द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:
प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…
पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ
प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः…
रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…
सीडीएस उक्तवान्-यदि भवन्तः शान्तिं इच्छन्ति तर्हि युद्धाय सज्जाः भवन्तु
हरिकृष्ण शुक्ल/देहरादून। रक्षाप्रमुखः अनिल चौहानः अवदत् यत् भारतं शान्तिप्रेमी देशः अस्ति चेदपि वयं ‘शान्तिवादिनः’ न स्मः। शत्रुः कस्यापि दुर्बोधस्य अधीनः न भवेत्। देशस्य सैनिकाः सर्वदा युद्धाय सज्जाः सन्ति। मध्यप्रदेशस्य म्होव-नगरस्य…
राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः
वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…
जानकीनगर-कोटद्वारे रितेशशर्मा सरस्वतीविद्यामन्दिरे वैदिक गणित प्रान्तीयमहोत्सवः २०२५ सम्पन्नः
वार्ताहर:-कुलदीपमैन्दोला। जानकीनगर-कोटद्वार-पौड़ीगढ़वाले रितेशशर्मा सरस्वती-विद्यामन्दिरे विद्या भारत्या: अखिल भारतीय-शिक्षा संस्थान संबद्धया भारतीय-शिक्षा समित्या उत्तराखण्डेन सह आयोजितः प्रांतीयः वैदिक गणित महोत्सवः २०२५ समापनं रंगारङ्ग कार्यक्रमेण अभवत्। उद्घाटनसत्रे मुख्यातिथि रूपेण कृषि-मण्डी-समितेः पौड़ी-अध्यक्षः सुमन…
स्त्रियः भर्तुः दीर्घायुषः कृते तीज-उपवासं कुर्वन्ति, प्रयागराजस्य मज्र्मेश्वर मन्दिरस्य अन्येषु च मन्दिरेषु महिलाः प्रार्थनां कुर्वन्ति
प्रयागराज/वार्ताहर:। भर्तुः दीर्घायुषः, वैवाहिक सुखस्य, अखण्डसौभाग्यस्य च उत्सवः हरतलिका तीजव्रत इति अद्य मंगलवासरे देशे सर्वत्र आचर्यते। स्त्रियः पूर्णदिनं रात्रौ च उपवासं कुर्वन्ति। अस्मिन् उपवासे अधिकांशः महिलाः जलं अपि न पिबन्ति…
यमुना व्याप्तमस्ति, १२ घण्टेषु जलस्तरः १८३ सेमी कछारीक्षेत्रेषु जलप्लावनं प्राप्तम्
प्रयागराज:। वार्ताहर:। जलप्लावनक्षेत्रे निवसन्तः जनाः पुनः जलप्लावनस्य त्रासस्य सम्मुखीभवन्ति। यमुनानद्याः जलस्तरस्य तीव्रवृद्ध्या प्रशासनमपि चिन्ता ग्रस्तं जातम्। स्थितिः तादृशी अस्ति यत् प्रातः ८ वादनतः रात्रौ ८ वादनपर्यन्तं अर्थात् १२ घण्टेषु यमुनायाः…
‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति
नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…
भारतेन अमेरिकी डाकसेवा स्थगितम्-अधुना अमेरिकादेशं गच्छन्तीनां सर्वेषां मालानाम् उपरि शुल्कं गृहीतं भविष्यति
हरिकृष्ण शुक्ल/देहरादून। ट्रम्पस्य शुल्कस्य प्रतिक्रियारूपेण भारतीय डाकविभागः अमेरिका देशस्य कृते सर्वप्रकारस्य डाकवस्तूनाम् बुकिंग् अगस्त मासस्य २५ दिनाज्रत् स्थगयितुं गच्छति। अधुना अयं निर्णयः अस्थायीरूपेण कार्यान्वितः भविष्यति। अद्य अगस्त मासस्य २३ दिनाङ्के…


