प्रधानमंत्री मोदी इत्यस्मै घानादेशस्य सर्वोच्चसम्मानं दत्तम्-मोदी उक्तवान्-भारत-घाना आतज्र्वादस्य विरुद्धं मिलित्वा कार्यं करिष्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै बुधवासरे घानादेशस्य सर्वोच्चसम्मानेन ‘द आफिसर आफ् द आर्डर् आफ् द स्टार आफ् घाना’ इति सम्मानेन पुरस्कृतः। एतदतिरिक्तं द्वयोः देशयोः ४ भिन्नाः सम्झौताः हस्ताक्षरिता सर्वोच्च सम्मान विषये…
इजरायल् गाजादेशे युद्धविराम प्रस्तावम् अङ्गीकुर्वति-हमासस्य प्रतिक्रियायाः प्रतीक्षा; ट्रम्पस्य चेतावनी-समझौतां स्वीकुरुत अन्यथा स्थितिः दुर्गता भविष्यति
नवदेहली। इजरायल्-देशेन बुधवासरे गाजा-नगरे हमास-सङ्घस्य युद्ध विराम-प्रस्तावस्य अनुमोदनं कृतम्। एषः प्रस्तावः कतारदेशेन दत्तः । अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य विशेषप्रतिनिधिस्य स्टीव विट्कोफ् इत्यस्य युद्धविरामप्रस्तावस्य केचन बिन्दवः अपि अत्र समाविष्टाः सन्ति अधुना इजरायल्,…
ट्रम्पः विभाजनस्य अग्निं प्रवर्धयति इति ज़ोह्रान् ममदानी स्पष्टतया अवदत्-अहं मम कार्यं न स्थगयिष्यामि
नवदेहली। न्यूयोर्कस्य भारतीयमूलस्य मेयरपदस्य उम्मीदवारः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पं प्रति प्रतिक्रियाम् अददात्। ट्रम्पः तं निर्वासयितुं धमकीम् अयच्छत्। अधुना ममदानी राष्ट्रपतिं निराशं कृतवान्। ममदानी ट्रम्पः जनान् विभजति, श्रमिकवर्गस्य अमेरिकन जनानाम्…
ट्रम्पः अवदत्-भारतेन सह व्यापारसौदाः शीघ्रमेव अपेक्षिताः-शुल्काः अपि न्यूनाः भविष्यन्ति, भारतस्य आग्रहः-शुल्कं १०प्रतिशतं वा न्यूनं वा भवेत्
नवदेहली। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः आशां प्रकटितवान् यत् भारत-अमेरिका-देशयोः मध्ये शीघ्रमेव व्यापारसौदाः भविष्यति, शुल्काः अपि न्यूनाः भविष्यन्ति। मीडिया सह वार्तालापं कुर्वन् ट्रम्पः अवदत् यत् भारतेन सह व्यापारसौदाः भिन्नः भविष्यति। भारतं शुल्कस्य…
उत्तराखण्डे भाजपा महती गर्जना कृतवती, पंचायत-विधानसभा-लोकसभा-निर्वाचनेषु विशाल-अन्तरेण विजयं प्राप्तुं प्रतिज्ञां कृतवती
देहरादून/वार्ताहर:। पंचायत निर्वाचने तथा च वर्ष २०२७ विधानसभा निर्वाचने, वर्ष २०२९ तमे वर्षे भवितुं शक्नुवन्तः लोकसभा निर्वाचने च भूस्खलित विजयस्य संकल्पेन भाजपा प्रान्त परिषदः बैठकः समाप्तः अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी…
मध्यमवर्गीयपरिवाराः ऋणजाले न निरुद्धयेत्
आनन्द शुक्ल/प्रयागराज। अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि…
मुख्यसचिवः निर्देशं दत्तवान्, उक्तवान्- ई-डीपीआर, सेवापुस्तकस्य अद्यतनीकरणं, बायोमेट्रिक उपस्थितिः च कार्यान्वयनम्
देहरादून/वार्ताहर:। सचिवालये मुख्यसचिवः आनन्दबर्धनस्य अध्यक्षतायां सचिवसमित्याः सभा सम्पन्ना। अस्मिन् सत्रे मुख्यसचिवः राज्यसर्वकारस्य कर्मचारिणां समस्यानां विषयाणां च चर्चां कृत्वा राज्येन जनहितसम्बद्धानि योजनानि च चर्चां कृत्वा विविधाः मार्गदर्शिकाः दत्तवन्तः। सर्वाणि डीपीआर-पत्राणि ई-डीपीआर-मॉड्यूल-माध्यमेन…
दलाई लामा उक्तवान्- उत्तराधिकारी बौद्धपरम्परानुसारं चयनं भविष्यति-अस्मिन् चीनस्य कोऽपि भूमिका नास्ति
नवदेहली। बुधवासरे हिमाचलस्य धर्मशाला नगरे आरब्धस्य १५ तमे तिब्बती धर्मसम्मेलनस्य अवसरे दलाई लामाना स्पष्टं कृतम् यत् भविष्ये अपि दलाई लामायाः संस्था निरन्तरं भविष्यति। तस्य मृत्योः अनन्तरं तस्य उत्तराधिकारिणः चयनमपि तिब्बती…
क्वाडदेशाः पहलगाम-आतज्र्वादी-आक्रमणस्य निन्दां कृतवन्तः- उक्तवन्तः-वयं सर्वेषां प्रकारेषु आतज्र्वादस्य हिंसायाः च विरुद्धाः स्मः, शीघ्रमेव दण्डः दातव्यः
नवदेहली। क्वाड्-देशानां विदेशमन्त्रिणः मंगलवासरे जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणस्य घोर-निन्दां कृत्वा आतज्र्वादस्य विरुद्धं एकीकृत-कार्याणि कर्तुं संकल्पं कृतवन्तः। अस्य आक्रमणस्य दोषिणः यथाशीघ्रं न्यायालये उपस्थापिताः भविष्यन्ति इति सः अवदत्। क्वाडा-नगरे भारतं, अमेरिका, जापानं,…
बाङ्गलादेशे शेखहसीना इत्यस्य षड्मासानां कारावासस्य दण्डः-न्यायालयस्य अवमाननायाः दोषी इति ज्ञातम्
नवदेहली। बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना न्यायालयस्य अवमाननायाम् षड्मासस्य कारावासस्य दण्डः दत्तः। बङ्गलादेशस्य द डेली स्टार इति वृत्तपत्रस्य अनुसारं अन्तर्राष्ट्रीयअपराधन्यायाधिकरणेन बुधवासरे एतत् दण्डं घोषितम्। हसीना इत्यस्य स्थानीयनेतृणां शाकिल् बुलबुलस्य च दूरभाषवार्तालापस्य अन्वेषणं…
