गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
२७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति
आनन्द शुक्ल/प्रयागराज। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अर्जेन्टिनादेशस्य द्विपक्षीय यात्रा न केवलं द्वयोः देशयोः परस्परसम्बन्धस्य सुदृढी करणस्य दृष्ट्या महत्त्वपूर्णा अस्ति, अपितु अस्याः भ्रमणस्य अन्यः प्रमुखः सामरिकः प्रभावः अपि भविष्यति। भवद्भ्यः वदामः यत्…
ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः
अभय शुक्ल/लखनऊ। महाराष्ट्रस्य राजनीतिः पुनः एकवारं भाषाभावनानां तरङ्गेषु डुलति दृश्यते। मराठी परिचयस्य प्रश्नं पुनः केन्द्रे आनयन् शिवसेना (उद्धव गुट) तथा महाराष्ट्र नवनिर्माणसेना (एमएनएस) प्रमुख राज ठाकरे च हिन्दीभाषायाः कथितस्य’रोपस्य’ विरोधे…
प्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्
प्रयागराज:। वार्ताहर:। शनिवासरे नगरे ग्राम्य क्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत् । नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं…
कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यते
देहरादून/वार्ताहर:। ११ जुलैतः आरभ्य कावड मेलायाः सज्जता पूर्णतया प्रचलति अस्मिन् वर्षे ४ कोटि कांवरियाः हरिद्वारं गमिष्यन्ति इति अपेक्षा अस्ति। एतत् दृष्ट्वा बृहत्प्रमाणेन सज्जताः क्रियन्ते ३ जुलै दिनाङ्के सीएम पुष्करसिंह धामी…
मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी स्वगृह क्षेत्रस्य खातिमायाम् भ्रमणं कुर्वन् अस्ति। शनिवासरे प्रातःकाले मुख्यमन्त्री स्वक्षेत्रेषु हलं कुर्वन् दृष्टः। धानरोपणकाले मुख्यमन्त्री कृषकाणां मध्ये अपि गतः। प्रथमं मुख्यमन्त्री क्षेत्रं हलं कृत्वा ततः कृषकैः…
प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे द्विदिन यात्रायाः कृते अर्जेन्टिनादेशं प्राप्तवान्। अत्र होटलं प्राप्य भारतीय समुदायस्य जनाः तस्य स्वागतं कृतवन्तः पीएम-पदवीं प्राप्त्वा मोदी-महोदयस्य अर्जेन्टिना-देशस्य एषा द्वितीया यात्रा अस्त्।ि पूर्वं सः २०१८ तमे…
