साइप्रसदेशे भारतीयउच्चायोगः संयुक्तराष्ट्रसङ्घस्य शान्ति रक्षणमिशनं च योगकार्यक्रमाय हस्तं मिलितवन्तः

नवदेहली। योगस्य वर्धमानस्य वैश्विकलोकप्रियतायाः प्रदर्शनरूपेण निकोसियानगरस्य भारतीयउच्चायोगेन ‘एकपृथ्वी, एकस्वास्थ्यस्य कृते योगः’ इति विषये ११ तमे अन्तर्राष्ट्रीययोगदिवसस्य (आईडीवाई) २०२५ इत्यस्मात् पूर्वं संयुक्तराष्ट्रसङ्घस्य साइप्रसशान्तिसेनायाः (यूएनएफआईसीवाईपी) सह साझेदारी कृता निकोसियानगरस्य यूएनएफआईसीवाईपी मुख्यालयस्य हैङ्गर्…

ट्रम्पः अवदत्-खामेनी इदानीं न मारितः भविष्यति-वयं जानीमः यत् सर्वोच्चनेता कुत्र निगूढः अस्ति, इराणस्य आकाशे अस्माकं नियन्त्रणम् अस्ति; अशर्तं समर्पणं कुर्वन्तु

नवदेहली। इजरायल-इरान्-देशयोः द्वन्द्वः पञ्चमदिनं यावत् प्रचलति। इदानीं अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः उक्तवान् यत् इराणस्य आकाशस्य उपरि अस्माकं नियन्त्रणम् अस्ति। तस्य दावे इरान्-विरुद्धे इजरायल-देशस्य आक्रमणेषु अमेरिका-देशः सम्मिलितः इति शज्रः उत्पन्नाः ट्रम्पः…

इरानस्य सर्वोच्चनेता खामेनी युद्धस्य घोषणां करोति-इजरायल् प्रथमवारं फतह-क्षेपणास्त्रेण आक्रमणं कृतवान्; इरान्देशे मृतानां संख्या ६०० समीपे भवति

नवदेहली। इराणस्य सर्वोच्चनेता आयातल्लाह खामेनी इत्यनेन मंगलवासरे रात्रौ इजरायलविरुद्धं युद्धस्य घोषणा कृता। सर्ः ें इत्यत्र लिखितवान् – युद्धं आरभ्यते। आतज्र्वादी इजरायलस्य कृते वयं कठिनं उत्तरं दास्यामः। वयं तेषु दयां न…

साइप्रस-भ्रमणद्वारा तुर्किये-नगरस्य कूटनीतिक प्रतिक्रिया

ऑपरेशन सिन्दूर इत्यस्य अनन्तरं टीवी चैनल् कार्यक्रमे प्रधानमन्त्री मोदी इत्यनेन पृष्टं यत् पाकिस्ताने आतज्र्वादीनां शिविरेषु भारतस्य कार्यवाही ऑपरेशन सिन्दूर इत्यस्य समये एतावता समीचीना किमर्थम्? पाकिस्तानस्य गुप्तचरसेवा किमर्थं तस्य बोधं कर्तुं…

शत्रुः नम्रतां न अर्हति, तस्य दण्डः आवश्यकः

अभय शुक्ल/लखनऊ। इरान् विरुद्धं इजरायलस्य सैन्य कार्याणि ऑपरेशन राइजिंग् लायन् इत्यनेन अस्मान् ऑपरेशन सिन्दूर् इत्यस्य स्मरणं जातम्। भारतस्य परिचालनं स्थगितम् अस्ति, इजरायलस्य कार्यं निरन्तरं वर्तते। शतघण्टाभ्यः न्यूनं यावत् चलितस्य भारतस्य…

सिन्धुसन्धिः- पाकिस्ताने चिनाबजलं ९२प्रतिशतं न्यूनीकृतम्-नदीस्तरः ‘मृतस्तरात्’ अधः गमनं प्रति , ४० प्रतिशतं सस्यानां नाशस्य अपाय: अस्ति

नवदेहली। भारतेन पहलगाम-आक्रमणस्य द्वितीयदिने २४ एप्रिल-दिनाङ्के पाकिस्तान-देशेन सह ६५ वर्षीयं सिन्धुजलसन्धिः स्थगितम् आसीत। अधुना तस्य प्रभावः पाकिस्ताने दृश्यते पाकिस्ताने चेनाबनद्याः प्रवाहः ९२ प्रतिशतं न्यूनीकृतः अस्ति। २९ मे दिनाङ्के अस्याः नदीयाः…

ट्रम्पः जी-७ शिखरसम्मेलनं त्यक्तवा अमेरिकादेशं गच्छति- उक्तवान् अहं युद्धविरामार्थं न प्रत्यागच्छामि, तस्मात् अपेक्षया प्रकरणं बहु बृहदस्ति

नवदेहली। कनाडा-देशस्य अल्बर्टा-राज्यस्य कनाना स्कीस्-नगरे प्रचलति जी-७-शिखरसम्मेलने इजरायल-ईरान-तनावस्य प्रभावः दृश्यते। शिखर सम्मेलनस्य प्रथमदिने जी-७-देशाः इजरायल्-देशस्य समर्थनं कृतवन्तः। मंगलवासरे प्रातःकाले संयुक्त वक्तव्ये इजरायलस्य आत्मरक्षायाः अधिकारः अस्ति इति उक्तम्। इरान्-देशे कदापि परमाणुशस्त्राणि…

इरान्देशे फसितानां भारतीय छात्राणां पुनरागमनं आरभ्यते-आर्मेनिया देश द्वारा तेषां निष्कासनं क्रियते; ११० छात्राः सीमां प्राप्तवन्तः; आर्मेनिया देशः किमर्थं चयनितः इति ज्ञातव्यम्

नवदेहली। इजरायल-इरान्-योः मध्ये प्रचलति संघर्षस्य मध्ये भारतेन इरान्-देशात् स्वनागरिकान् निष्कासयितुं आरब्धम् अस्ति । भारतस्य विदेशमन्त्रालयेन उक्तं यत् आर्मेनियासीमाद्वारा केचन भारतीयनागरिकाः देशात् निष्कासिताः सन्ति। एतेषु अधिकांशः छात्राः जम्मू-कश्मीर-देशस्य सन्ति, ये इरान्-देशस्य…

इरान इजरायलस्य मोसाद मुख्यालये आक्रमणं करोति-सैन्यगुप्तचर भवनं अपि लक्षितम्; इजरायल इरानी सेनायाः उपसेनापतिं मारयति

नवदेहली। इजरायल-इरान्-देशयोः द्वन्द्वः पञ्चमदिनं यावत् प्रचलति। इरान् इत्यनेन मंगलवासरे तेल अवीवनगरे इजरायलस्य गुप्तचरसंस्थायाः मोसाद् इत्यस्य मुख्यालये विमानप्रहारः कृतः। एतदतिरिक्तं सैन्यगुप्तचरसम्बद्धस्य गुप्तचरसंस्थायाः अमान् इत्यस्य निर्माणमपि लक्ष्यं कृतम् अस्ति। इजरायलस्य वायुप्रहारेन इराणस्य…

जनगणनायाः प्रतीक्षा समाप्तवती, गृहमन्त्रालयेन राजपत्रित-सूचना निर्गता, २०२७ तमवर्षपर्यन्तं सम्पन्नं भविष्यति

नवदेहली। अमितशाहस्य नेतृत्वे गृहमन्त्रालयेन २०२७ तमे वर्षे राष्ट्रिय जनगणनायाः संचालनार्थं आधिकारिक सूचना जारीकृता अस्ति।कोविड-१९ महामारी कारणात् विलम्बितायाः दशकीय जनगणनायां अधुना प्रथमवारं डिजिटलदत्तांशसङ्ग्रहः, स्वगणनाविकल्पः, जातिगणना च दृश्यते, यत् २०२७ तमस्य वर्षस्य…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page