
वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे आज़ाद्या अमृतमहोत्सवान्तर्गतं गृहे गृहे त्रिरङ्गध्वज इति कार्यक्रमस्य भागतया देशभक्ति समूहगान प्रतियोगिता सफला समायोजिता। तस्यां च पञ्चदलाः सोत्साहं भागं गृहीतवन्तः। स्पर्धायाः परिणामेषु आयुष समूहेन प्रथमं प्राची समूहेन द्वितीयम् अमिता समूहेन च तृतीयं स्थानं प्राप्तम अस्याः प्रतियोगिताया निर्णायक मण्डले विद्वान् चमोली सुशील कुमारः मुख्य निर्णायिका च साहित्य विभागस्य सहायकाचार्या विदुषी तिवारिकञ्चना आस्ताम् कार्यक्रमस्य सहसंयोजिका श्रीमती रावतमीनाक्षी सिंहा उवाच यदेतादृशीभिः स्पर्धाभिरेव छात्रेषु नायकत्व क्षमाया विकासः सञ्जायत इति। यथा शास्त्रेषूक्तम् उत्साह सम्पन्नम दीर्घसूत्रं क्रिया विधिज्ञं व्यसनेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः अथ कार्यक्रमसंयोजकः पन्तप्रकाश चन्द्रोऽप्यभाषत यत् प्रथमद्वितीय तृतीय स्थान विजेतारश् छात्राः स्वतन्त्रतादिवसपर्वणि प्रमाण?त्रैः सम्मानिता भविष्यन्तीति। तेनेदमपि सूचितं यदस्य वर्षस्य स्वतन्त्रतादिवसः सुविशेषो वर्तते यतो ह्येतद् उत्तराखण्ड राज्यस्य स्थापनाया रजत जयन्ती वर्षमपि खलु विद्यते?