सिन्दूर-कार्यक्रमात् आरभ्य भारते एव गुप्तचराः गृह्यन्ते, यदा तु इरान-देशेन इजरायल-आक्रमणानन्तरं गृहीताः गुप्तचराः हता:

अभय शुक्ल/ नवलभवने कार्यं कुर्वन् एकः कर्मचारी पाकिस्तानस्य गुप्तचर्यायाः आरोपेण गृहीतः अस्ति। अतः पूर्वं शत्रुदेशस्य कृते गुप्तचर्यायाः कारणेन अद्यैव बहवः जनाः गृहीताः आसन्। महती वस्तु अस्ति यत् एते गुप्तचराः भारत-पाकिस्तानयोः सैन्यसङ्घर्षे भारतीयसैन्यबलसम्बद्धाः संवेदनशीलाः सूचनाः शत्रुभ्यः प्रदत्तवन्तः। पहलगाम-आतज्र्वादी-आक्रमणानन्तरं यदा देशवासिनां मनसि पाकिस्तान-पाठ-शिक्षणस्य आग्रहः गतिं प्राप्नोति स्म, जनाः च सीमां लङ्घयित्वा आतज्र्वादिनः मारयितुं उत्सुकाः आसन्, तस्मिन् एव काले केचन जनाः आसन् ये कतिपय-रूप्यकाणां कृते स्वमातृभूमिं द्रोहं कुर्वन्ति स्म यदि दृश्यते तर्हि गुप्तचर्या कस्यापि राष्ट्रस्य आन्तरिक सुरक्षायाः कृते गम्भीरं खतरा भवति। न केवलं राष्ट्रियगोपनीयतायाः उल्लङ्घनं करोति अपितु सामरिक-रणनीतिक-हितानाम् अपि हानिम् करोति। अद्यतनकाले पाकिस्तानस्य कृते गुप्तचर्यायां गृहीतानाम् जनानां गृहीतत्वेन पुनः प्रश्नः उत्पन्नः यत् गुप्तचर्यायाः अपराधिनां किं दण्डः दातव्यः, अन्येषु देशेषु एतादृशेषु प्रकरणेषु अपराधिनः कथं दण्डिताः भवन्ति इति? भवद्भ्यः वदामः यत् भारते गुप्तचर्या सम्बद्धाःप्रकरणाःमुख्यतया १९२३’ इत्यस्य अन्तर्गतं दृश्यन्ते। अस्य नियमस्य अन्तर्गतं यः कोऽपि भारतस्य सुरक्षा, सार्वभौमत्व, विदेश सम्बन्धः वा सम्बद्धा गुप्तसूचनाः अधिकारं विना साझां करोति सः गुप्तचरवर्गे आगच्छति। यदि दोषी ज्ञायते तर्हि तस्य १४ वर्षपर्यन्तं कारावासस्य दण्डः भवितुम् अर्हति। अपि च यदि प्रकरणं विशेषतया संवेदनशीलं युद्धकाले वा भवति तर्हि दण्डः आजीवन कारावासपर्यन्तं भवितुम् अर्हति। तदतिरिक्तं भारतीय दण्ड संहितायां धारा १२१ तः १२४ पर्यन्तं देशद्रोहः, युद्धं करणं, शत्रुसहायता इत्यादीनि अपराधानि अपि सन्ति। तस्मिन् एव काले भारतीय न्याय संहिता २०२३ इत्यस्य धारा १५२ भारतस्य सार्वभौमत्वं, एकतां, अखण्डतां वा खतरान् जनयन्ति इति कार्याणि समाविष्टानि सन्ति। अस्मिन् गुप्तचर्या इत्यादयः अपराधाः अपि सन्ति, तेषां मृत्युदण्डः, आजीवन कारावासः वा भवितुम् अर्हति। यदि कश्चन व्यक्तिः देशस्य विरुद्धं युद्धं कर्तुं वा सैन्यसूचनाः साझां कर्तुं वा प्रवृत्तः अस्ति तर्हि तस्य मृत्युदण्डः आजीवनकारावासः वा भवितुम् अर्हति। परन्तु अत्र प्रश्नः उद्भवति यत् सिन्दूर-कार्यक्रमात् परं गृहीतानाम् सर्वेषां गुप्तचरानाम् मध्ये कति दण्डः प्राप्तः? सप्ताह द्वयात् पूर्वं इरान्-देशे इजरायल्-देशस्य आक्रमणानां अनन्तरं गुप्तचर्या-आरोपेण बहवः जनाः गृहीताः, लटकिताः च सन्ति, अत्र अद्यापि कस्यापि गुप्तचरस्य विरुद्धं आरोपपत्रं न दाखिलम् इति वदामः। प्रश्नः अन्यस्य कस्यचित् देशस्य कानूनी प्रक्रियायाः अस्माकं देशस्य कानूनी प्रक्रियायाः च तुलनायाः विषये नास्ति। मुद्दा अस्ति यत् देशद्रोहिणः दण्डे किमर्थं विलम्बः भवति भारतसर्वकारेण अपि द्रष्टव्यं यत् चीनदेशे स्वदेशस्य कोऽपि गुप्तचरः किमर्थं न करोति इजरायले स्वदेशस्य कोऽपि गुप्तचरः किमर्थं न करोति?उत्तरकोरियादेशे स्वदेशस्य गुप्तचर्या कोऽपि किमर्थं न करोति तत्र गुप्तचर्या भृशं दण्डः भवति इति कारणम्। अमेरिकादेशे जासूसी-अधिनियमस्यअन्तर्गतंराष्ट्रियसुरक्षायाः संकटं जनयितुं २० वर्षपर्यन्तं दण्डः, मृत्युदण्डः अपि सम्भवति, चीनदेशे तु गुप्तचरं देशद्रोहः इति मन्यते, दोषी इति ज्ञायते चेत् आजीवनकारावासः वा मृत्युदण्डः वा दीयते रूसदेशे गुप्तचर्यायाः दण्डः १० तः २० वर्षाणियावत् कारावासः भवति तथा च विदेशीय संस्थाभिः सह सम्पर्कः सिद्धः भवति चेत् सर्वाधिकं आत्मानुभूतिकारकःदण्डः दीयते इरान्देशे अधिकतया राष्ट्रियसुरक्षासम्बद्धेषु प्रकरणेषु मृत्युदण्डः दीयते। यत्र इजरायले गुप्तचर्या राष्ट्रियधमकीरूपेण दृश्यते, तत्र कठोरदण्डस्य दीर्घकालीनकारावासस्य च व्यवस्था अस्ति। सत्यमेव यत् भारतं लोकतान्त्रिकं कानूनपालकं च राष्ट्रम् अस्ति, परन्तु यदा राष्ट्रसुरक्षायाः विषयः आगच्छति तदा कानूनस्य परिधिमध्ये कठोरता आवश्यकी भवति। गुप्तचर्यादोषिणः तादृशं दण्डं दातव्यं यत् न केवलं न्यायं सुनिश्चितं करोति अपितु भविष्ये कस्यचित् एतादृशं अपराधं कर्तुं न शक्नोति अपि च, आन्तरिक बाह्यगुप्तचरं सुदृढं कृत्वा एता दृशानां अपराधानां समये पहिचानाय कार्यं कर्तव्यम्। गुप्तचर्यादिषु अपराधेषु निष्कर्षं प्राप्तुं प्रक्रियां शीघ्रं कर्तुंसर्वकारेणदोषीसिद्धा चेत् कठोरदण्डः सुनिश्चितः करणीयः। संवेदनशीलप्रकरणानाम् कृते विशेषाणि द्रुतमार्गन्यायालयानि अपि सर्वकारेण निर्मातव्यानि। यथा मोदीसर्वकारः आतज्र्वादविरुद्धं शून्यसहिष्णुता नीतिं अनुसरति, तथैव भारतविरुद्धं गुप्तचरतां कुर्वतां विरुद्धं शून्यसहिष्णुतानीतिः स्वीक्रियितव्या भविष्यति। एतेन राष्ट्रियसुरक्षायाः सह सम्झौताः न सह्यन्ते इति महत् दृढं च सन्देशं प्रेषयिष्यति। परन्तु सर्वकारेण सहनागरिकैः अपि निगरानीयता वर्धनीया। नागरिकाः न केवलं स्वपरिवेशे अपितु स्वपरिवारस्य सदस्येषु अपि दृष्टिः स्थापयितुं शक्नुवन्ति। उत्तरप्रदेशस्य शामलीनगरे एकया महिलायाः यत् उदाहरणं स्थापितं तत् सर्वेषां अनुसरणं कर्तुं शक्यते। भवद्भ्यः वदामः यत्शामलीनगरस्यएकामहिलास्वपतिविरुद्धं शिकायतां कृतवती, यस्मिन् सा तस्य उपरि सर्वकारीय दस्तावेजानां जालींकृत्वासम्भाव्य राष्ट्रविरोधी कार्येषु संलग्नः इति आरोपं कृतवती अस्ति यदि गृहीतस्य नौसेना कर्मचारिणः परिवारः अथवा सद्यः एव गृहीतानाम् गुप्तचरानाम् परिवारः आकस्मिकरूपेण आयवृद्धिः, संदिग्ध वार्तालाप्ााः इत्यादयः पक्षाः लक्षयित्वा पुलिसं सूचितवन्तः स्यात् तर्हि अद्य तेषां कृते एतादृशी लज्जाजनकं स्थितिः न उत्पन्ना स्यात्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 6 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page