
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन आरब्धः ‘ऑपरेशन कलानेमी’ इदानीं राज्यस्य सीमातः परं गत्वा राष्ट्रव्यापी चर्चायाः विषयः अभवत् ।धार्मिक वेषं धारयित्वा सामान्यजनानाम् आस्थायाः सह क्रीडन्तः नकलीबाबाः, धोखेबाजाः च विरुद्धं प्रचलति अयं अभियानः सोमवासरे सामाजिकमाध्यमेषु प्रचण्डसमर्थनं प्राप्तवान्।इत्यत्र ट्रेण्डं कुर्वन् आसीत् तथा च सहस्राणि उपयोक्तारः सनातनधर्मस्य रक्षणार्थं एतत् अभियानं सशक्तं कदमम् इति उक्तवन्तः। ५ दिवसपूर्वं मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन एतत् विशेषं अभियानं प्रारब्धम्। यस्य उद्देश्यं उत्तराखण्डे एतादृशानां जनानां पहिचानं कृत्वा धार्मिकस्थानेषु धोखाधड़ीयां वा अनैतिककार्येषु वा साधूसन्तवेषं कृत्वा गृहीतुं च आसीत् अस्मिन् अभियाने अद्यावध्सिम्पूर्णेउत्तराखण्डे२०० तः अधिकाः धोखेबाजाः जेलं प्रेषिताः सन्ति। सामाजिकमाध्यमेषु सीएम धामी इत्यस्य निर्भयस्य शीघ्रकार्याणां च प्रशंसाम् अकरोत्। अनेके उपयोक्तारः तं ‘सनातनधर्मस्य संरक्षकः’, ‘धर्मस्य विश्वासस्य च रक्षकः’ इति अपि आह्वयन्ति स्म। तस्मिन् एव काले अनेकेषां राज्यानां जनाः अपि स्वराज्येषु एतादृशं कार्यवाहीम् आग्रहं कृतवन्तः, येन स्पष्टं भवति यत् एतत् कार्यं देशस्य जनानां मनसि गभीरं प्रभावं त्यक्तवती अस्ति। सोमवासरे एषा प्रवृत्तिः आरब्धमात्रेण घण्टाभिः यावत् शीर्षप्रवृत्तिस्थाने एव अभवत्। एतेन ज्ञायते यत् इदानीं जनसमूहः वास्तविकधर्मस्य संस्कारस्य च रक्षणं इच्छति, न तु केवलं आस्थायाः नामधेयेन प्रदर्शनं, मुख्यमन्त्री धामी च अस्मिन् दिशि आदर्शनेता रूपेण उद्भूतः। अस्मात् पूर्वमपि सीएम धामी धर्मान्तरणं कुर्वतां विरुद्धं कठोरकार्याणि कृत्वा धर्मस्य, सनातनस्य च रक्षणार्थं थूकं, प्रेम, भूमिजिहादं च इति कार्याणि अपि कृतवती अस्ति। यस्मात् कारणात् तस्य धर्मरक्षकस्य प्रतिबिम्बं समग्रे देशे उद्भूतम् अस्ति।