आपदा प्रबन्धन विषयक कार्यशाला-मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उद्घाटितम्, आपदा निवारणविषये विशेषज्ञाः स्वमतं दास्यन्ति
नवदेहली। २० जूनतः उत्तराखण्डे मानसूनः ठोकितुं शक्नोति। एतादृशे परिस्थितौ उत्तराखण्ड राज्यविपदा प्राधिकरणेन मानसूनऋतुस्य सज्जता आरब्धा अस्ति। अस्य सज्जतायाः विषये प्राधिकरणेन देहरादूननगरे कार्यशालायाः आयोजनं कृतम्। उद्घाटन मुख्यमंत्री पुष्कर सिंह धामिः अकरोत्।…
नक्सलवादस्य नियन्त्रणार्थं कृतानि पदानि
मई-मासस्य २१ दिनाङ्के नक्सलवादस्य विरुद्धं सुरक्षा बलानाम् संघर्षे नूतनः इतिहासः निर्मितः। छत्तीसगढस्य नारायणपुरमण्डलस्य अबूझमदवने सुरक्षा बलेन भाकपा (माओवादी) महासचिवः सर्वोच्च सेनापतिः च नम्बला केशवराव उर्फ बसवराजुः मारितः। तेन सह २६…
पूर्वोत्तरः विकसितभारतस्य कुञ्जी भवति, स्वस्य भाग्यस्य पुनर्लेखनं कुर्वन् अस्ति
ज्योतिरादित्य सिंधिया।(लेखकः पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री अस्ति) अस्माकं पूर्वोत्तरप्रदेशः देशस्य पूर्वद्वाररूपेण उद्भवति, यः कदाचित् भारतीय विकास मापदण्डेषु हाशियाः आसीत्। प्राचीनकामरूपस्य व्यापारमार्गात् आरभ्य उदयमानसिलिकॉन क्षेत्रं अद्यतनं अर्धचालकफैबं च अयं प्रदेशः स्वस्य भाग्यं पुनर्लेखयति…
उत्तराखण्ड-अंकिता हत्या प्रकरणम्-मुख्यमंत्री पुष्करसिंह धामी पर्वतपुत्रीयाः न्यायं प्राप्तुं सक्रियः अभवत्, दण्डं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति स्म
देहरादून। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १८ दिनाङ्के पर्वतपुत्रीयाः अज्र्तिायाः हत्यायाः कारणात् न केवलं राज्यं अपितु देशवासिनः अपि स्तब्धाः अभवन्। अस्मिन् बहुचर्चित प्रकरणे न्यायालयेन अपराधित्रयस्य आजीवन कारावासस्य दण्डः दत्तः ततः परं…
न्यायाधीशानां नियुक्तिप्रकरणे केन्द्रसर्वकारेण उत्तरं याचितम्-उच्चन्यायालयेन पीआईएलविषये प्रकरणस्य श्रवणं कृतम्, २१ जुलाई दिनाङ्के श्रावणं भविष्यति
प्रयागराज:। वार्ताहर:। इलाहाबाद उच्चन्यायालये न्यायाधीशानां रिक्तपदानां पूरणार्थं दाखिलस्य पीआईएलस्य प्रतिक्रियां दातुं केन्द्रसर्वकारेण कथितम् अस्ति। अधुना न्यायालयः जुलाईमासस्य २१ दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति। एषः आदेशः न्यायमूर्तेः वी.के. अधिवक्ता सतीश त्रिवेदी…
संस्कृत वर्णमाला ध्वनिविज्ञानस्य आधारेण अस्ति
प्रयागराज:। मार्च मासस्य ३१ दिनाङ्के कौशम्बी मण्डलस्य मोहिउद्दीनपुर कोरावनसराय अकिल् इत्यत्र एएAARण् द्वारा चालितस्य अथर्वण गुरुकुलस्य छात्राणां शिक्षकाणां च कृते ‘संस्कृतवर्ण मालायाः वैज्ञानिकता’ इति व्याख्यानं दत्त्वा श्रीसिद्धाथर्वण संशोधन परिषदः निदेशकः…
एसआरएन-चिकित्सालये प्रमाद-विषये क्रियान्वयनं-उच्चन्यायालयस्य संज्ञानानन्तरं उपाधीक्षक सहिताः ४ कर्मचारिणः निलम्बिताः
प्रयागराज:। वार्ताहर:। प्रयागराजस्य स्वरूपरानी नेहरू-चिकित्सालये प्रचलितस्य अराजकतायाः विषये इलाहाबाद-उच्चन्यायालयेन सख्त-कार्यवाही कृता अस्ति। शुक्रवासरे चिकित्सालये चत्वारः कर्मचारिणः निलम्बिताः अभवन् निलम्बित कर्मचारिणां उपाधीक्षक गौतम त्रिपाठी, स्टाफ नर्स रंजना लुईस, पुरुष नर्स मनोज…
उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते
देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः,…
देहरादूनस्य हरितभवनस्य प्रश्नः-आरएमसी संयंत्रस्य तहखाने च खननस्य विषये क्रुद्धाः स्थानीयाः निवासी, श्वः विरोधं करिष्यन्ति
देहरादून। देहरादूननगरे निर्मितं हरितभवनं निरन्तरं विवादे वर्तते। अक्टोबर् मासे यत् भवनं सर्वकाराय समर्पयितव्यम् आसीत्, तस्य तहखाना अपि अद्यापि न सज्जीकृतम्। विधायक खजन दासः स्थानीयजनाः च बहुवारं एतस्य विषये शिकायतां कृतवन्तःवयं…
उत्तरप्रदेश-उत्तराखण्डस्य सम्पत्तिप्रकरणः मुख्यमंत्री धामी लखनऊ गमिष्यति मुख्यमंत्री योगी इत्यनेन सह मिलितुं, विवादस्य निराकरणार्थं वार्ता भविष्यति
देहरादून। २५ वर्षाणि यावत् प्रचलति यूपी-उत्तरखण्डयोः सम्पत्तिविवादः अद्यापि न निराकृतः। उभयोः राज्ययोः सर्वकारैः अपि विवादस्य निराकरणाय अनेकाः गोलाः सभाः कृताः सन्ति। परन्तु सिञ्चनविभागस्य, आवासविकासस्य इत्यादीनां विभागानां बहवः प्रकरणाः सन्ति ये…
