२०१४ तः पूर्वं सर्वकाराणि कल्याणकारीराज्यस्य निर्माणार्थं पूर्णतया कार्यं न कृतवन्तः-शाह

अहमदाबाद। केन्द्रीयमन्त्री अमितशाहः अवदत् यत् २०१४ तः पूर्वं सर्वकाराः कल्याणकारी राज्यस्य संवैधानिकं उद्देश्यं प्राप्तुं पूर्णतया कार्यं न कृतवन्तः परन्तु एषा अवधारणा प्रधानमन्त्री नरेन्द्रमोदीना यथार्थ रूपेण परिणता। शाहः अवदत् यत् मोदी इत्ययं मन्त्रं अवगच्छति यत् ‘भारतस्य विकासः यावत्कालं यावत् तस्य ६० कोटिजनसंख्या दरिद्रा एव तिष्ठति’, तथा च सः विगतदशवर्षेषु २५ कोटिजनानाम् दरिद्रतायाः बहिः उत्थापयितुं कार्यं कृतवान् अहमदाबाद नगरे गुजरात लोकसेवा न्यासस्य वार्षिक कार्यक्रमं सम्बोधयन् सः अवदत् यत्, ‘किन्तु सर्वकारः एकः एव एतादृशं विशालं कार्यं कर्तुं न शक्नोति। यदि न्यासाः, व्यक्तिः, सेवासङ्गठनानि च एकत्र आगच्छन्ति तर्हि शीघ्रमेव एतस्याः समस्यायाः समाधानं करिष्यामः।’केन्द्रीयगृहमन्त्री अवदत् यत् अतीव विद्वान्विमर्शस्य अनन्तरं संविधानसभा अध्यक्षः राजेन्द्र प्रसादः अस्मिन् निष्कर्षे आगतः यत् कल्याणकारी राज्यस्य स्थापनायाः…संविधानस्य मूल उद्देश्यम्। सः अवदत् यत् राज्यस्य मूल उद्देश्यं प्रत्येकस्य व्यक्तिस्य कल्याणं, प्रत्येकस्य परिवारस्य कृते समान विकासः, गरिमापूर्णं जीवनं च सुनिश्चितं करणीयम्। ‘प्रत्येकं सर्वकारं स्वस्य कार्यकाले यथाशक्ति कृतवान्, परन्तु सांख्यिकी शास्त्रस्य छात्रत्वेन मम विश्लेषणं वदति यत् २०१४ तः पूर्वं सर्वे खण्डखण्डं कार्यं कुर्वन्ति स्म। शाह , यः सहकारमन्त्रालयस्य प्रभारम् अपि धारयति, सः अवदत् यत् पूर्वसर्वकाराः निर्धनानाम् कृते गृहनिर्माणस्य योजनाः आनयन्ति स्म, पेयजलं, गैस सिलिण्डरं, स्वास्थ्यसुविधाः, निःशुल्क राशनं च प्रदत्तवन्तः। दानस्य विषये उक्तवान्; तथापि नरेन्द्रमोदी एव कल्याणराज्यस्य अवधारणां यथार्थ रूपेण परिणमयितवान्। सः अवदत् यत्, ‘नरेन्द्रमोदी २०१४ तमे वर्षे जनैः प्रधानमन्त्रित्वेन निर्वाचितस्य अनन्तरं मोदी प्रतिज्ञां कृतवान् यत् एकमपि गृहं न भविष्यति यत्र शौचालयः न भविष्यति, एकः अपि व्यक्तिः न भविष्यति यस्य न भविष्यति’ इति एकं गृहं एलपीजी-सिलिण्डरं च अवदत् यत्, ‘सः प्रतिज्ञां कृतवान् यत् कोऽपि व्यक्तिः रिक्त-उदरेन निद्रां कर्तुं बाध्यः न भवेत्, प्रतिमासं ६५ कोटि-जनानाम् कृते पञ्चकिलो-अन्नधान्यं निःशुल्कं वितरितवान्’ इति। एतत् विश्वे कुत्रापि अपूर्वम् अस्ति’ इति सः अवदत्, २०१४ तः ६० कोटिजनानाम् कृते मूलभूत सुविधाः प्रदातुं मोदी इत्यनेन संविधान निर्मातृभिः परिकल्पिता कल्याणकारी राज्यस्य अवधारणा यथार्थतां प्राप्ता इति सुनिश्चितं कृतम्। शाहः अवदत्, ‘परिणामः अस्ति यत् अद्य १० वर्षेषु ६० कोटिजनानाम् मध्ये २५ कोटिजनाः संयुक्त राष्ट्रसङ्घस्य दारिद्र्यवृत्तात् बहिः आगताः। तथापि मम विश्वासः अस्ति यत् सर्वकारः कदापि एकः एव एतादृशं महत् कार्यं कर्तुं न शक्नोति’ इति। सः अवदत् यत् यदि विभिन्नाः न्यासाः, व्यक्तिः, सेवा संस्थाः च एकत्र आगच्छन्ति तर्हि भारतं शीघ्रमेव अस्याः समस्यायाः बहिः आगमिष्यति। केन्द्रीयमन्त्री उक्तवान् यत् गुजरातदेशः देशे एकः अग्रणीः अस्ति यत्र अनेके शिक्षणसंस्थाः गुरुकुलाः च स्वकीयेन प्रकारेण अस्मिन् दिशि कार्यं कुर्वन्ति।
सः अवदत् यत्, ‘दान-चिकित्सालयेषु गुजरात-देशे सर्वाधिकं शय्याः सन्ति, जनसंख्यायाः अनुपातेन अत्र सर्वाधिकं रक्तदानशिबिराणां आयोजनं भवति, अङ्गदानार्थं च बहूनां जनानां पञ्जीकरणं भवति’ इति सः गुजरात-लोकसेवा-न्यासस्य प्रशंसाम् अकरोत् । , यस्य स्थापनायाः ३५ वर्षाणि पूर्णानि सन्ति । २०२४ तमे वर्षे लोकसभानिर्वाचनं कृत्वा काङ्ग्रेसं त्यत्तäवा भाजपायां सम्मिलितं रोहनगुप्तं अभिनन्दितवान् । गुप्तस्य परिवारः लोकसेवान्यासस्य संचालनं करोति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page