इराणी-मस्जिदानां प्रतिशोधस्य रक्तध्वजाः, इजरायल्-देशे मौनम्-इराणस्य जनाः अवदन्-अधिकं वार्ता न भवति इति इजरायल-अधिकारी अवदत्-युद्धं दीर्घकालं यावत् चलति

नवदेहली। इराणस्य राजधानी तेहराननगरे अनेक स्थानात् धूमः वर्धमानः अस्ति। उद्धारकार्यं कुर्वतां वाहनानां सायरनाः शुक्रवासरस्य प्रातःकालादेव ध्वनिं कुर्वन्ति। इजरायलस्य आक्रमणेषु ईरानीसेनायाः २० शीर्षसेनापतयः मृताः इति सूचनाः प्राप्यन्ते। ६ परमाणुवैज्ञानिकाः अपि मृतानां…

विदेशमन्त्री एस जयशंकरः यूरोपीयसङ्घस्य विदेश कार्याणां सुरक्षानीतेः च प्रमुखं मिलितवान्

नवदेहली। भारतस्य विदेशमन्त्री एस जयशंकरः स्वस्य बुद्धिमत्तायाः कृते सम्पूर्णे विश्वे प्रसिद्धः अस्ति, तस्य वाक्पटुतायाः कृते टीवी, वृत्तपत्रेषु, सामाजिकमाध्यमेषु च प्रायः प्रशंसितः भवति। तस्य बुद्धिः, विभिन्नेषु मञ्चेषु वचनानि च प्रायः चर्चायाः…

कैलाश मानसरोवर यात्रा ५ वर्षेभ्यः परं पुनः आरब्ध:

पञ्चवर्षविरामं कृत्वा कैलाशमं सरोवरयात्रा पुनः आरब्धा अस्ति। अन्तिमवारं २०१९ तमे वर्षे एषा तीर्थयात्रा स्थगिता आसीत् कैलाश मानसरोवर यात्रा २०२५ हेतु तीर्थयात्रियों का प्रथम समूह पत्ता कैलाश मानसरोवर यात्रायाः प्रथमः तीर्थयात्रिकाणां…

भारत-चीन-सम्बन्धेषु महत् सुधारः, प्रत्यक्ष-विमानयानानि आरभ्यन्ते, उभयदेशः मिलित्वा आतज्र्वादस्य विरुद्धं युद्धं करिष्यति

नवदेहली। विदेशसचिवः विक्रममिश्री चीनस्य उपविदेश मन्त्री सन वेइडोङ्ग इत्यनेन सह वार्तालापं कृतवान् अस्मिन् काले भारत-चीन-द्विपक्षीय सम्बन्धेषु प्रगतेः समीक्षां कर्तुं, जनकेन्द्रित सहभागितायाः प्राथमिकतां दत्त्वा सम्बन्धस्य ‘स्थिरीकरणं पुनर्निर्माणं च’ कर्तुं उभयपक्षः सहमतौ।…

इराणी-मस्जिदानां प्रतिशोधस्य रक्तध्वजाः, इजरायल्-देशे मौनम्-इराणस्य जनाः अवदन्-अधिकं वार्ता न भवति इति इजरायल-अधिकारी अवदत्-युद्धं दीर्घकालं यावत् चलति

नवदेहली। इराणस्य राजधानी तेहराननगरे अनेक स्थानात् धूमः वर्धमानः अस्ति। उद्धारकार्यं कुर्वतां वाहनानां सायरनाः शुक्रवासरस्य प्रातःकालादेव ध्वनिं कुर्वन्ति। इजरायलस्य आक्रमणेषु ईरानीसेनायाः २० शीर्षसेनापतयः मृताः इति सूचनाः प्राप्यन्ते। ६ परमाणुवैज्ञानिकाः अपि मृतानां…

डीजीसीए-प्रत्येकं उड्डयनात् पूर्वं बोइङ्ग् ७८७ इत्यस्य परीक्षणं अवश्यं करणीयः-ईंधनव्यवस्था, इञ्जिननियन्त्रणं, उड्डयनं च समीक्षिताः भविष्यन्ति

नवदेहली/वार्ताहर:। टाटा समूहस्य स्वामित्वे एयर इण्डिया इत्यस्य बेडेषु २६ बोइङ्ग् ७८७-८, ७ बोइङ्ग् ७८७-९ विमानाः सन्ति । नागरिक विमानन महानिदेशालयेन एयर इण्डिया इत्यनेन स्वस्य जेनएक्स इञ्जिनयुक्तेषु बोइङ्ग् ७८७-८, ७८७-९ विमानेषु…

‘अहमदाबादनगरे विमानदुर्घटनया वयं सर्वे स्तब्धाः स्मः’ इति दुर्घटनास्थलं गत्वा पीएम मोदी अवदत्

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदीशुक्रवासरे अहमदाबाद नगरम् आगत्य एयर इण्डिया बोइङ्ग् ७८७-८ ड्रीम लाइनर् विमानस्य दुर्घटनास्थलं गतः यस्मिन् पूर्वदिने २४१ जनानां प्राणाः मृताः, यत् अन्तिमेषु वर्षेषु घातक विमान दुर्घटनासु अन्यतमम् अस्ति। प्रधानमन्त्रिणः…

अहमदाबाद नगरे विमानदुर्घटने मृतस्य पूर्वसीएम विजय रूपाणी इत्यस्य परिवारेण सह पीएम मोदी मिलितवान्

नवदेहली। अहमदाबादनगरे एयर इण्डिया विमान दुर्घटने मृतस्य गुजरातस्य पूर्वमुख्यमन्त्री विजयरूपाणी इत्यस्य परिवारजनैः सह शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी मिलितवती। लण्डन्-नगरं प्रति गच्छन्त्याः विमानयाने २४१ यात्रिकाणां मध्ये ६८ वर्षीयः रूपाणी अपि आसीत्। पीएम…

यथा यथा तापः वर्धते तथा तथा घटः ‘दरिद्राणां प्रिâजः’ भवति-प्रयागराजनगरे टोंटीयुक्तानां घटानां, डिजाइनरपिचरस्य च माङ्गल्यं कुम्भकाराः रोजगारं प्राप्नुवन्ति

प्रयागराज:। वार्ताहर:। अस्मिन् ऋतौ यत्र एकतः नगरवासिनां जीवनं कठिनं जातम्, अपरतः पारम्परिकदेशीयः उपायः ‘मटका’ पुनः चर्चायां आगतः। प्रयागराजसहितं सम्पूर्णे पूर्वांचले मृत्तिका घटानां, घैलानां च माङ्गल्यां महती वृद्धिः अभवत्। विशेषं तु…

एआइ१७१ दुर्घटनायाः अन्वेषणार्थं प्रेषितः दलः-ब्रिटिशप्रधानमन्त्री केयर स्टारमरः

नवदेहली। अहमदाबादनगरे लण्डन्नगरम् आगच्छन्ती एयर इण्डिया विमानस्य १७१ विमानस्य दुर्घटनायाः अनन्तरं दुर्घटनायाः अन्वेषणार्थं ब्रिटिशदलं भारतं प्रेषितम् इति ब्रिटिश प्रधानमन्त्री केयर स्टारमरः गुरुवासरे अवदत्। अस्मात् किञ्चित्काल पूर्वं नागरिक विमान दुर्घटनानां गम्भीर…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page