चीनदेशे प्रचण्डवृष्ट्या जलप्रलयसदृशाः परिस्थितयः, ३० सहस्राणि जनाः उद्धारिताः; एतावता पञ्च जनाः मृताः
नवदेहली। दक्षिणचीन देशस्य गुआङ्गडोङ्ग प्रान्ते कतिपय दिनानां प्रचण्डवृष्टेः अनन्तरं जलप्रलय सदृशाः परिस्थितयः उत्पन्नाः। उद्धारकाः हुआइजी-मण्डलात् प्रायः ३०,००० जनान् निष्कासितवन्तः। अस्य प्रान्तस्य अर्धाधिकाः मार्गाः डुबन्तः आसन्। एतेन सह विद्युत्-अन्तर्जाल-सेवा अपि बाधिताः…
पाकिस्तानदेशः पुनः स्वीकृतवान् यत् भारतेन नूरखान-शोर्कोट्-वायुसेना स्थानकानि नष्टानि: उक्तवान्- सऊदी-प्रिन्स् आहूतवान्, ततः सः भारतेन सह वार्तालापं कृतवान्
नवदेहली। पाकिस्तानस्य उपप्रधानमन्त्री इशाकदारः प्रथमवारं स्वीकृतवान् यत् भारतेन तेषां प्रमुखौ वायुसेनास्थानकद्वयं नूरखान, शोरकोट् वायुसेनास्थानकं च आक्रमणं कृतम्। दारः जियो न्यूज इत्यत्र प्रकटितवान् यत् मेमासस्य ६-७ दिनाङ्के रात्रौ पाकिस्तानदेशः प्रतिकारस्य सज्जतां…
इजरायले माइक्रोसॉफ्ट-कार्यालयस्य समीपे ईरानी-क्षेपणास्त्रं पतितम्-६ जनाः घातिताः; अमेरिका अवदत्-इरान् परमाणुबम्बं निर्मातुं समीपे अस्ति
नवदेहली। शुक्रवासरे प्रातःकाले इरान् इजरायल्-देशस्य बेर्शेबा-नगरे बैलिस्टिक-क्षेपणास्त्रेण आक्रमणं कृतवान्। टाइम्स् आफ् इजरायल् इति पत्रिकायाः प्रतिवेदनानुसारं एतत् क्षेपणास्त्रं माइक्रोसॉफ्ट-कार्यालयस्य समीपे एव पतितम्। अनेन अनेकाः काराः अग्निः प्रज्वलितः। समीपस्थानि गृहाणि अपि क्षतिग्रस्ताः…
शाहः अवदत्-देशे आङ्ग्लभाषिणः जनाः शीघ्रमेव लज्जां अनुभविष्यन्ति-एतादृशस्य समाजस्य निर्माणं दूरं नास्ति, अस्माकं देशस्य भाषाः विना वयं भारतीयाः न स्मः
नवदेहली। केन्द्रीयगृहमन्त्री अमितशाहः अवदत्- ‘अस्मिन् देशे ये जनाः आङ्ग्लभाषां वदन्ति ते शीघ्रमेव लज्जिताः भविष्यन्ति।’ एतादृशस्य समाजस्य निर्माणं दूरं नास्ति। सः गुरुवासरे नवीदिल्लीनगरे पूर्वस्य आईएएस आशुतोष अग्निहोत्री इत्यस्य पुस्तकस्य ‘मेन बून्दस्वयं,…
ऑपरेशन सिन्धु-इरान्तः उद्धारिताः ११० भारतीयाः छात्राः दिल्लीं प्राप्तवन्तः-उक्तम्-तत्र स्थितिः दुर्गता भवति; सर्वे चिकित्सा शास्त्रस्य छात्राः आर्मेनियादेशमार्गेण आनीताः आसन्
नवदेहली। इराणस्य उर्मिया चिकित्सा विश्वविद्यालये अध्ययनं कुर्वन्तः प्रायः ११० भारतीयाः छात्राः सुरक्षित रूपेण भारतं प्राप्तवन्तः। एतेषु ९० छात्राः काश्मीर देशस्य सन्ति। इरान्-इजरायल-युद्धे फसितानां छात्राणां पुनः आनेतुं सर्वकारेण ऑपरेशन सिन्धु-प्रकरणम् आरब्धम्…
प्रधानमंत्री मोदी महाभागस्य त्रि राष्ट्रयात्रा समाप्तम्, भारतं प्रति प्रत्यागच्छति-५ दिवसेषु २७ सहस्रं किमी साइप्रस, कनाडा, क्रोएशिया च देशं गतवान्
नवदेहली। पञ्चदिवसीय विदेशभ्रमणं सम्पन्नं कृत्वा गुरुवासरे पीएम मोदी भारतं प्रत्यागतवान्। प्रधानमन्त्री प्रथमवारं १५-१६ जून दिनाङ्के साइप्रस्-देशे एव स्थितवान। ततः सः १७ जून दिनाङ्के कनाडादेशं प्राप्तवान्, १८ जून दिनाङ्के जी-७ शिखर…
पाकिस्तान सेना प्रमुखेन सह ट्रम्पस्य पिहितस्य द्वारेण समागमः-असीम मुनीरः अवदत्- अमेरिकी राष्ट्रपतिना नोबेल पुरस्कारः प्राप्तव्यः, सः भारत-पाकिस्तान-सङ्घर्षं स्थगितवान्
नवदेहली। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः बुधवासरे व्हाइट हाउस् इत्यत्र बन्दद्वारेषु पाकिस्तानस्य सेनाप्रमुखेन जनरल् असीम मुनीर् इत्यनेन सह मिलितवान्। उभौ एकत्र श्वेतभवनस्य मन्त्रिमण्डलकक्षे मध्याह्नभोजनं कृतवन्ता। अमेरिकीराष्ट्रपतिः प्रथमवारं पाकिस्तानस्य सेनाप्रमुखस्य आतिथ्यं कृतवान् ट्रम्पस्य…
इजरायल इराणस्य परमाणु-अभियात्रिकस्य उपरि आक्रमणं करोति-१७६ जनाः घातिताः; एतावता ६३९ ईरानीजनाः मृताः
नवदेहली। इरान्देशे अराक् भारीजलस्य रिएक्टर् इत्यस्य उपरि इजरायल्-देशेन आक्रमणं कृतम् अस्ति । आक्रमणानन्तरं यत् क्षतिः अभवत् तस्य विषये कोऽपि सूचना नास्ति। कतिपयघण्टापूर्वं इजरायल सेना अरक-खोण्डुब्-नगरयोः जनान् क्षेत्रं रिक्तं कर्तुं चेतवति…
प्रधानमंत्री मोदी क्रोएशियादेशम् आगतः-राजधानी ज़गरेब नगरे स्वागतं कृतवान्, भारतीय समुदायेन सह मिलितवान्
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे कनाडा देशात् क्रोएशियादेशं प्राप्तवान्। एतत् पीएम-महोदयस्य त्रिराष्ट्रयात्रायाः अन्तिमः विरामः अस्ति। राजधानी ज़ाग्रेबनगरे भारतीयसमुदायः मन्त्रपाठं कृत्वा भारतीयनृत्यं च कृत्वा पीएम मोदी इत्यस्य स्वागतं कृतवान् अत्र क्रोएशिया देशस्य…
मोदी जी-७ शिखरसम्मेलने अवदत्-भारत-कनाडा-सम्बन्धः महत्त्वपूर्णः अस्ति-उभौ देशौ उच्चायुक्तस्य पुनर्स्थापनार्थं सहमतौ अभवताम्
नवदेहली। कनाडादेशस्य अल्बर्टाप्रान्तस्य कनाडा स्कीस्-नगरे ३ दिवसीयं जी-७ शिखरसम्मेलनं इरान्-इजरायल-तनावस्य कारणेन प्रभावितम् अभवत् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अवशिष्टाः ६ सदस्यदेशाः च रूस-युक्रेन-युद्धम्, इरान्-इजरायल-सङ्घर्षः इत्यादिषु विषयेषु सहमतिम् अवाप्तुं न शक्तवन्तः।एकदिनपूर्वं ट्रम्पः सहसा…
