उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति

हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…

उत्तराखण्डस्य २५०० मार्गाः मानसूनकाले क्षतिग्रस्ताः अभवन्, परन्तु अधुना पर्वतीयः आव्हानः; ३०० कोटिभ्यः अधिकं हानिः अभवत

ेदेहरादून। वर्षाविध्वंसकारणात् उत्तराखण्डस्य २५०० तः अधिकाः मार्गाः क्षतिग्रस्ताः अभवन्। केचन मार्गाः पादचालनाय योग्याः न आसन्, केचन मार्गाः अपि सम्पूर्णतया प्रक्षालिताः आसन्। लोकनिर्माण विभागस्य पर्वतीयजनस्य च कृते जलप्रलयः महतीं आव्हानं वर्तते।…

‘न अस्माकं एको केशः क्षतिः भवति…’इति योगी अवदत्-भगवान् श्रीकृष्णः दुष्टानां नाशार्थं अवतरितः आसीत्

अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं…

मुख्यमन्त्री योगी आदित्यनाथः मथुराम् आगत्य श्रीकृष्णजन्म भूमिं प्रार्थनां कृत्वा लघु ‘कन्हा’ लाडयित्वा पयसं खादितवान्

मथुरा। श्री कृष्ण जन्माष्टमी अस्मिन् अवसरे सी.एम.योगी जन्मभूमिमन्दिरस्य कान्हा-नगरस्य दर्शनं कृतवान्। तदनन्तरं सः पञ्चजन्या सभागारं प्राप्तवान्। अत्र सः बालकान् बालरूपेण लाडयति स्म। स्वहस्तेन च तान् खीरं भोजयति स्म। अस्मिन् काले…

श्रीवामदेवसंस्कृतमहाविद्यालयस्य छात्राः ‘प्रतिगृहं तिरङ्गा’ इति अभियानस्य अन्तर्गतं तिरंगायात्रा

आचार्यदीनदयालशुक्ल:/बाँदा। देशे सर्वत्र ७९तमः स्वातन्त्र्यदिवसः महता वैभवेन, प्रदर्शनेन च समाचर्यते। भारतीयाः प्रत्येकस्मिन् संस्थायां गृहे च राष्ट्रध्वजेन सह अतीव हर्षेण स्वातन्त्र्य दिवसम् आचरन्ति स्म। अस्मिन् उपक्रमे भारतसर्वकारस्य प्रतिगृहं तिरङ्गा-अभियानः सफलोऽभवत्। महर्षि…

प्रयागराज मण्डलेन राष्ट्रस्य ७९ तमः स्वातन्त्र्यदिवसः महता उत्साहेन आचरितः

प्रयागराज। २०२५ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रयागराज मण्डलस्य मण्डलीयरेलव्यवस्थापककार्यालये राष्ट्रस्य ७९तमं स्वातन्त्र्यदिवसं महता उत्साहेन आचरितम। अस्मिन् अवसरे कार्यक्रमे संभागीय रेल व्यवस्थापकेन रेलसंरक्षणबलस्य, नागरिकरक्षायाः, भारत स्काउट् गाइडस्य च परेडस्य निरीक्षणं…

प्रयागराजे जन्माष्टमी-उत्सवः-आपणेषु मन्दिरेषु च अलज्ररस्य उत्साहः, विद्यालयेषु रङ्गिणः फलकानि, राधा-कृष्णरूपेण बालकाः च आसन्

शम्भूनाथ त्रिपाठी/प्रयागराज:। शनिवासरे श्रीकृष्ण जन्माष्टमी सोल्लासेन मन्यतेस्म। नन्द के आनन्द भयो जय कन्हैया लाल की… हरि भजनादि भि: भगवानश्रीकृष्णस्य जन्मोत्सव: सम्पन्नो अभवत्। जना:व्रतमाचरन्त: सज्जया श्रीकृष्ण जन्म:मन्यन्तेस्म। मन्दिरे अपि श्री कृष्ण…

कण्वनगर्यां साहित्याञ्चलस्य भव्या काव्यसभा सम्पन्ना

वार्ताहर:-कुलदीपमैन्दोला। स्वातन्त्र्यदिवसस्य पूर्व सन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रम भूमौ कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापना वर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रम स्यारम्भस्तु गुरुरामरायविद्यालयस्य छात्रैः श्रीमती जखमोला कौशल्यया च…

स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्यदिवसः महता धूमधामेन उत्साहेन च आचरितः

शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्य दिवसः महता धूमधामेन उल्लासेन च आचरितः। प्रातःकालात् एव सम्पूर्णे नगरे देशभक्तिभावना चरमस्थाने दृश्यते स्म। अनेक स्थानेषु राष्ट्रध्वजाः उत्थापिताः, देशभक्ति गीतानां प्रतिध्वनिः वातावरणं…

मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-तिरंगायात्रा भारतमातुः, महापुरुषाणां, क्रान्तिकारिणां च प्रति कृतज्ञतायाः भावः अस्ति

अभय शुक्ल/लखनऊ। मुख्यमन्त्री योगी आदित्य नाथः अवदत् यत् देशस्य स्वातन्त्र्यस्य ७८ वर्षाणि पूर्णानि सन्ति। स्वातन्त्र्यस्य अस्मिन् अमृतकाले संविधानस्य, राष्ट्र प्रतीकानां, राष्ट्रवादस्य, क्रान्ति कारिणः, महापुरुषाणां च प्रति आदरस्य, श्रद्धायाः च भावः…

You Missed

‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:
कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः
पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति
उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’
प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं
चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

You cannot copy content of this page