संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
नवदेहली। संसदस्य मानसूनसत्रं २१ जुलैतः आरभ्य २१ अगस्त पर्यन्तं प्रचलति।संसदकार्यमन्त्री किरेन् रिजिजुः बुधवासरे एतां सूचनां दत्तवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनेन २०२५ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाज्रत् अगस्त-मासस्य २१ दिनाज्र्पर्यन्तं संसदस्य…
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
देहरादून। बीकेटीसी अध्यक्ष द्विवेदी मुख्यमन्त्री धामी इत्यनेन सह मिलित्वा केदारनाथ धामस्य दर्शनं१३.१५लक्षाधिकाः भक्ताः, बद्रीनाथ धामस्य १०.९२ लक्षाधिकाः भक्ताः च गताः इति अवदत्। उभयोः धामयोः सह बीकेटीसी-अन्तर्गतं अन्येषु ४५ मन्दिरेषु भक्तानां…
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति
देहरादून/वार्ताहर:। यमुनोत्री उपत्यकायां रात्रौ वर्षाकारणात् अनेकस्थानेषु यमुनोत्री राजमार्गः निरुद्धः अस्ति। स्यानाचट्टी-नगरस्य यमुना-नद्याः सरोवरस्य जल स्तरस्य वर्धमानस्य कारणात् अनेकेषां होटेलानां अधः तलाः डुबन्तः सन्ति। तेन सह स्यानाचट्टी नगरस्य यमुनोत्रीराजमार्गे निर्मितः मोटरसेतुः…
राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्
आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…
पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते
अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…
रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्
रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…
अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित
प्रयागराज:। वार्ताहर:। यूपी-सर्वकारस्य मन्त्री आशीषपटेलः बुधवासरे लखनऊ-नगरे भाजपा-नाम न कृत्वा विद्रोही-वृत्तिम् अदर्शयत्। सः अवदत्, स्वस्य दलस्य समाप्त्यर्थं १७०० कोटिरूप्यकाणि व्ययितानि सन्ति। भविष्ये मिथ्या प्रकरणेषु वयं प्रवृत्ताः भवितुम् अर्हति। किमपि भवितुं…
९ जुलाई दिनाङ्के राज्यस्य निगम कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति-राज्य कर्मचारि सङ्घस्य निर्णयानन्तरं कर्मचारिणः नगरायुक्ताय सूचनां समर्पितवन्तः
प्रयागराज:। वार्ताहर:। ९ जुलाई दिनाङ्के राज्यस्य नगरनिगमानाम् कर्मचारिणां लम्बितमागधान् विषये राज्यस्य सर्वेषां नगरपालिकानां कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति। अस्य विषये कर्मचारी सङ्घेन घोषणा कृता अस्ति। एतत् दृष्ट्वा नगर निगम कर्मचारी संघस्य…
गंगाजलस्तर अपायस्तरात् ८ मीटर् अधः-प्रयागराज, एसडीएम तथा तहसीलदारेषु उत्तरदायित्वं दत्तं जलप्लावने चौकी इत्यनेन सह आश्रयस्य निर्माणस्य सज्जता आरब्धा
प्रयागराज:। प्रयागराजे गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। संकटस्तरात् ८ मीटर् अधः गङ्गा प्रवहति। अत्र संकटस्तरः ८४.७३ मीटर् अस्ति। फफामऊ गेज इत्यत्र गङ्गा नदी ७६.८० मीटर्, नैनी गेज इत्यत्र यमुना नदी…
प्रयागराजे जिलाधिकारिण: कांवड़यात्रायाः, सुरक्षायाः विशेष व्यवस्थायाः, भक्तानाम् सुविधानां च सज्जतां कृतवान् अस्ति
प्रयागराज:। जुलाई-मासस्य ११ दिनाज्रत् पवित्रं सावनमासः आरभ्यते, अनेन सह संगम-नगरे प्रयागराज-नगरे पुनः एकवारं भक्ति-श्रद्धा-वातावरणं सृज्यते। अस्मिन् मासे भगवतः शिवस्य प्रिये सहस्राणि भक्ताः संगमस्य दशश्वमेधघाटं गत्वा गंगाजलं कानवाडं पूरयितुं वाराणसी नगरस्य…
