जनपदन्यायालयस्य सम्मुखं अधिवक्तृभि अग्निः प्रज्वलितः-नगरनिगमेन १००० अस्थायी कक्ष्याः १५०० विपणानि च ध्वस्तानि; अधिवक्तार: अवदन्-नगरायुक्तस्य विरुद्धं प्राथमिकी भवितव्या

प्रयागराज:। वार्ताहर:। अद्य प्रातः न्यायालयक्षेत्रे अतिक्रमणस्य विरुद्धं प्रयागराज नगर निगमेन महती कार्यवाही कृता। न्यायालयस्य बहिः प्रायः एकसहस्रस्य अस्थायी अधिवक्तानां कक्ष्याः ध्वस्ताः अभवन्समीपे प्रायः १५०० दुकानानि अपि ध्वस्तानि अभवन्। अस्य विरोधे…

उत्तराखण्ड मन्त्रिमण्डलेन जैवप्रौद्योगिकी, खननं, आधारभूत संरचना च अनुमोदनं कृतम्, एते महत्त्वपूर्णाः निर्णयाः कृताः

देहरादून/वार्ताहर:। उत्तराखण्ड मन्त्रिमण्डलेन जैव प्रौद्योगिकी परिषदः अन्तर्गतं केन्द्रद्वयं स्थापयितुं, विभागीय नियमानाम् अनुमोदनं कर्तुं, बागेश्वर क्षेत्रे खनन विभागस्य १८ पदं वर्धयितुं च निर्णयः कृतः बुधवासरेसचिवालयेमन्त्रिमण्डलस्यसमागमः अभवत्। यस्मिन् अनेके निर्णयाः कृताः। मन्त्रिमण्डलस्य…

उत्तराखण्डस्य मैदानीक्षेत्रेषु तापमानं वर्धते-देहरादून-हरिद्वार-उधमसिंह नगरयोः तापमानं ४० डिग्रीपर्यन्तं भवति

देहरादून/वार्ताहर:। उत्तराखण्डस्य मैदानी जिल्हेषु तापः स्वस्य प्रभावं दर्शयितुं आरब्धवान् अस्ति। देहरादून-हरिद्वार-उधमसिंह नगरयोः पारा ४० डिग्री सेल्सियसं पारितः अस्ति। एतादृशे सति केषुचित् पर्वतीयक्षेत्रेषु अपि च समतलजिल्हेषु जनाः आर्द्रतापेन पीडिताः सन्ति। राज्ये…

मन्त्री पासवानः मोदीसर्वकारस्य उपलब्धीनां सूचीं कृतवान्- प्रयागराज नगरे महाकुम्भदुर्घटनायाः विषये दुःखं प्रकटितवान्, उक्तवान्-वक्तुं शब्दाः नास्ति, काङ्ग्रेसस्य विपक्षस्य च उपरि आक्रमणं कृतवान्

प्रयागराज:। वार्ताहर:। केन्द्रीय ग्रामीण विकास राज्यमन्त्री कमलेश पासवान प्रयागराज मई ११ वर्षेषु मोदी सर्वकारस्य उपलब्धीनां गणनां कृतवान्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतं विकासस्य नूतनानि ऊर्ध्वतानि स्पृशति। पासवानः…

कृषकप्रशिक्षणद्वारा नैनो उर्वरक इत्यस्य उपयोगिता प्रकाशिता

प्रयागराज:। वार्ताहर:। कोर्डटे, मोतीलाल नेहरू कृषकप्रशिक्षण संस्थान द्वारा एकीकृत ग्रामीण विकास कार्यक्रमस्य अन्तर्गतं बेलहाबंध, सावडीह, खोदयपुर ग्राम ४४ कृषकाणां कृते एकदिवसीयः कृषक प्रशिक्षण कार्यक्रमः आयोजितः। डॉ. डी.के. कार्यक्रमे मुख्य अतिथि:,…

राज्यस्य कृषकाणां भविष्यं सुदृढ़ं कर्तुं डबलइञ्जिन सर्वकारः निरन्तरं कार्यं करोति-मुख्यमन्त्री योगी आदित्यनाथ:

नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्य नाथः अवदत् यत् राज्यस्य कृषकाणां भविष्यं सुदृढं कर्तुं डबल इञ्जिनसर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य दर्शनानु रूपं विकसितभारतस्य विचारस्य साकारीकरणाय अद्य अत्र…

यूसीसी विषये आयोजिता धन्यवादसभा-मुख्यमन्त्री सभायां ट्रैक्टरं चालयित्वा आयोजनस्थलं प्राप्तवान्, मङ्गलौर विधानसभायाः कृते बहवः घोषणाः अकरोत्

हरिद्वार/वार्ताहर:। हरिद्वार मङ्गलौर-नगरे एकरूप-नागरिक-संहिता-यूसीसी-कार्यन्वयनविषये धन्यवाद-समारोहस्य आयोजनं कृतम्। सभायां सीएम स्वयं ट्रैक्टरं चालयन् दृष्टः। अस्मिन् समये अनेके भाजपा-अधिकारिणः अपि च बहुसंख्याकाः स्थानीय जनाः अपि उपस्थिताः आसन्। मुख्यमन्त्री उक्तवान् यत् राज्ये समाननागरिक…

योगीसर्वकारस्य ध्यानं दालानां तैलबीजानां च उत्पादनं प्रति वर्तते

तैलं दालं च । एतौ द्वौ अपि प्रत्येकस्मिन् पाकशालायां नित्य प्रयोगस्य अत्यावश्यकाः वस्तूनि सन्ति, अतः मूल्यस्य दृष्ट्या अतीव संवेदनशीलौ स्तः। प्रायः १४० कोटिजनसंख्यायाः कारणात् तेषां मूल्येषु किञ्चित् वृद्धिः अपि संवेदनशीलतां…

सशक्तं, समृद्धं, आत्मनिर्भरं, विकसितं च भारतं निर्मातुं कार्यं कुर्वन् प्रधानमन्त्री

आनन्द शुक्ल/प्रयागराजअस्माकं प्रियदेशस्य भारतस्य सामान्यजनानाम् अपि च विश्वस्य जनानां मध्ये एकः कठोरप्रशासकः, कुशलः राजनेता, यस्य कृते राष्ट्रहितं सर्वोपरि वर्तते इति नरेन्द्रमोदी इत्यस्य प्रतिबिम्बं निर्मितम् अस्ति। अस्याः प्रतिबिम्बस्य आधारेण एव नरेन्द्रमोदी…

वेदस्य छात्राणां पूरकपरीक्षा ११ जूनतः आरभ्यते-प्रयागराज, सीसीटीवी निगरानी प्रणाली सहितं देशे सर्वत्र २३ परीक्षाकेन्द्राणि स्थापितानि सन्ति

प्रयागराज:। वार्ताहर:। महर्षि सान्दिपानी राष्ट्रीय वेद विद्या प्रतिष्ठान, उज्जैन द्वारा वित्तपोषितवेद विद्यालयेषु ११ जूनतः पूरकपरीक्षाः आरभ्यन्ते। अस्य कृते प्रयागराज सहितस्य देशस्य १६ राज्येषु २३ केन्द्रेषु पूरक परीक्षायाः कार्यक्रमस्य घोषणा कृता…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page