हिमाचले ७५०+ मार्गाः पिहिताः, मनालीनगरे भोजनालयाः, विपणानि च प्रक्षालितानि; अरुणाचले वाहनेषु शिलाः पतिताः

नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य…

‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति

नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…

‘भाजपा सर्वकारः आगमिष्यति तदा एव बङ्गदेशे विकासः भविष्यति’ इति कोलकाता नगरे मोदी उक्तवान्, केन्द्रस्य धनं जनपर्यन्तं न प्राप्नोति

नवदेहली। पीएम नरेन्द्र मोदी ने कोलकाता में विभिन्न मेट्रो रेल परियोजनाओं का उद्घाटन किया। पीएम मोदी इत्यनेन जेस्सोर रोड मेट्रोस्थानकात् नोआपारा-जयहिन्द बिमनबन्दर मेट्रोसेवा तथा सीलडाह-एस्प्लानेड मेट्रोसेवा तथा बेलेघाटा-हेमन्त मुखोपाध्याय मेट्रोसेवा…

प्रधानमंत्री मोदी कोलकाता मेट्रो इत्यस्य त्रयः नवीन मार्गाः उद्घाटितवान्, मार्गेषु जामात् राहतं प्राप्स्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारस्य अनन्तरं पश्चिम बङ्गदेशं प्राप्तवान्। पीएम मोदी कोलकाता नगरे नवनिर्मितस्य १३.६१ कि.मी.दीर्घस्य मेट्रोजालस्य, एतेषु मार्गेषु मेट्रोसेवानां च उद्घाटनं कृतवान् अस्ति। अस्मिन् काले पीएम मोदी इत्यनेन जेस्सोर…

बिहार मतदाता सत्यापनम्, सर्वोच्चन्यायालयेन उक्तम्-आधारः अपि वैधः अस्ति-येषां निष्कासनं कृतम् अस्ति ते मतदातासूचौ स्वनाम योजयितुं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति

नवदेहली। सर्वोच्च न्यायालयेन शुक्रवासरे बिहारे प्रचलति विशेषसघनपुनरीक्षणस्य (सरलशब्देषु मतदाता सूची सत्यापनस्य) श्रवणं कृतम्। सर्वोच्च न्यायालयेन निर्वाचन आयोगाय निर्देशः दत्तः यत् निष्कासितानां मतदातानां नाम सूचीयां योजयितुं शारीरिक रूपेण अपि च ऑनलाइन…

भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म

प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…

श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिल विक्रेमेसिंहः गृहीतवान्-सर्वकारीय धनस्य दुरुपयोगस्य आरोपितः

नवदेहली। श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिलविक्रेमसिंहः सर्वकारीय धनस्य दुरुपयोगस्य कारणेन पुलिसैः गृहीतः।सः २०२३ तमे वर्षे राष्ट्रपतित्वे स्वपत्न्याः प्रोफेसर मैट्री विक्रेमेसिङ्घे इत्यस्याः दीक्षांतसमारोहे भागं ग्रहीतुं लण्डन्-नगरं गतः इति आरोपः अस्ति। अस्य कृते सर्वकारीय…

जयशंकरः अवदत्-चीनदेशः रूसीतैलस्य बृहत्तमः क्रेता अस्ति, भारतं न: पुनः भारते उच्चशुल्कं बोधात् परम् अस्ति; भारतस्य विदेशमन्त्री पुटिन् इत्यनेन सह मिलितवान्

नवदेहली। भारतस्य विदेशमन्त्री जयशंकरः गुरुवासरे मास्कोनगरे रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलितवान्। तदनन्तरं सः संयुक्ते पत्रकार सम्मेलने अवदत् यत् भारतं रूसीतैलस्य बृहत्तमः क्रेता नास्ति, किन्तु चीनदेशः अस्ति। जयशंकरः अपि…

प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्यतिथौ मुख्यमन्त्री योगी ‘हिन्दू गौरव दिवस:’ कार्यक्रमे श्रद्धांजलिं अर्पितवान्

अभय शुक्ल/लखनऊ। कल्याणसिंहस्य चतुर्थपुण्यतिथिः हिन्दुगौरवदिवसः इति नाम्ना मन्यते। उत्तर प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्य तिथौ इति अवसरे मुख्यमन्त्री योगी आदित्य नाथः अलीगढे आयोजिते ‘हिन्दू गौरव दिवस’ कार्यक्रमे श्रद्धांजलि अर्पितवती। अस्मिन् समये…

धाराली आपदा-वर्षादत्तांशतः आपदाकारणानि अन्वेष्य उच्चोच्च क्षेत्रेषु आकड़ानां संग्रहणं क्रियते

नवदेहली। उत्तरकाशीमण्डलस्य धरलीनगरे विपत्कारणानि ज्ञातुं विशेषज्ञ दलः संलग्नः अस्ति। मेघविस्फोटं विहाय अन्ये सर्वे पक्षाः अपि अवलोकिताः सन्ति। अस्य अन्तर्गतं वर्षादत्तांशस्य विषये विशेषज्ञाः अपि दृष्टिम् आचरन्ति। आपदादिने उच्चोच्च क्षेत्रे कियत् वर्षा…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page