
प्रयागराज:। यद्यपि नगरस्य अष्टदशपर्यन्तं स्थानीयताः जलप्लावनेन प्रभाविताः सन्ति । द्रौपदीघाटस्य मौर्यबस्तीयां प्रायः ५० गृहाणि जलप्रलये निमग्नाः सन्ति । अस्य उपनिवेशस्य गृहाणि जलप्लावनानन्तरं अपि अधिकांशजनानां गृहाणां छतौ स्वसामग्रीः स्थापयित्वा मुक्तस्थाने एव वसितुं बाध्यता भवति । बालकाः स्वजनस्थानम् प्रेषिताः सन्ति। ते वदन्ति यत् प्रतिवर्षं जलप्लावनकाले एतादृशः विनाशः भवति, अतः तेषां मासद्वयं त्रयः यावत् समस्यानां सामना कर्तव्यः भवति । अरविन्द मौर्यः, मदनमौर्यः, सोनूकुमारः, अशोकः, रूपचन्दः, राजकुमारः उर्फ लल्लू इत्ययं कथयन्ति यत् तेषां गृहाणि त्रयः दिवसाः यावत् बाढजलेन डुबन्ति। स्थानीयस्य १२ जनाः जलप्रलयराहतशिबिरे आश्रयं गृहीतवन्तः। योगेन्द्र मौर्यः कथयति यत् ५० गृहाणि जल प्लावनेन प्रभावितानि सन्ति। अस्मिन् रामबाबुपालस्य गोः डुबनेन मृतः। समीपस्थेषु शून्येषु भूखण्डेषु पशवः स्थापिताः इति जनाः अवदन् । १२ जनाः जलप्रलय राहतशिबिरं गतवन्तः। गृहाणां छतौ मालादिः स्थापितः अस्ति। टायरस्य नौकाः निर्माय मालाः परिभ्रमन्ति। रविवासरे एसडीएम अभिषेक सिंह, तहसीलदार अनिल पाठक, नायब तहसीलदार सुलभ तिवारी, राजस्व निरीक्षक आर के मिश्रा इत्यादयः छावनी बोर्डस्य समीपे विवाहभवने स्थितं शिविरं प्राप्तवन्तः। भोजनादिविषये सूचनां कुतः प्राप्तम् अत्रतः स्नातकाः शिवजी सौरभयादवः च स्वगृहे जलप्रलयस्य कारणेन आश्रयं गृहीत्वा बाढराहतशिबिरे अध्ययनं कुर्वन्तः इति अवदन्। प्रातःकाले पोहा, दिवा च पुरी सब्जी मिष्टान्नस्य पुटं प्राप्तवन्तः। नेवाडातः सम्पूर्णपरिवारेण सह राहतशिबिरे तिष्ठन् राजकुमारः रविवासरस्य प्रातःकालादेव आगतः इति अवदत्। तत्र समस्या नास्ति। चिकित्सक डॉ. ज्योति शुक्ला बाढ राहतशिबिरे दशाधिकजनानाम् उपचारं कृतवान्। आशादेवी अवदत् यत् तस्याः पुत्रः राजेशः मालम् बहिः आनयन् आहतः अभवत्। सः शिबिरे समये एव चिकित्सां प्राप्तवान् । डॉ. ज्योतिः अवदत् यत् अतिसारः, ज्वरः, नेत्रप्रकोपः, बालौषधः, एलर्जी इत्यादीनां औषधानि प्रदत्तानि सन्ति।