जम्मू-कश्मीर, गुजरात सहित ६ राज्येषु पूर्वाभ्यासः निरन्तरं भवति

नवदेहली। ऑपरेशन शील्ड् इत्यस्य अन्तर्गतं गुजरात-राजस्थान-पञ्जाब-हरियाना-चण्डीगढ-जम्मू-कश्मीर-देशेषु शनिवासरे नकली-अभ्यासाः क्रियन्ते। अस्य समयः सायं ५ वादनतः ९ वादनपर्यन्तं निर्धारितः अस्ति। पूर्वं एतेषु राज्येषु २९ मई दिनाङ्के अभ्यासः करणीयः आसीत्, परन्तु स्थगितः। जम्मू-कश्मीरस्य…

पीएम मोदी पुनः भोपाले पाकिस्तानं चुनौतीं ददाति-उक्तवान्- आतज्र्वादिनः समर्थकानां महत् मूल्यं दातव्यं भविष्यति, गोलिकानां उत्तरं गोलाभिः

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी पुनः एकवारं पाकिस्तानस्य आव्हानं कृतवान्। भोपाले सः अवदत् यत् गोलिकानां उत्तरं गोलाकारैः भविष्यति। सिन्दूर भारतस्य शौर्यस्य प्रतीकं जातम्। आतज्र्वादिनः नारीशक्तिं आव्हानं कृतवन्तः इति मोदी अवदत्। एतत् आव्हानं…

आपदा प्रबन्धन विषयक कार्यशाला-मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उद्घाटितम्, आपदा निवारणविषये विशेषज्ञाः स्वमतं दास्यन्ति

नवदेहली। २० जूनतः उत्तराखण्डे मानसूनः ठोकितुं शक्नोति। एतादृशे परिस्थितौ उत्तराखण्ड राज्यविपदा प्राधिकरणेन मानसूनऋतुस्य सज्जता आरब्धा अस्ति। अस्य सज्जतायाः विषये प्राधिकरणेन देहरादूननगरे कार्यशालायाः आयोजनं कृतम्। उद्घाटन मुख्यमंत्री पुष्कर सिंह धामिः अकरोत्।…

अमेरिकादेशे डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च मध्ये वर्धमानस्य दूरस्य राष्ट्रियम् अन्ताराष्ट्रिायं च महत्त्वं एवं अवगच्छन्तु!

अभय शुक्ल/ ‘मेक अमेरिका ग्रेट् एगेन्’ इत्यस्य दूरदर्शिनः अमेरिकनराष्ट्रपतिः डोनाल्ड ट्रम्पः तथा स्पेसएक्स् तथा टेस्ला प्रमुखः अमेरिकन टेक् अरबपति एलोन् मस्क इत्येतयोः मध्ये यः दरारः उत्पन्नः सः देशस्य विश्वस्य च…

पूर्वोत्तरः विकसितभारतस्य कुञ्जी भवति, स्वस्य भाग्यस्य पुनर्लेखनं कुर्वन् अस्ति

ज्योतिरादित्य सिंधिया।(लेखकः पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री अस्ति) अस्माकं पूर्वोत्तरप्रदेशः देशस्य पूर्वद्वाररूपेण उद्भवति, यः कदाचित् भारतीय विकास मापदण्डेषु हाशियाः आसीत्। प्राचीनकामरूपस्य व्यापारमार्गात् आरभ्य उदयमानसिलिकॉन क्षेत्रं अद्यतनं अर्धचालकफैबं च अयं प्रदेशः स्वस्य भाग्यं पुनर्लेखयति…

उत्तराखण्ड-अंकिता हत्या प्रकरणम्-मुख्यमंत्री पुष्करसिंह धामी पर्वतपुत्रीयाः न्यायं प्राप्तुं सक्रियः अभवत्, दण्डं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति स्म

देहरादून। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १८ दिनाङ्के पर्वतपुत्रीयाः अज्र्तिायाः हत्यायाः कारणात् न केवलं राज्यं अपितु देशवासिनः अपि स्तब्धाः अभवन्। अस्मिन् बहुचर्चित प्रकरणे न्यायालयेन अपराधित्रयस्य आजीवन कारावासस्य दण्डः दत्तः ततः परं…

न्यायाधीशानां नियुक्तिप्रकरणे केन्द्रसर्वकारेण उत्तरं याचितम्-उच्चन्यायालयेन पीआईएलविषये प्रकरणस्य श्रवणं कृतम्, २१ जुलाई दिनाङ्के श्रावणं भविष्यति

प्रयागराज:। वार्ताहर:। इलाहाबाद उच्चन्यायालये न्यायाधीशानां रिक्तपदानां पूरणार्थं दाखिलस्य पीआईएलस्य प्रतिक्रियां दातुं केन्द्रसर्वकारेण कथितम् अस्ति। अधुना न्यायालयः जुलाईमासस्य २१ दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति। एषः आदेशः न्यायमूर्तेः वी.के. अधिवक्ता सतीश त्रिवेदी…

संस्कृत वर्णमाला ध्वनिविज्ञानस्य आधारेण अस्ति

प्रयागराज:। मार्च मासस्य ३१ दिनाङ्के कौशम्बी मण्डलस्य मोहिउद्दीनपुर कोरावनसराय अकिल् इत्यत्र एएAARण् द्वारा चालितस्य अथर्वण गुरुकुलस्य छात्राणां शिक्षकाणां च कृते ‘संस्कृतवर्ण मालायाः वैज्ञानिकता’ इति व्याख्यानं दत्त्वा श्रीसिद्धाथर्वण संशोधन परिषदः निदेशकः…

एसआरएन-चिकित्सालये प्रमाद-विषये क्रियान्वयनं-उच्चन्यायालयस्य संज्ञानानन्तरं उपाधीक्षक सहिताः ४ कर्मचारिणः निलम्बिताः

प्रयागराज:। वार्ताहर:। प्रयागराजस्य स्वरूपरानी नेहरू-चिकित्सालये प्रचलितस्य अराजकतायाः विषये इलाहाबाद-उच्चन्यायालयेन सख्त-कार्यवाही कृता अस्ति। शुक्रवासरे चिकित्सालये चत्वारः कर्मचारिणः निलम्बिताः अभवन् निलम्बित कर्मचारिणां उपाधीक्षक गौतम त्रिपाठी, स्टाफ नर्स रंजना लुईस, पुरुष नर्स मनोज…

पाकिस्तानेन सह सम्बन्धस्य विषये सीडीएस जनरल् अनिलः अवदत्-पाकिस्तानेन सह कूटनीतिकसम्बन्धं स्थापयितुं युगः समाप्तः अस्ति

नवदेहली। रक्षाप्रमुखः अनिलचौहानः शनिवासरे सिङ्गापुरे पाकिस्तानेन सह संघर्षे भारतीय युद्ध विमानानां निपातनस्य दावानां विषये उक्तवान्। सः अवदत् यत् वास्तविकः विषयः न तु कति विमानानि पातितानि, अपितु किमर्थं पातितानि इति? सीडीएस…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page