यमुना व्याप्तमस्ति, १२ घण्टेषु जलस्तरः १८३ सेमी कछारीक्षेत्रेषु जलप्लावनं प्राप्तम्
प्रयागराज:। वार्ताहर:। जलप्लावनक्षेत्रे निवसन्तः जनाः पुनः जलप्लावनस्य त्रासस्य सम्मुखीभवन्ति। यमुनानद्याः जलस्तरस्य तीव्रवृद्ध्या प्रशासनमपि चिन्ता ग्रस्तं जातम्। स्थितिः तादृशी अस्ति यत् प्रातः ८ वादनतः रात्रौ ८ वादनपर्यन्तं अर्थात् १२ घण्टेषु यमुनायाः…
‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति
नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…
भारतेन अमेरिकी डाकसेवा स्थगितम्-अधुना अमेरिकादेशं गच्छन्तीनां सर्वेषां मालानाम् उपरि शुल्कं गृहीतं भविष्यति
हरिकृष्ण शुक्ल/देहरादून। ट्रम्पस्य शुल्कस्य प्रतिक्रियारूपेण भारतीय डाकविभागः अमेरिका देशस्य कृते सर्वप्रकारस्य डाकवस्तूनाम् बुकिंग् अगस्त मासस्य २५ दिनाज्रत् स्थगयितुं गच्छति। अधुना अयं निर्णयः अस्थायीरूपेण कार्यान्वितः भविष्यति। अद्य अगस्त मासस्य २३ दिनाङ्के…
सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् दत्ताः निर्देशाः
प्रयागराज:/बरेली/ आचार्य संजीव मिश्र। मुख्य विकास अधिकारी देवयानी सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् निर्देशाः दत्ता:। बरेली मुख्य विकास अधिकारी देवयानी महोदयाया: अध्यक्षतायां कलेक्ट्रेट स्थित सभागारे विकासविभागस्य संगोष्ठी आयोजिता।…
राजनाथः अवदत्-पाकिस्तानस्य सेनाप्रमुखेन असफलतां स्वीकृतम्-भारतेन परिश्रमेण ‘फेरारीकार’ इव अर्थव्यवस्था निर्मितवती
हरिकृष्ण शुक्ल/देहरादून। पाकिस्तानस्य सेना प्रमुखस्य असीम मुनीरस्य ‘भारतः एकः दीप्तिमती मर्सिडीजः’ इति वचनस्य प्रतिक्रियां शुक्रवासरे रक्षा मन्त्री राजनाथसिंहः दत्तवान्। राजनाथः अवदत्- अहं मुनीरस्य वचनं मजाकं (ट्रोल्) न अपितु तस्य असफलतायाः…
भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म
प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…
प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्यतिथौ मुख्यमन्त्री योगी ‘हिन्दू गौरव दिवस:’ कार्यक्रमे श्रद्धांजलिं अर्पितवान्
अभय शुक्ल/लखनऊ। कल्याणसिंहस्य चतुर्थपुण्यतिथिः हिन्दुगौरवदिवसः इति नाम्ना मन्यते। उत्तर प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्य तिथौ इति अवसरे मुख्यमन्त्री योगी आदित्य नाथः अलीगढे आयोजिते ‘हिन्दू गौरव दिवस’ कार्यक्रमे श्रद्धांजलि अर्पितवती। अस्मिन् समये…
उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति
हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…
उत्तराखण्डस्य २५०० मार्गाः मानसूनकाले क्षतिग्रस्ताः अभवन्, परन्तु अधुना पर्वतीयः आव्हानः; ३०० कोटिभ्यः अधिकं हानिः अभवत
ेदेहरादून। वर्षाविध्वंसकारणात् उत्तराखण्डस्य २५०० तः अधिकाः मार्गाः क्षतिग्रस्ताः अभवन्। केचन मार्गाः पादचालनाय योग्याः न आसन्, केचन मार्गाः अपि सम्पूर्णतया प्रक्षालिताः आसन्। लोकनिर्माण विभागस्य पर्वतीयजनस्य च कृते जलप्रलयः महतीं आव्हानं वर्तते।…
‘न अस्माकं एको केशः क्षतिः भवति…’इति योगी अवदत्-भगवान् श्रीकृष्णः दुष्टानां नाशार्थं अवतरितः आसीत्
अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं…

