भारत-पाकिस्तानयोः मध्ये प्रचलति सीमा-तनावं दृष्ट्वा शिरोमणि-गुरद्वारा-परबन्धक-समित्या सिक्ख-भक्तानाम् एकं समूहं पाकिस्तानं प्रेषयितुं न अस्वीकृत वती अस्ति। प्रतिवर्षं महाराजा रणजीतसिंहस्य पुण्य तिथि दिने पाकिस्ताने स्थितानांगुरुद्वाराणां भ्रमणाय एषः समूहः प्रस्थानम् अकरोत्। अस्मिन् वर्षे यात्रा जूनमासस्य २९ दिनाङ्के लाहोर्-नगरं प्रति प्रस्थातुम् आसीत्वर्तमानस्थितौ सुरक्षां प्राधान्यं दत्त्वा एषः निर्णयः कृतः इति एसजीपीसी अवदत्। अस्याः यात्रायाः कृते २०० तः अधिकाः भक्ताः पूर्वमेव आवेदनं कृत्वा वीजा सम्बद्ध कार्याणि कर्तुं स्वराहत्यपत्राणि एसजीपीसी-सङ्घं प्रेषितवन्तः आसन। इदानीं एसजीपीसी-प्रमुखः हरजिन्दरसिंहधामीः केन्द्रीय मन्त्री सुकान्तमजुमदारस्य कार्यस्य तीव्ररूपेण आलोचनां कृतवान्, यस्मिन् सः सिक्खयुवकस्य उपरि चप्पलं क्षिप्तवान्। सिक्ख-भावनाविरुद्धं दुर्भाग्यं च इति उक्तं, तस्य विषये कानूनी-कार्याणि अपि आग्रहीता अस्ति।
एतेन घटनायाः कारणात् सिक्खसमुदायस्य भावनाः आहताः इति सः अवदत्।
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…