इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्
प्रयागराज:। वार्ताहर:। इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठ कार्यकारी निदेशकः संजय कुदेशीयः कृषकान् सम्बोधयन् अवदत् यत् बीजशुद्ध्यर्थं नैनो डीएपी द्रवस्य उपयोगं कुर्वन्तु। प्रतिकिलोग्रामं बीजं ५…
अग्रवालसमाज प्रयागराजस्य नव निर्वाचितस्य कार्यकारिण्याः शपथग्रहण समारोहः सम्पन्नं अभवत्
प्रयागराज:। वार्ताहर:। अग्रवाल समाज प्रयागराज नव निर्वाचितस्य कार्यकारिणीयाः शपथग्रहण समारोहः रविवासरे सायं कटरा क्षेत्रे अभवत्। समाजस्य वरिष्ठानां, आजीवन सदस्यानां, महिलानां, युवानां च विलक्षण सहभागितायाः कारणात् एतत् आयोजनं सामाजिक महोत्सवे परिणतम्।…
यूपी इत्यस्य फार्माक्षेत्रे १२,००० कोटिरूप्यकाणां निवेशार्थं मार्गः प्रशस्तः, अहमदाबादनगरे एमओयू हस्ताक्षरितम्
नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः औषधनिवेशार्थं देशस्य सर्वाधिकं आकर्षकं गन्तव्यं भवति। उत्तरप्रदेशराज्य औद्योगिक विकास प्राधिकरणेन शुक्रवासरे अहमदाबादनगरे ‘उत्तरप्रदेशे औषधक्षेत्रे निवेशस्य अवसराः’ इति विषये भव्यं रोडशो आयोजितम्। अस्य रोडशो इत्यस्य…
छत्रपति शिवाजी महाराज जी आजीवन अन्यायस्य विरुद्धं युद्धं कृतवान्- ज्योतिरादित्य सिंधिया
नवदेहली। पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री ज्योतिरादित्य सिन्डिया अद्य दिल्लीनगरस्य राष्ट्रीय स्वयं सेवक संघ कार्यालये केशवकुञ्जे आयोजिते पुस्तकविमोचन कार्यक्रमे भागं गृहीतवान्। अस्य ग्रन्थस्य सम्पादनं प्रो.ओम प्रकाशसिंहः डॉ. देवेन्द्र भारद्वाजः च कृतवन्तः। कार्यक्रमं सम्बोधयन्…
कालुसिद्धमन्दिरस्य त्रिदिवसीय प्राणप्रतिष्ठा समारोहे मुख्यमन्त्री धामी पूजां कृतवान्
हल्द्वानी । शनिवासरे कालुसिद्धमन्दिरस्य त्रिदिवसीयप्राणप्रतिष्ठासमारोहे मुख्यमन्त्री पुष्करसिंहधामी उपस्थितः। सी. एम. धामी संस्कारं प्राप्य पूजां कृतवान्। सः प्रायः २० निमेषान् यावत् पूजासंस्कारे भागं गृहीतवान्। सः मन्दिरस्य नवनिर्मितस्य भव्य परिसरस्य अपि निरीक्षणं…
मुख्यमंत्री धामी महोदयेन १२६ कोटिरूप्यकाणां परियोजनानां उद्घाटनं कृतवान्-शिलान्यासः कृतः इति उक्तम्- भ्रष्टजनाः न मुक्ताः भविष्यन्ति
हल्द्वानी । मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् राज्ये भ्रष्टाचारविरुद्धं शून्यसहिष्णुतानीतिं स्वीकृत्य विगतत्रिषु वर्षेषु २०० तः अधिकाः भ्रष्टाः जनाः जेलं प्रेषिताः। न केवलं लघु अधिकारिणः अपितु भ्रष्टाचारस्य ग्राहाः अपि न मुक्ताः। अन्यः…
१८५७ तमे वर्षे क्रान्तिं समर्पितः प्रयागराजस्य प्रथमः आजादीमहोत्सवः-क्रान्तिकारिणां वंशजानां नेतृत्वे खुशरूबाग तः प्रभात फेरी आरब्धा
प्रयागराज:। वार्ताहर:। १८५७ तमे वर्षे क्रान्तिस्य स्मरणार्थं प्रयागराजनगरे नवमः ‘पेहली आजादी महोत्सवः’ आयोजितः अस्ति। भारतभाग्य विधाता संस्थायाः आयोजने क्रान्तिकारिणां भूमितः खुसरु बाग तः प्रातःकाले शोभायात्रायाः आरम्भः अभवत्। क्रान्तिकारिणां वंशजः उत्तमः…
पर्यावरण जागरुकतायै चित्रकला प्रतियोगिता आयोजिता
प्रयागराज:। वार्ताहर:। जून मासस्य ७ दिवसे भारतीय कृषक सहकारी लिमिटेड फुलपुर इकाई द्वारा पर्यावरण सप्ताहस्य अन्तर्गते २०२५ नर्सरी तः कक्षा ५ तक छात्रेभ्य: एका रंगीन चित्रकला प्रतियोगिता आयोजिता। अस्य आयोजनस्य…
सांसद अनिल बालुनी संसदीय निर्वाचनक्षेत्रस्य भ्रमणं कृत्वा आगतः-जनानां समस्याः श्रुत्वा, अनेकेषु कार्यक्रमेषु भागं गृहीतवान्, राहुमन्दिरस्य पूजां कृतवान्
देहरादून। गढ़वाल लोकसभा सांसद अनिल बालुनी स्वस्य संसदीय क्षेत्रस्य भ्रमणं कुर्वन् अस्ति। अद्य प्रथमदिने पौरीनगरे पैठानी-नगरस्य जनानां, कार्यकर्तृणां च समस्याः श्रुतवान्। अस्मिन् अवसरे सः स्थानीयाधिकारिभ्यः समस्यानां समाधानं कर्तुं निर्देशं दत्तवान्।…
बकरीद-नमाजानां समापनं शान्ति-सुरक्षा-सन्देशेन अभवत्-प्रयागराजस्य मस्जिदेषु नमाजः अर्पितः, प्रशासनं सजगः अभवत्
प्रयागराज:। वार्ताहर:। त्यागस्य समर्पणस्य च प्रतीकं ईद-उल-आझा इति उत्सवः मंगलवासरे प्रयागराज-नगरे पूर्णभत्तäया, शान्ति-अनुशासनेन च आचरितः। नगरस्य मुख्य धार्मिक स्थानेषु-विशेषतः प्रयागराज इद्गाह, करेली, अटाला, हाशिमपुरा, नैनी, झुनसी, धूमगंज इत्यादिषु मस्जिदेषु प्रातःकालादेव…
