः चीनम्…कूटनीतिक्षेत्रे भ्रमणस्य क्रमेण बहवः सन्देशाः प्राप्यन्ते, मोदी एशियायाः राजनीतिषु सन्तुलनं करिष्यति
आनन्द शुक्ल:। प्रधानमन्त्री नरेन्द्रमोदी २९ अगस्ततः १ सितम्बर पर्यन्तं जापान-चीन-देशयोः भ्रमणार्थं गच्छति। इयं भ्रमणं केवलं द्वयोः देशयोः भ्रमणं न भवति, अपितु एशिया-वैश्विक-राजनीतेः दिशां संतुलनं च प्रभावितं करिष्यति इति महत्त्वपूर्णं सोपानम्।…
मलबे अधः दग्धः एसडीएम-निवासः चमोली-नगरे प्रकृतेः क्रोधः
देहरादून/वार्ताहर:। उत्तराखण्डस्य चमोली मण्डले विलम्बित रात्रौ मेघविस्फोटेन विनाशः जातः। थरालीनगरे बहु क्षतिः अभवत्। क्लाउडबर्स्ट् इत्यनेन बहु मलिनमव शेषः प्रसारितः, यस्य कारणेन एसडीएम-निवाससहिताः क्षेत्रे बहवः गृहाः पूर्णतया क्षतिग्रस्ताः सन्ति। मलिनस्य अधः…

