साइप्रसदेशे भारतीयउच्चायोगः संयुक्तराष्ट्रसङ्घस्य शान्ति रक्षणमिशनं च योगकार्यक्रमाय हस्तं मिलितवन्तः

नवदेहली। योगस्य वर्धमानस्य वैश्विकलोकप्रियतायाः प्रदर्शनरूपेण निकोसियानगरस्य भारतीयउच्चायोगेन ‘एकपृथ्वी, एकस्वास्थ्यस्य कृते योगः’ इति विषये ११ तमे अन्तर्राष्ट्रीययोगदिवसस्य (आईडीवाई) २०२५ इत्यस्मात् पूर्वं संयुक्तराष्ट्रसङ्घस्य साइप्रसशान्तिसेनायाः (यूएनएफआईसीवाईपी) सह साझेदारी कृता निकोसियानगरस्य यूएनएफआईसीवाईपी मुख्यालयस्य हैङ्गर् इत्यत्र एतत् आयोजनं न केवलं स्वास्थ्याभ्यासरूपेण अपितु शान्तिस्य कूटनीतिस्य च सेतुरूपेण अपि योगस्य प्रासंगिकतां सुदृढां कृतवान्। अस्मिन् कार्यक्रमे भारतीय उच्चायुक्तः मनीषः, कार्यवाहकबलसेनापतिः कर्णेलः पैट्रिक एण्ड्रयू एलेन्, ओबीई इत्यादयः गणमान्यजनाः उपस्थिताः आसन्, यः मुख्याधिकारीरूपेण अपि कार्यं करोति। इत्यत्र नियुक्तः भारतीयसेनायाः अधिकारी मेजर धर्मपालसिंहः आयोजनस्य समन्वयने प्रमुखा भूमिकां निर्वहति स्म। सः उच्चायोगस्य यूएनएफआईसीवाईपी च मध्ये निर्विघ्न सञ्चारस्य सुविधां कृतवान्, परिचालन व्यवस्थानां प्रबन्धनं च कृतवान्। उच्चायुक्तः अवदत् यत् योगः मानवतायाः कृते भारतस्य शाश्वतदानम् अस्ति – शरीरं, मनः, आत्मा च एकीकृत्य। अन्तर्राष्ट्रीय शान्ति सेना समुदायेन तस्य स्वीकरणं उच्चदबाव वातावरणेषु अपि शारीरिक स्वास्थ्यं मानसिक सौहार्दं च प्रवर्तयितुं योगस्यवैश्विकसान्दर्भिकतायाःप्रतिबिम्बम्अस्ति आयोजनेन गहनतरं सन्देशं रेखांकितम् आसीत् यत् मानसिक लचीलतां,तनावप्रबन्धनं,शारीरिकसुष्ठुता, आन्तरिकसन्तुलनं च प्रवर्धयितुं शान्तिरक्षणक्षेत्रे योगस्य एकीकरणं-द्वन्द्व-सङ्घर्ष-उत्तर-क्षेत्रेषु तैनातानां कर्मचारिणां स्वास्थ्याय महत्त्वपूर्णाः विशेषताः। अस्माकं कर्मचारिणां उपरि यत् शारीरिकं मानसिकं च आग्रहं स्थापितं तत् अद्वितीयम् इति कर्णेल एलेन् अवदत्।
दैनन्दिनकार्यक्रमे योगस्य समावेशेन मनोबलं, मिशनसज्जतां च सुदृढं कर्तुं क्षमता वर्तते। अस्य उपक्रमस्य प्रशंसा कृता तथा च उक्तं यत् एतत् आयोजनं विविधपृष्ठभूमिकानां शान्तिसेनाभ्यः मनःसन्तोषस्य शारीरिकक्रियाकलापस्य च साझीकृतानु भवस्य माध्यमेन सम्बद्धतां प्राप्तुं सार्थकं अवसरं प्रदत्तवान्। तेषां कृतेएतत् बोधितं यत् एतादृशाः कार्यक्रमाः आग्रहीषु परिचालन वातावरणेषु मानसिक स्पष्टतां, दलस्य समन्वयं च वर्धयितुं अत्यावश्यकाः सन्ति। आयोजने साइप्रसस्य व्यावसायिक योगसङ्घस्य प्रमाणित प्रशिक्षकस्य नेतृत्वे लाइव योगप्रदर्शनम् अपि अभवत्, तथैव शान्तिसेनाः, मिशन कर्मचारिणां च सक्रियभागीदारी अपि अभवत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page