फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः
प्रयागराज:। वार्ताहर:। संगम-नगरे प्रयागराज-नगरे गङ्गा-यमुना-नद्यौ उभौ प्रवाहौ स्तः। यद्यपि यमुना नद्याः जलस्तरः ह्रासः आरब्धः तथापि गंगानद्याः जलस्तरः अद्यापि किञ्चित् वर्धमानः अस्ति। प्रशासनिक सतर्कतायाः, राहतकार्यस्य च अभावेऽपि स्थितिः चुनौतीपूर्णा एव अस्ति।विगत…
भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्
नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…
मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्
नवदेहली। प्रधानमंत्री मोदी शुक्रवासरे जापानदेशस्य २ दिवसीय यात्रायाः कृते आगतः। स्थानीयजनाः पारम्परिक भारतीयनृत्येन ‘भारतनाट्यम’ इत्यनेन मोदीं स्वागतं कृतवन्तः। गायत्री मन्त्रं राजस्थानी भजनं च गायितम् तदनन्तरं मोदी जापानदेशे निवसतां प्रवासी जनानाम्…
मुख्यमंत्री पुष्करसिंह धामी जिलाधिकारिणं निर्देशितवान् यत् तत्क्षणमेव स्यानाचट्टी इत्यत्र आपदाया: क्षते: आकलनं कृत्वा प्रतिवेदनं प्रस्तूयन्तु
हरिकृष्ण शुक्ल/देहरादून। सीएम पुष्कर सिंह धामी इत्यनेन सियान्चट्टी-नगरस्य आपदा-प्रभावित क्षेत्राणां क्षेत्र निरीक्षणं कृतम्। सः आपदा प्रभावितान् जनान् मिलितवान्, तेषां समस्याः श्रुत्वा, सर्वान् सम्भवं साहाय्यं आश्वासितवान् च। जलप्रवेशस्य, मलिनतायाः च कारणेन…
संसद देशं निराशं करोति, मानसूनसत्रं कोलाहलेन प्रभावितम्
आनन्द शुक्ल:। विश्वस्य बृहत्तमस्य लोकतन्त्रस्य संसदः पुनः एकवारं देशं निराशं कृतवती अस्ति। २१ जुलैतः २१ अगस्तपर्यन्तं संसदस्य मानसूनसत्रे कार्यं न्यूनं, कोलाहलः च अधिकः अभवत्। लोकसभायां केवलं ३७ घण्टाः, राज्य सभायां…
अधुना महाविद्यालयं गन्तुं कोऽपि समस्या न भविष्यति! यू-स्पेशल बसयानानां सीएम रेखा गुप्ता ध्वजं प्रादर्शयत्
नवदेहली। दिल्ली मुख्यमन्त्री रेखागुप्ता गुरुवासरे दिल्लीमन्त्री पंकजकुमारसिंहेन सह ‘यू-स्पेशल’ योजनायाः अन्तर्गतं महाविद्यालयस्य छात्राणां कृते बस यानानां ध्वजं कृतवान्। पत्रकारैः सह सम्भाषणं कुर्वन् दिल्ली-मुख्यमन्त्री अवदत् यत् एषा यू-विशेषयोजना वर्षाणां यावत् बन्दः…
मोदी-जिनपिङ्गः चीनदेशे अगस्तमासस्य ३१ दिनाङ्के मिलति- गलवान-सङ्घर्षस्य अनन्तरं द्वितीया औपचारिकसमागमः
नवदेहली। तियानजिन् नगरे भवितुं शक्नुवन्तः एससीओ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्र मोदी चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग च अगस्त मासस्य ३१ दिनाङ्के मिलितवन्तौ। २०२० तमे वर्षे गलवान-सङ्घर्षस्य अनन्तरं द्वयोः नेतारयोः एषा द्वितीया…
युवकानां समीचीनदिशां प्रदातुं राष्ट्रनिर्माणे भागं ग्रहीतुं च प्रत्येकस्य कल्याणं सर्वकारस्य दायित्वमस्ति-मुख्यमन्त्री योगी आदित्यनाथ:
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रत्येकः प्रतिभाशाली ऊर्जावानः युवा स्वस्वप्नानां साकारीकरणाय यथाशक्ति प्रयत्नःकरोति। सः स्वस्थप्रतियोगितायाः प्रवर्धनार्थं कार्यं करोति। युवानां स्वप्नानां कृते मञ्चं प्रदातुं प्रत्येकस्य लोकप्रिय सर्वकारस्य दायित्वम् अस्ति। युवानः…
केन्द्रीयमन्त्रिमण्डलेन पीएम स्वनिधियोजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणस्य कार्यकालस्य विस्तारः च अनुमोदितः
हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१…
संघप्रमुखस्य व्याख्यानात् वैचारिकं चित्रं स्पष्टं भविष्यति
अभय शुक्ल/लखनऊ। संवादस्य, वादविवादस्य च परम्परायुक्ते देशे अद्यतनकाले जनचर्चानां व्याप्तिः निरन्तरं न्यूनीभवति। कदाचित् असहिष्णुता, कदाचित् अन्यदृष्टिकोपेक्षा इव दृष्टा अस्ति। देशस्य सर्वोच्च प्रजातान्त्रिकपदस्य प्रधानमन्त्रिणः विरुद्धं अपि शिकायतां वर्तते यत् संवादः नास्ति।…

