७ राज्येषु तापतरङ्गस्य कारणेन ७९ जनाः मृताः-बिहारे अधिकतमं४४ जनानां प्राणाः गताः; अद्यतः तापनिवृत्तेः सम्भावना

नवदेहली। देशस्य ७ राज्येषु उष्णतायाः तरङ्गस्य कारणेन ७९ जनाः मृता। तेषु बिहारे अधिकतमं ४४
जनाः प्राणान् त्यक्तवन्तः। झारखण्डे १५ जनानां
मृत्युः अभवत्। ओडिशा-राज्यस्य रौरकेला-नगरे ६
घण्टेषु १० जनानां मृत्योः मृत्युः अभवत्। राजस्थाने
५ जनानां मृत्युः अभवत्। छत्तीसगढे ३, उत्तरप्रदेशे,
दिल्लीनगरे च १ प्रत्येकं मृत्योः अभवत् । सर्वाणि
मृत्योः आँकडानि आधिकारिकतया न प्रकाशितानि।
भास्कर-दलेन एव एतत् दत्तांशं संगृहीतम् अस्ति।
सुसमाचारः अस्ति यत् अद्यतः एतेषु राज्येषु तापतरङ्गात् मुक्तिः भविष्यति इति अपेक्षा अस्ति।बिहारे
झारखण्डे च प्रचण्डवायुना सह वर्षायाः सम्भावना
वर्तते। उभयोः राज्ययोः अनेकेषु भागेषु विलम्बितरात्रौ वज्रपातः, प्रचण्डवायुः च आरब्धः अस्ति। शुक्रवासरस्य दिनाज्र्स्य कृते देशे कुत्रापि ताप तरङ्गस्य रेड अलर्ट् आईएमडी इत्यनेन न
जारीकृतम्। हिमाचल प्रदेश, पञ्जाब, हरियाणा,
उत्तराखण्ड, राजस्थान, उत्तरप्रदेश, लद्दाख, जम्मूकश्मीर, चण्डीगढ, दिल्ली, मध्यप्रदेश, छत्तीसगढ
इत्यत्र आगामिपञ्चदिनानां तापमानं वर्तमान तापमानात्
२-४ डिग्री न्यूनं भवितुम् अर्हति मध्यप्रदेशस्य,
महाराष्ट्रस्य, उत्तराखण्डस्य च केषुचित् क्षेत्रेषु
तापतरङ्गस्य नारङ्गवर्णीय सचेतना जारीकृता अस्ति।
पञ्जाब-हरियाणा-चण्डीगढ-दिल्ली-उत्तर-प्रदेशबिहार-ओडिशा-देशेषु रात्रौ उष्णं मौसमं भविष्यति।
गुरुवासरे हरियाणादेशस्य सिरसानगरे देशे सर्वाधिकं
तापमानं ४९.१ डिग्री इति अभिलेखः अभवत् ।
मानसूनः केरलं प्राप्नोति, ईशानराज्येषु अपि
प्रविशति मानसूनः गुरुवासरे केरलं प्राप्तवान्। एतेन
सह अरुणाचलप्रदेशः, त्रिपुरा, नागालैण्ड, मेघालय,
मिजोरम, मणिपुर, असम इत्यादीनि अपि मानसूनः
प्रविशतिस्म। जूनमासस्य २७ दिनाज्र्पर्यन्तं देहल्यां
मानसूनः आगमिष्यति इति अपेक्षा अस्ति। अस्मिन् समये पूर्वानुमानात् एकदिनपूर्वं मानसूनः आगतः अस्ति। मई ३१ दिनाज्र्पर्यन्तं केरलनगरं
प्राप्स्यति इति आईएमडी इत्यनेन भविष्यवाणी कृता
आसीत्। मानसूनस्य शीघ्रं आगमनस्य कारणं रामल
चक्रवातम् इति कथ्यते, यत् पश्चिमबङ्ग-बाङ्गला
देशयोः २६ मई-दिनाङ्के आहतः। ततः पूर्वं २०१७
तमस्य वर्षस्य मई -मासस्य ३० दिनाङ्के मोराचक्रवातस्य कारणेन समयात् पूर्वमेव मानसूनः
आगतः आसीत्। २०२३ तमे वर्षे केरलदेशे
मानसूनस्य प्रवेशः सप्तदिनानां विलम्बानन्तरं जूनमासस्य ८ दिनाङ्के अभवत्। जूनमासस्य प्रथम
दिनाङ्के केरलदेशे मानसूनः प्रविशति,जूनमासस्य ५

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page