बिलावल् उक्तवान्- पाकिस्तानः मसूद अजहरस्य स्थलं न जानाति-यदि भारतं अस्मान् वदति यत् सः अत्र अस्ति तर्हि वयं तं गृहीतुं प्रसन्नाः भविष्यामः

नवदेहली। पाकिस्तानस्य पूर्वविदेशमन्त्री जनपक्षस्य अध्यक्षः बिलावल भुट्टोः शुक्रवासरे अवदत् यत् जैश-ए-महम्मदस्य प्रमुखस्य मसूद-अजहरस्य स्थानं पाकिस्तानं न जानाति। यदि भारतं अजहरः पाकिस्तान देशे अस्ति इति सूचनां ददाति तर्हि पाकिस्तानः तं गृहीतुं…

भारतम् आगत्य वृक्कविक्रयणं कुर्वन्तः बाङ्गलादेशिनः-समग्रः ग्रामः व्यापारस्य शिकारः अभवत्; पूर्णं धनमपि न प्राप्तवान्; जनाः एकेन वृक्केन एव जीवन्ति

नवदेहली। बाङ्गलादेशस्य वायव्यपुरहाट्-मण्डले स्थितः बैगुनी इति लघुग्रामः अधुना ‘एकगुर्दाग्रामः’ इति कुख्यातः अभवत। अत्र प्रत्येकं ३५ जनानां मध्ये एकः स्वस्य वृक्कं विक्रीतवान् ।अलजजीरा-संस्थायाः प्रतिवेदनानुसारं भारत-बाङ्गलादेशयोः मध्ये प्रचलति अयं अवैध-अङ्ग-व्यापारः अनेकेषां परिवारानां…

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

नवदेहली। ब्रिटिश-राजनौसेनायाः युद्धविमानं एफ-३५ इति केरलस्य तिरुवनन्तपुरम्-अन्तर्राष्ट्रीयविमानस्थानके अद्यापि निरुद्धम् अस्ति। अनेकवारं मरम्मतं कृत्वा अपि विमानस्य उड्डयनस्य स्थितिः नास्ति। तस्य समाधानार्थं ब्रिटेनदेशात् अभियंतानां दलम् आगतं, परन्तु एतावता मरम्मतं सफलं न जातम।मीडिया-सञ्चारमाध्यमानां…

संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

नवदेहली। संसदस्य मानसूनसत्रं २१ जुलैतः आरभ्य २१ अगस्त पर्यन्तं प्रचलति।संसदकार्यमन्त्री किरेन् रिजिजुः बुधवासरे एतां सूचनां दत्तवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनेन २०२५ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाज्रत् अगस्त-मासस्य २१ दिनाज्र्पर्यन्तं संसदस्य…

बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

देहरादून। बीकेटीसी अध्यक्ष द्विवेदी मुख्यमन्त्री धामी इत्यनेन सह मिलित्वा केदारनाथ धामस्य दर्शनं१३.१५लक्षाधिकाः भक्ताः, बद्रीनाथ धामस्य १०.९२ लक्षाधिकाः भक्ताः च गताः इति अवदत्। उभयोः धामयोः सह बीकेटीसी-अन्तर्गतं अन्येषु ४५ मन्दिरेषु भक्तानां…

यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

देहरादून/वार्ताहर:। यमुनोत्री उपत्यकायां रात्रौ वर्षाकारणात् अनेकस्थानेषु यमुनोत्री राजमार्गः निरुद्धः अस्ति। स्यानाचट्टी-नगरस्य यमुना-नद्याः सरोवरस्य जल स्तरस्य वर्धमानस्य कारणात् अनेकेषां होटेलानां अधः तलाः डुबन्तः सन्ति। तेन सह स्यानाचट्टी नगरस्य यमुनोत्रीराजमार्गे निर्मितः मोटरसेतुः…

राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…

पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page