२०१४ तः पूर्वं सर्वकाराणि कल्याणकारीराज्यस्य निर्माणार्थं पूर्णतया कार्यं न कृतवन्तः-शाह

अहमदाबाद। केन्द्रीयमन्त्री अमितशाहः अवदत् यत् २०१४ तः पूर्वं सर्वकाराः कल्याणकारी राज्यस्य संवैधानिकं उद्देश्यं प्राप्तुं पूर्णतया कार्यं न कृतवन्तः परन्तु एषा अवधारणा प्रधानमन्त्री नरेन्द्रमोदीना यथार्थ रूपेण परिणता। शाहः अवदत् यत् मोदी…

देशे ८५ केन्द्रीयविद्यालयाः २८ नवोदयविद्यालयाः उद्घाटिताः भविष्यन्ति-केन्द्रीयमन्त्रिमण्डलस्य अनुमोदनम्

नवदेहली/वार्ताहर:। दिल्लीनगरे केन्द्रीय मन्त्रिमण्डलस्य बैठकः अभवत्। अस्मिन् दिल्लीमेट्रो-नगरस्य ८५ केन्द्रीयविद्यालयानां २८ नवोदय विद्यालयानां (एन.वी.), ऋथला-कुण्डली-गलियारस्य च निर्माणाय अनुमोदनं दत्तम्। येषु जनपत्सु अद्यापि नवोदय विद्यालय योजनायां न समाविष्टाः आसन् तेषु नवोदय…

यदि अस्माकं राष्ट्रं धर्मं च सुरक्षितं भवति तर्हि वयं अपि सुरक्षिताः भविष्यामः- मुख्यमंत्री योगी आदित्यनाथः

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पुनः एकवारं प्रधानमन्त्री नरेन्द्रमोदीसंसदीयनिर्वाचनक्षेत्रे वाराणसीयां ७ दिसम्बर् शनिवासरे आक्रामकस्वरं स्वीकृत्य उक्तवान् यत् यावत् अस्माकं धर्मः सुरक्षितः अस्ति तावत् वयं अपि सुरक्षिताः स्मः। योगी स्वरावेद महामन्दिर…

भागवत उक्तवान्-हिन्दुभ्यः एकीकृतः एव तिष्ठितव्य, उक्तम्- भारतं हिन्दुराष्ट्रम् अस्ति, मतभेदाः विस्मर्तव्याः भविष्यन्ति; मोदी-योगी अपि उक्तवन्तः-विभक्ते चेत् हानिः भविष्यति

राष्ट्रीय स्वयंसेवक संघ (RSS) प्रमुख मोहन भागवत: हिन्दुजनानाम् एकीकरणाय आह्वान । सः अवदत्- मतभेदं विवादं च उन्मूलनं कृत्वा हिन्दुसमाजः एकत्र आगच्छेत्। संघप्रमुखः शनिवासरे सायं राजस्थानस्य बारणनगरे स्वयंसेवकान् सम्बोधयति स्म, शनिवासरे…

पीएम मोदी वायनाड भूस्खलनेन प्रभावित क्षेत्रेषु भ्रमणं कृतवान्-उक्तवान्-एषा त्रासदी सामान्या नास्ति; अस्मिन् आपदायां ४०० तः अधिकाः जनाः मृताः

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (१० अगस्त) केरलस्य वायनाड्-नगरस्य भूस्खलन प्रभावित क्षेत्रस्य भ्रमणं कृतवान्। भूस्खलनेन प्रभावितानां चुरालामाला, मुण्डक्कई, पुञ्चिरीमत्तम ग्रामाणां विमानसर्वक्षणं कृतवान्। एतानि दुःखदघटनानि सामान्यानि न सन्ति इति पीएम अवदत्। शतशः…

पीएम मोदी उच्च-उत्पादक-जलवायु-अनुकूल-सश्यानां १०९ प्रकारान् विमोचितवान्, कृषकैः वैज्ञानिकैः च सह अपि संवादं कृतवान्

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन रविवासरे उच्च-उत्पादक-जलवायु-लचील-जैव-लचील-सस्यानां १०९ प्रकाराः विमोचिताः। नवीदिल्ली नगरस्य भारतीयकृषिसंशोधनसंस्थाने आयोजिते कार्यक्रमे पीएम इत्यनेन एतानि सस्यानि विमोचितानि। प्रधानमन्त्रिकार्यालयेन विज्ञप्तौ उक्तं यत्, ‘प्रधानमन्त्रिणा विमोचितानाम् ६१ सस्यानां १०९ प्रजातयः ३४…

हरिद्वार कांवड़ मेलापके भक्ताः एकत्रिताः-सावनस्य सोमवासरे ५००० पुलिसैः ३० ड्रोनकैमरैः च सुरक्षा, अधुना यावत् १ कोटिजनाः प्राप्ताः

नवदेहली। धार्मिक नगरे हरिद्वारे कवडतीर्थ यात्रिकाणां संख्यायां महती वृद्धिः आरब्धा अस्ति। नगरे सर्वत्र डाककानवाडयः शिबिरं कृतवन्तः। भक्तानां विशालं जनसमूहं दृष्ट्वा कठोर सुरक्षा व्यवस्था अपि कृता अस्ति। सावनस्य द्वितीय सोमवासरे हरिद्वारपुलिसः…

सदने जनसम्बद्धेषु विषयेषु सकारात्मक चर्चायै सज्जः सर्वकारः-योगी

मुख्यमन्त्री योगी आदित्यनाथः राज्यविधायिकायाः मानसूनसत्रे राज्यस्य विकासस्य जनसमस्यानां च विषये विधायकैः उत्थापितानां विषयेषु सकारात्मक चर्चायै सर्वकारः सज्जः इति उक्तवान्। सत्रस्य आरम्भात् पूर्वं मुख्यमन्त्री विधानभवन सङ्कुलस्य पत्रकारैः सह उक्तवान् यत् राज्यस्य…

योगी आदित्यनाथः मुख्यमन्त्रीपदे एव तिष्ठति, मोदी प्रसन्नः सन् यूपी सीएम इत्यस्मै कार्यं कर्तुं मुक्तहस्तं दत्तवान्

नवदेहली/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्रीपदात् योगी आदित्यनाथस्य निष्कासनार्थं प्रचारं कुर्वन्तः जनाः पुनः निराशाः अभवन् यतः भाजपा उच्चकमाण्डेन राज्यसर्वकारस्य नेतृत्वे परिवर्तनं न भविष्यति इति निर्णयः कृतः। उपमुख्यमन्त्री केशवप्रसाद मौर्यः ब्रजेशपाठकः च द्वौ अपि…

नीति आयोगस्य सभायां पीएम मोदी अवदत्-२०४७ तमे वर्षे विकसितं भारतं प्रत्येकस्य भारतीयस्य महत्त्वाकांक्षा अस्ति

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे नीती आयोगस्य नवमशासक परिषदः सभायां वदन् अवदत् यत् सर्वेषां राज्यानां संयुक्तप्रयत्नेन ‘विकसित भारतस्य २०४७’ इति स्वप्नः साधयितुं शक्यते। पीएम मोदी उक्तवान् यत् वयं सम्यक् दिशि गच्छामः।…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page