
अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य विभिन्न जातीयानां मध्ये परस्परसहकार्यं समन्वयं च वर्धयितुं वर्तते येन राष्ट्रियैकता सुदृढा भवितुमर्हति। अन्तिमरण नीतिः आरएसएसस्य अस्मिन् विशेषसमागमे भविष्यति यत् ४ जुलाईतः ६ जुलाईपर्यन्तं भविष्यति।अस्मिन् सत्रे संघस्य प्रमुखाः मोहन भागवतः, दत्तात्रेयहोसाबाले च सहिताः २३३ वरिष्ठाः अधिकारिणः भागं गृह्णन्ति। शताब्दी वर्षेसंघ प्रमुखस्य मोहनभागवतस्य चत्वारि विशेष कार्यक्रमाः दिल्ली, बेङ्गलूरु, मुम्बई, कोलकाता इत्यादिषु आयोजनं कर्तुं योजनां कृतवान् अस्ति। मुख्यतया संघस्य संगठनात्मक विस्तारविषये चर्चा भविष्यति।
राष्ट्रीय स्वयं सेवक संघस्य अखिल भारतीय प्रचार प्रमुखः सुनील अम्बेकरः गुरुवासरे पत्रकार सम्मेलने उक्तवान् यत् संगठनात्मक दृष्ट्या राष्ट्रीयस्वयंसेवकसंघस्य ४६ प्रान्ताः सन्ति। एतेषां सर्वेषां प्रान्तानां प्रमुखः सह प्रमुखः च अस्मिन् सत्रे उपस्थितः भविष्यति। कार्य विभाग प्रमुखाः अपि सभायां उपस्थिताः भविष्यन्ति। प्रशिक्षण कक्षाणां समाप्तेः अनन्तरं भवितुं प्रवृत्तायां अस्मिन् सत्रे प्रशिक्षणवर्गाणां विषये अपि चर्चा भविष्यति। ४० वर्षाणाम् अधः स्वयंसेवकानां ७५ वर्गाः, ४० तः ६० वर्षाणां मध्ये २५ वर्षाणां मध्ये स्वयं सेवकानां वर्गाः सम्पन्नाः सन्ति। एतेषां वर्गानां अनुभवस्य अपि समीक्षा भविष्यति। संघस्य प्रेरणायां ३२ भिन्नाः संस्थाः चाल्यन्ते। एतेषु भाजपा, एबीवीपी, भारतीय मजदूर संघ इत्यादीनि संस्थानि सन्ति। अस्मिन् सत्रे तेषां संस्था प्रमुखाः अपि भागं गृह्णन्ति।
संघशताब्दीवर्षस्य विशेषकार्यक्रमाः-विजयदशमीतः २ अक्टोबरतः नागपुरतः देशे सर्वत्र हिन्दु सम्मेलनानि आरभ्यन्ते। तदनन्तरंदेशे सर्वत्र हिन्दुसम्मेलनानां आयोजनं भविष्यति। तदनन्तरं स्वयं सेवकाः द्वारे द्वारे जनसम्पर्क-अभियानानि चालयिष्यन्ति। ते केनचित् साहित्येन सह जनान् मिलिष्यन्ति। परस्परं सौहार्दं, सहकार्यं च निर्वाहयितुम् जनानां मिलनं भविष्यति। समाजस्य विभिन्न वर्गस्य प्रमुख जनाः मिलित्वा महत्त्वपूर्ण विषयेषु जिल्हावाराः चर्चाः भविष्यन्ति। युवानां कृते विशेष कार्यक्रमाः क्रियन्ते। संघशताब्दी वर्षे राष्ट्रस्य महत्त्वस्य दृष्ट्या युवाभिः सह प्रमुख विषयेषु चर्चा भविष्यति।