निजीकरणस्य विरुद्धं विद्युत्कर्मचारिणां विरोधः-प्रयागराजस्य नैनी जेल रोड् उपकेन्द्रे त्रिघण्टायाः प्रदर्शनं, जार्ज टाउन इत्यत्र अपि धरना
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे विद्युत्विभागस्य निजीकरणस्य विरुद्धं शुक्रवासरे नैनी जेलमार्गविद्युत्उप केन्द्रे कर्मचारिभिः विरोधः कृतः। प्रदर्शने विद्युत कर्मचारिणः, अनुबन्ध कर्मचारिणः, कनिष्ठाः अभियंताः, अभियंताः च भागं गृहीतवन्तः। सर्वे एकीकृत्य निजीकरणस्य प्रस्तावस्य विरोधं कृतवन्तः।…
इलाहाबाद उच्चन्यायालयस्य जिलान्यायालयस्य च अवैधकक्षाः हृताः-अधिवक्ता: सामानस्य अन्वेषणं कुर्वन्तः आसन्, निगमः कबाड़वत् नैनी स्थले क्षिप्तवान्
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे एकसप्ताहस्य अन्तः एव इलाहाबाद उच्चन्यायालयस्य बहिः मार्गपार्श्वे अवैधरूपेण कब्जाकृतानां वकिलकक्षानां विरुद्धं अतिक्रमणविरोधी अभियानं चालयित्वा ततः जिला न्यायालये प्रयागराज नगर पालिकायाः वकिलानां पुटं, कुर्सीः, मेजः च कबाड़वत् एतादृशे…
राजाजी व्याघ्रसंरक्षणक्षेत्रे वाक्हीनानां तृष्णा कूपैः शम्यते इति मुख्यमंत्री पुष्करसिंह धामी सभायां चिन्ताम् अव्यक्तवान्
देहरादून/वार्ताहर:। राजाजी व्याघ्रसंरक्षणक्षेत्रे अधुना वाक्हीनानां पशूनां कण्ठं आर्द्रयितुं भ्रमः न भवति । जलप्रबन्धनार्थं तत्र -विकसितम् अस्ति। अस्याः अभिनवस्य उपक्रमस्य अन्तर्गतं अद्यावधि अष्टौ कूपजलपरिपथाः निर्मिताः सन्ति । फलतः आरक्षस्य चिल्लावाली-धौलखण्ड-परिधिषु वन्यजीवानां…
मुख्यमन्त्री धामी मुख्यातिथिरूपेण उत्तराखण्ड डिप्लोमा अभियंता महासंघस्य अधिवेशनं सम्मिलितवान्
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी मुख्यातिथिरूपेण उत्तराखण्ड डिप्लोमाअभियंतामहासंघस्यअधिवेशनं सम्मिलितवान्। अस्मिन् समये मुख्यसचिवः आनन्दवर्धनःअपि कार्यक्रमेउपस्थितः आसीत्। मुख्यमन्त्री पुष्करसिंहः अधिवेशनस्य आयोजनार्थं डिप्लोमा अभियंता महासंघस्य अभिनन्दनं कृतवान्। अहमदाबाद विमान दुर्घटनेमृतानां कृते श्रद्धांजलिःकृता। उत्तराखण्ड डिप्लोमा…
डा. सौरभ मालवीयः लखनऊ विश्वविद्यालयस्य पत्रकारिता विभागाध्यक्षः नियुक्तः
लखनऊनगरम्। लखनऊविश्वविद्यालयस्य हिन्दीपत्रकारिता-संचारविज्ञानविभागस्य नवाध्यक्षरूपेण डा. सौरभ मालवीयः नियुक्तः अस्ति। डा. मालवीयः हिन्दीपत्रकारितायाः, साहित्यस्य च क्षेत्रे सुप्रसिद्धः विद्वान् अस्ति। उत्तरप्रदेशराज्ये देवरिया जनपदस्य पटनेजीग्रामे जातः डा. मालवीयः भोपालनगरे स्थितस्य माखनलाल चतुर्वेदी राष्ट्रीय…
ट्रक इत्यस्य भग्नस्य कारणेन दून-दिल्ली-राजमार्गे चतुर्घण्टा पर्यन्तं जामः आसीत्
देहरादून/वार्ताहर:। दून-दिल्ली-राजमार्गे मोहन-नगरे गुरुवासरे चतुर्घण्टाभ्यः अधिकं यावत् शतशः पर्यटकाः अन्ये च जनाः जाम-मध्ये अटन्ति स्म। अत्र प्रातः ११:१५ वादने संकीर्णमार्गेण एकः ट्रकः भग्नः अभवत् । यस्मात् कारणात् उभयतः यातायातः अटत्।…
अहमदाबाद-विमानदुर्घटने सर्वे २४२ यात्रिकाः मृताः- एयर इण्डिया-विमानं लण्दन-नगरं गच्छति स्म, १६९ भारतीयाः, ५३ आङ्ग्लाः च तस्मिन् विमाने आसन्
नवदेहली। एयर इण्डिया इत्यस्य बोइङ्ग् ७८७ ड्रीमलाइनर् विमानं गुरुवासरे अपराह्णे अहमदाबादनगरे दुर्घटितम्। जहाजे स्थिताः सर्वे २४२ जनाः मृताः सन्ति । समाचार एजेन्सी एपी इत्यनेन गुजरातपुलिस आयुक्तस्य उद्धृत्य एषा सूचना दत्ता।…
मेधावी छात्रपुरस्कारः-छात्राणां कृते मुख्यमंत्री योगी महोदयस्य बहुमूल्यं परामर्शं, स्मार्टफोनस्य उपयोगं कुर्वन्तु परन्तु तस्य अनुयायी न भवेयुः
लखनऊ/वार्ताहर:। पुण्यपूर्णछात्राभिनन्दनसमारोहे मुख्यमन्त्री योगी आदित्यनाथः छात्राणां बहुमूल्यं परामर्शं दत्तवान्। सः अवदत् यत् पुण्य शीलानाम् छात्राणां कृते स्मार्टफोनाः वितरिताः भवन्ति। गोल्यः वितरिताः भवन्ति परन्तु मनसि धारयन्तु यत् भवतः जिज्ञासां पूरयितुं तस्य…
उत्तराखण्डस्य सर्वेषां हवाईदुर्घटनानां लेखापरीक्षा भविष्यति इति मुख्यमंत्री महोदयेन निर्देशः दत्तः
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन राज्ये ये सर्वे हेलीदुर्घटनाः अभवन् तेषां लेखापरीक्षां कर्तुं निर्देशः दत्तः। एतेषु गतवर्षेषु घटिताः हेली-दुर्घटना अपि सन्ति। सः उत्तराखण्डस्य नागरिक विमानन विकास प्राधिकरणाय (यूकाडा) निर्देशं दत्तवान् यत्…
हरिद्वार-देहरादून-राजमार्गे सप्त नवीनाः फ्लाईओवराः निर्मिताः भविष्यन्ति, केन्द्रसर्वकारेण ७२०.६७ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति
देहरादून/वार्ताहर:। रायवालातः मोहकम्पुरपर्यन्तं हरिद्वार-देहरादून-राजमार्गे प्रायः ३७ कि.मी. एतदतिरिक्तं सेवामार्गाणां निर्माणं भविष्यति, चौराहानां मरम्मतं भविष्यति, विद्यमानाः कटौतीः च अनेक स्थानेषु बन्दाः भविष्यन्ति। अस्य कृते केन्द्रसर्वकारेण ७२०.६७ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। वस्तुतः…
