आन्ध्रप्रदेशस्य सीएम चन्द्रबाबू नायडुः पीएम मोदी महोदयेन सह मिलितवान्, राज्यस्य विकासस्य विषये चर्चां कृतवान्, नैकेषां केन्द्रीयमन्त्रिणां च साक्षात्कारं कृतवान्

नवदेहली। आन्ध्रप्रदेशस्य मुख्यमन्त्री, टीडीपी अध्यक्षः च चन्द्रबाबुनायडुः गुरुवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितवान्, यत्र सः राज्यस्य विकास सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु केन्द्रस्य समर्थनं याचितवान्। ट्विट्टर् (पूर्वं ट्विट्टर्) इति सञ्चिकां गृहीत्वा…

मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति

लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…

आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…

पीएम मोदी डलसरोवरस्य तटे योगं कृतवान्

नवदेहली। अद्य दशमः अन्तर्राष्ट्रीययोगदिवसः अस्ति। श्रीनगरे प्रधानमन्त्री नरेन्द्र मोदी योग किया। पूर्वं एषः कार्यक्रमः सायं सार्धषष्ट्याः वादने डाल-सरोवरस्य तटे भवितुम् अर्हति स्म, परन्तु वर्षाकारणात् सः सभागारं प्रति स्थानान्तरितः । प्रातः…

आतज्र्वादीनां आक्रमणं पुनः, शान्तिप्रकाशः प्रबलः भवतु

एतत् भयं सत्यं सिद्धं भवति यत् यदि भाजपा पूर्णबहुमतं न प्राप्नोति तर्हि कश्मीरे आतङ्कवादीघटनानि वर्धन्ते, पाकिस्तानप्रायोजितं आतङ्कवादं पुनः वर्धयितुं आरभते। अनुच्छेद ३७० निरस्तीकरणानन्तरं जम्मू-कश्मीरे प्रथमे लोकसभानिर्वाचने अभिलेखात्मकं मतदानं दृष्ट्वा पाकिस्तानदेशः…

जम्मू-कश्मीरस्य अनन्तरं मणिपुरविषये शाहस्य बैठकः-सेनाप्रमुखः, रॉ-अधिकारिणः समाविष्टाः; आरएसएस प्रमुखः उक्तवान् आसीत्- मणिपुरे ध्यानं दातुं आवश्यकता

नवदेहली। गृहमन्त्री अमितशाहस्य मणिपुरहिंसा, राज्यस्य सुरक्षाव्यवस्था च विषये दिल्लीनगरे समागमः प्रचलति। बैठक में केंद्रीय गृह सचिव अजय भल्ला, खुफिया ब्यूरो प्रमुख तपन डेका, सेना प्रमुख जनरल मनोज पाण्डेय, मणिपुर के…

दार्जिलिंग-दुर्घटनायां १५ जनाः मृताः, ६० जनाः घातिताः

नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः,…

पीएम मोदी इत्यनेन कार्यं स्वीकृतम्, प्रथमसञ्चिकायां हस्ताक्षरं कृतम्-अद्य तृतीयकार्यकालस्य प्रथमा मन्त्रिमण्डलसभा, मन्त्रिणां विभागानां विभाजनं कर्तुं शक्यते

नव देहली। नरेन्द्रमोदी रविवासरे तृतीयवारं प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। तस्य सह ७१ मन्त्रिणः शपथं कृतवन्तः, यत्र मित्रराष्ट्रेभ्यः ११ मन्त्रिणः अपि शपथं कृतवन्तः । शपथग्रहणानन्तरं सोमवासरे पीएम मोदी प्रधानमन्त्रिकार्यालयं प्राप्य कार्यभारं स्वीकृतवान्।…

नरेन्द्र मोदी प्रधानमंत्रीपदस्य शपथं तृतीयवारं गृहीतवान्

नव देहली । नरेन्द्रमोदी ९ जून दिनाङ्के रविवासरे सायं तृतीयवारं क्रमशः प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। सः जवाहरलालनेहरू इत्यस्य पश्चात् द्वितीयः पीएमः अभवत् यः एतत् कृतवान् । मोदी ईश्वरस्य नाम्ना शपथं कृतवान्।…

पीएम मोदी महाभागस्य १० वर्षेषु क्रान्तिकारी परिवर्तनम्

नव देहली । प्रधानमन्त्री नरेन्द्रमोदी ७ जून शुक्रवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयदलस्य नेता निर्वाचितः। पुरातनसंसदस्य (संविधानसदनस्य) केन्द्रीयभवने प्रातः ११ वादने आरब्धे सभायां १३ एनडीएदलानां नेतारः उपस्थिताः आसन्। ७२ निमेषात्मके भाषणे मोदी एनडीए,…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page