
देहरादून/वार्ताहर:। श्रावणमासस्य आरम्भेण अद्यात् हरिद्वार नगरे औपचारिकरूपेण कवडमेला आरब्धा अस्ति। अस्मिन् वर्षे कवडयात्रायां ७ कोटिः कवडीः हरिद्वारं गमिष्यन्ति इति अपेक्षा अस्ति। गतवर्षे एतत् आकज्र्णं चतुर्कोटिभ्यः उपरि आसीत्। एतां वर्धमानं संख्यां दृष्ट्वा राज्यसर्वकारेण हरिद्वारजिलाप्रशासनेन च बृहत्परिमाणेन सज्जता कृता अस्ति। सुरक्षां दृष्ट्वा अस्मिन् वर्षे प्रत्येकं कोणे पुलिसबलं नियोजितं भविष्यति। १जुलैतः २३ जुलैपर्यन्तं यावत् प्रचलति अस्मिन् यात्रायां उत्तरप्रदेश, हरियाणा, दिल्ली, हिमाचल इत्यादिभ्यः अनेकेभ्यः राज्येभ्यः भक्ताः गङ्गाजलं ग्रहीतुं हरिद्वारम् आगच्छन्ति। अस्मिन् वर्षे ७ कोटि भक्ताः हरिद्वार-नगरं प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति। अस्मिन् वर्षे हरिद्वारपुलिसः कवड मेलायां त्रिस्तरीय सुरक्षा व्यवस्थां कृतवती अस्ति। सम्पूर्णं मेलाक्षेत्रं १६ सुपर जोन्, ३८ जोन, १३४ सेक्टर् इति विभक्तम् अस्ति। एतदतिरिक्तं सम्पूर्णस्य मेलाक्षेत्रस्यनिरीक्षणं अर्धदर्जनं ड्रोन्-कैमरैः भविष्यति।
आतज्र्वादीनां घटनानां परिहाराय विशेषद्रुत कार्यदल द्वयं अपि नियोजितम् अस्ति। एलआईयू, गुप्तचर संस्थाः अपि सजगः भवितुम् आहूताः सन्ति। वीथि प्रकाशानां, स्वच्छतायाः च विषये विशेषं ध्यानं दातुं कथितम् अस्ति। एतदतिरिक्तं सुरक्षां दृष्ट्वा सम्पूर्णे मेलाक्षेत्रे २९८१ पुलिस कर्मचारिणः नियोजिताः भविष्यन्ति। अपि च मेलाक्षेत्रे पीएसी इत्यस्य १५ कम्पनयः अर्धसैनिकबलस्य १८ कम्पनयः च नियोजिताः सन्ति। एसडीआरएफ-दलेन सह गङ्गाघाटेषु जल-उद्धार-दलानां बहवः कम्पनयः नियोजिताः भविष्यन्ति। हरिद्वारस्य विभिन्नेषु क्षेत्रेषु स्थापितैः सीसीटीवी कैमराभिः अपि कावड मेला क्षेत्रस्य निरीक्षणं भविष्यति। अस्य कृते मेलाभवने नियन्त्रण कक्षः स्थापितःअस्ति, यतः सम्पूर्णस्य मेलाक्षेत्रस्य निरीक्षणं भविष्यति। कवाडमेला आधिकारिकतया जुलैमासस्य ११ दिनाज्रत् आरभ्यते। कावाद मेला २३ जुलैपर्यन्तं आयोजितः भविष्यति। काँवरमेलाक्षेत्रं १६ सुपर जोन्, ३७ जोन, १३४ सेक्टर् इति विभक्तम् अस्ति। काँवर मेलायाः नोडल-अधिकारी सपा-नगरं कृतम् अस्ति।
एसपी ग्रामीणाय ग्रामीणक्षेत्रे पुलिसप्रबन्धनस्य दायित्वं दत्तम् अस्ति। यातायातप्रबन्धनस्य दायित्वं एसपी यातायातस्य हस्ते समर्पितं अस्ति क्षेत्रस्य प्रत्येकं इञ्चे निरीक्षणं कर्तुं एसपी श्रेणीयाः पुलिस अधिकारिणः नियोजिताः भविष्यन्ति विशेष पुलिस पदाधिकारिणः अपि काँवर यात्रायाःसुरक्षित समाप्तिः सुनिश्चित्य सहायतां करिष्यन्ति सम्पूर्णस्य मेला क्षेत्रस्य निरीक्षणं११ड्रोन्-कैमरैः भविष्यति महत्त्वपूर्ण दायित्वस्य कृते सीसीटीवी-कैमरा अपि सज्जाः सन्ति हरिद्वार पुलिसद्वाराविभिन्नस्थानेषु सहायताकेन्द्राणि स्थापितानि सन्ति, पुलिस/अग्निशाला तथा चिकित्साधिकारिणः नियुक्ताःभविष्यन्ति मेलाकाले पुलिसकल्याणार्थं पृथक् दलं नियुक्तं कृतम् अस्ति, भोजनं/जलं वर्षाकोटं/ औषधानि इत्यादीनि वितरितानि भविष्यन्ति।