मानसूनस्य निवारणाय सज्ज: उत्तराखण्डसर्वकारः मुख्यमंत्री पुष्करसिंह धामी महोदयेन सेतुनां हेलीपैडानां च सुरक्षा लेखा परीक्षणस्य निर्देशाः दत्ताः
देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनकाले सम्भाव्य विपदानां निवारणाय सर्वकारः सज्जः अस्ति। अस्मिन् प्रकरणे मुख्यमन्त्रीपुष्करसिंह धामी शनिवासरे आयोजिते सभायांसर्वेषांमण्डलानांसज्जतायाः परीक्षणं कृतवान्। सः मानसूनात् पूर्वं १५ दिवसेषु राज्ये स्थितानां सर्वेषां सेतुनां सुरक्षा परीक्षां कर्तुं…
साइप्रसदेशेन प्रधानमंत्री मोदी इत्यस्मै सर्वोच्चसम्मानः प्रदत्तः
नवदेहली। साइप्रस्-देशे सोमवासरे पीएम मोदी-महोदयेन देशस्य सर्वोच्चसम्मानेन ‘ग्राण्ड् क्रॉस् आफ् द ऑर्डर आफ् मकारिओस् तृतीय’ इतिसम्मानः कृत। राष्ट्रपतिः निकोस क्रिस्टोडौलिडेस् राष्ट्रपतिभवने एतत् सम्मानं दत्तवान्। मोदी द्विदिन यात्रायाः कृते साइप्रस्-नगरम् आगतः…
योग-गीतायाः सन्देशः इङ्ग्लैण्डपर्यन्तं प्रतिध्वनितुं शक्नोति
नवदेहली। अन्तर्राष्ट्रीययोगदिवसस्य प्रतिध्वनिः न केवलं भारते अपितु इङ्ग्लैण्डदेशे अपि श्रूयते। २१ जून दिनाङ्के कुरुक्षेत्रस्य ब्रह्मसरोवरे राज्यस्तरीययोगमहोत्सवस्य आयोजनं भविष्यति। अत्र सीएम नायबसिंह सैनी, योगगुरु स्वामी रामदेव च नेतृत्वे एकलक्षाधिकाः जनाः मिलित्वा…
मोदी उक्तवान्-साइप्रस् यूरोपस्य प्रवेशद्वाररूपेण दृश्यते-अस्य वर्षस्य अन्ते यावत् यूरोपीयसङ्घेन सह मुक्तव्यापारसमझौते प्रतिबद्धः
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीययात्रायै रविवासरे साइप्रस्नगरम् आगतः। राष्ट्रपतिःनिकोस् क्रिस्टोडौलिडेस् विमानस्थानके लालकालीनम् आवर्त्य तस्य स्वागतं कृतवान्। तदनन्तरं मोदी साइप्रस्-देशस्य लिमासोल्-नगरंगतः।सःहोटेलस्य बहिः भारतीयसमुदायेन सह मिलितवान्। सः बालकान् लाडयति स्म। भारत माता की…
अमेरिकादेशे कोऽपि किङ्ग्स्-सङ्घः नास्ति, गोलीकाण्डे १ मृतः-सैन्यपरेडस्य समये जनाः ट्रम्पस्य विरुद्धं विरोधं कुर्वन्ति स्म
नवदेहली। अमेरिकादेशस्य साल्टलेक् सिटी-नगरे ‘नो किङ्ग्स्’ इति विरोधस्य समये हिंसा अभवत्। विरोधे सम्बद्धः एकः पुरुषः आन्दोलन कारिणां उपरि गोलिकाप्रहारं कर्तुं प्रयतमानस्य पुरुषस्य उपरि आक्रमणं कृतवान्। अनेन बन्दुकेन सह स्थितः पुरुषः,…
इजरायल-देशे इरान-देशस्य बृहत्तमः आक्रमणः-८ जनाः मृताः, २०० जनाः घातिताः; रक्षामन्त्रालयस्य अनन्तरं इजरायलदेशः अधुना विदेशमन्त्रालयं लक्ष्यं करोति
नवदेहली। इरान्-इजरायलयोः युद्धं चतुर्थदिनं यावत् प्रचलति। इजरायल्-देशे अद्यावधि बृहत्तमं आक्रमणं सोमवासरे प्रातःकाले इरान्-देशेन कृतम। इराणीसेना मध्य इजरायलस्य अनेकस्थानेषु बैलिस्टिकक्षेपणानि प्रहारितवती। अस्मिन् ८ जनाः मृताः, २०० तः अधिकाः जनाः घातिताः सन्ति।…
पीएम मोदी चतुर्दिवसीयविदेशभ्रमणं करिष्यति; कनाडादेशं विहाय सः साइप्रस-देशं, क्रोएशिया-देशं च गमिष्यति
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी चतुर्दिवसीय विदेश यात्रायै प्रस्थातुं गच्छति। पीएम मोदी १५ जूनतः १८ पर्यन्तं कनाडा, साइप्रस्, क्रोएशिया देशयोः भ्रमणं करिष्यति। पीएम मोदी इत्यस्य भ्रमणं साइप्रस गणराज्यात् आरभ्यते। तदनन्तरं पीएम मोदी…
प्रथमं भाषां शिक्षन्ति तदनन्तरे भारतीय: इति स्थापयन्ति ,पश्चिमबंगाले घुसपैठ इत्यस्य अन्तर्जालस्य रहस्योद्घाटनं
नवदेहली। म्यान्मारतः बाङ्गलादेशमार्गेण भारतं प्रति आगच्छन्तः घुसपैठिनः एजेण्ट्-माध्यमेन योजनाबद्ध रूपेण भारते निवसन्ति। रोहिङ्ग्यानां भारते प्रवेशाय गुवाहाटी-बङ्गाल-देशयोः एजेण्ट्-जालं प्रचलति। ते बाङ्गलादेशात् पारगमनसम्झौतेः आच्छादनेन रोहिङ्ग्यानां भारते घुसपैठं कर्तुं साहाय्यं कुर्वन्ति। एकदा रोहिंग्या…
अहमदाबादनगरे सम्यक् किं भ्रष्टम् दृष्टं? सम्यक् अन्वेषणेन प्रमाणेन च सत्यं बहिः आगमिष्यति
आनन्द शुक्ल/प्रयागराज अहमदाबादतः लण्डन्-नगरं प्रति एयर इण्डिया-विमानं एआइ १७१ विमानं उड्डयनस्य सेकेण्ड्-मात्रेषु एव दुर्घटितम् । जहाजे यात्रिकाः, चालकदलः च समाविष्टाः कुलम् २४२ जनाः आसन्, येषु एकः एव यात्री जीवितः। यथा…
भारतं प्रâान्स च रक्षा, अन्तरिक्ष क्षेत्रे सहकार्यं वर्धयितुं सहमतौ
नवदेहली। विदेशमन्त्री एस जयशंकरः शुक्रवासरे स्वस्य प्रâांसदेशस्य समकक्षेन जीन् नोएल बैरोट् इत्यनेन सह व्यापकवार्ता कृतवान् तथा च रक्षा, अन्तरिक्ष, नागरिक-परमाणुसम्बन्ध इत्यादिषु क्षेत्रेषु द्विपक्षीयसहकार्यं वर्धयितुं पक्षद्वयं सहमतम्। जयशंकरः भारतस्य पक्षतः जम्मू-कश्मीरस्य…
