लक्ष्यं दारिद्र्यस्य आर्थिकवैषमस्य च उन्मूलनं भवेत्
अभय शुक्ल/लखनऊ। यदा भारतं तीव्रगत्या वर्धमानः अस्ति तथा च जापानदेशं त्यत्तäवा विश्वस्य चतुर्थं बृहत्तमं अर्थव्यवस्थां प्राप्तवान्, तदा उपलब्धीनां श्रृङ्खला निरन्तरं वर्तते, विश्वं च तत् स्वीकुर्वति। अधुना अन्यत् सुखदं प्रतिवेदनम् आगतं,…
आषाढ़मासः आरभ्यते – आषाढः १० जुलाई पर्यन्तं स्थास्यति, अस्मिन् मासे भगवतः विष्णुशिवयोः विशेषपूजां कर्तुं परम्परा अस्ति
आनन्द शुक्ल/प्रयागराज(१२ जून) हिन्दी-पञ्चाङ्गस्य चतुर्थः मासः आषाढः प्रारब्धः अस्ति। अयं मासः १० जुलैपर्यन्तं स्थास्यति। यद्यपि, आषाढस्य कृष्णपक्षस्य प्रतिपदातिथिः कालः अर्थात् ११ जून दिनाङ्के अपराह्णे १.१५ वादने आरब्धा, यत् अद्य १२…
प्रयागराजे अधिवक्ता हड़तालस्य द्वितीयदिवसः-अधिवक्ता संघः कस्यापि निर्णये नास्ति; विरोधरूपेण मार्गे स्थापिताः
प्रयागराज:। वार्ताहर:। प्रयागराजस्य अतिक्रमणं दूरीकरणस्य कार्यवाहीविरुद्धं अधिवक्तानां क्रोधः द्वितीय दिनं यावत् वर्तते। गुरुवासरे अधिवक्तारः कार्यस्य बहिष्कारं कृतवन्तः। ते कक्षस्य मलिनतां स्थापयित्वा न्यायालयस्य मार्गान् अवरुद्धवन्तः। जिला अधिवक्ता संघस्य परितः सुरक्षायै भारी…
प्रयागराजस्य तापतरङ्गस्य विषये डीएम इत्यनेन परामर्शपत्रं निर्गतं-पर्याप्तौषधानां निर्देशाः, चिकित्सालयेषु वैद्यानां उपस्थितिः च
प्रयागराज:। वार्ताहर:। उत्तरभारतं अद्यकाले तीव्रतापस्य ग्रहणे अस्ति तथा च संगमनगरं प्रयागराजमपि तयाअस्पृष्टं नास्ति। जूनमासस्य आरम्भेण आकाशस्य स्पर्शः आरब्धः अस्ति। बुधवासरे प्रयागराजस्य तापमानं ४३.८ डिग्री सेल्सियस इति ज्ञातम्, यत् राज्यस्य पञ्चमम्…
निर्वाचनआयोगेन २०२७ तमस्य वर्षस्य निर्वाचनस्य सज्जता आरब्धा-अस्मिन् समये विधानसभा निर्वाचने बहवः महत्त्वपूर्णाः परिवर्तनाः भविष्यन्ति
देहरादून/वार्ताहर:। निर्वाचन आयोगेन २०२७ तमे वर्षे भवितुं शक्नुवन्तः विधानसभानिर्वाचनस्य सज्जता आरब्धा अस्ति। अस्मिन् समये मतदातानां सुविधायै राज्ये सर्वत्र १००० नूतनानि मतदानकक्षाणि स्थापितानि भविष्यन्ति। यस्य कारणात् राज्ये मतदान कक्षानां संख्या प्रायः…
उत्तराखण्डे मानसूनपूर्ववृष्ट्या तबाही, पिथौरागढ़ नगरस्य आवासीयगृहेषु भूस्खलनेन जोखिमः
देहरादून/वार्ताहर:। अद्यापि मानसूनः सम्यक् ठोकितवान् अपि न, परन्तु सीमामण्डले आपदासदृशाः परिस्थितयः पूर्वमेव उत्पन्नाः सन्ति। बुधवासरे विलम्बेन प्रचण्डवृष्ट्या सत्यलगांवनगरस्य एकं आवासीय गृहं खतरे आगतं। तस्मिन् एव काले विशालस्य वृक्षस्य पतनेन अस्मिन्…
प्रधानमंत्री निवासस्थाने सर्वदलीय प्रतिनिधि मण्डलेन सह मोदी मिलितवान्-सांसदाः स्वस्य अनुभवान् व्यक्तवन्त:
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे सायं सर्वदल प्रतिनिधि मण्डलस्य सदस्यान् मिलितवान् ये आतज्र्वाद विरुद्धं आतज्र्वाद विरुद्धं आतज्र्वादविरुद्धं भारतस्य स्थापनं च विश्वाय कथयित्वा देशं प्रत्यागतवन्तः। तेषां सह रात्रिभोजनं कृतवन्तः। प्रतिनिधि मण्डलस्य सदस्याः…
मुख्यमन्त्री योगी आदित्यनाथः पुण्यशीलछात्राणां सम्मानं करिष्यति, तेभ्यः एकलक्षरूप्यकाणि, पदकानि च दास्यन्ति
लखनऊ। उत्तरप्रदेशस्य योगीसर्वकारः पुण्यशील छात्राणां प्रोत्साहनार्थं अपरं महत्त्वपूर्णं पदं ग्रहीतुंगच्छति। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे १२ जून दिनाङ्केराजधानी लखनऊनगरस्य लोकभवन सभागारस्य विभिन्नमण्डलानां उच्चविद्यालयस्य तथा मध्यवर्ती परीक्षा २०२५इत्यस्यशीर्षस्थानां छात्राणां अभिनन्दनं करिष्यति। शिक्षाक्षेत्रे…
भगवत: जगन्नाथस्य स्नानसंस्कारः आरब्धः, तत् द्रष्टुं पुरीनगरे लक्षशः जनाः समागताः
नवदेहली। भगवतः जगन्नाथस्य विधिवत् स्नान संस्कारस्य साक्षिणः भवितुं ओडिशा-राज्यस्य पुरी-नगरं भक्ताः आगताः। श्रीजगन्नाथमन्दिर प्रशासनेन त्रिदेवताः-भगवान् जगन्नाथः, भगवान् बलभद्रः, देवी सुभद्रा च-‘स्नान मण्डप’ इत्यत्र विधिवत् ‘पहण्डी’ इत्यनेन आनयत्। अस्मिन् विशेषे अवसरे…
धामी मोदीसर्वकारस्य ११ वर्षाणां विवरणं अवदत्, उक्तवान्-पीएम इत्यस्य मार्गदर्शने उत्तराखण्डस्य विकासस्य प्रतिमानं निर्मितं भवति
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतेन सशक्तः, समर्थः, आत्मनिर्भरः च राष्ट्रः इति वैश्विकमञ्चे विशिष्टा परिचयः निर्मितः। विकसित भारतस्य संकल्पं सफलतां प्राप्तुं महत्त्वपूर्णाः प्रयत्नाः कृताः।…
