
देहरादून। गढ़वाल लोकसभा सांसद अनिल बालुनी स्वस्य संसदीय क्षेत्रस्य भ्रमणं कुर्वन् अस्ति। अद्य प्रथमदिने पौरीनगरे पैठानी-नगरस्य जनानां, कार्यकर्तृणां च समस्याः श्रुतवान्। अस्मिन् अवसरे सः स्थानीयाधिकारिभ्यः समस्यानां समाधानं कर्तुं निर्देशं दत्तवान्। अस्मिन् काले अनिलबालुनिः पौरी नगरस्य एजेन्सीचौके महान् महाकाव्यस्य रामायणस्य रचयितायाः आदिकवि महर्षि वाल्मीकि प्रतिमायाः अनावरणमपि कृतवान् ततः पूर्वं अनिलबालुनी इन्द्रेश्वरमन्दिरं प्राप्तवान्, यत् पैठानीनगरे विश्वस्य एकमात्रं राहुमन्दिरम् इति कथ्यते। बलुनी अत्र प्रार्थनां कृत्वा राज्यस्य देशस्य च कल्याणं कामयति स्म। सः मन्दिरस्य पार्श्वे प्रवहन्त्याः पश्चिमनायरस्य उपरि स्थितस्य राहुशिलायाः अपि पूजां कृतवान्। अस्मिन् अवसरे सः अवदत् यत् अस्मिन् क्षेत्रे प्राकृतिक सौन्दर्यस्य आध्यात्मिक महत्त्वस्य च आधारेण पर्यटनस्य तीर्थयात्रायाः च अपार संभावनाः सन्ति। सनातन धर्मस्य एतानि प्राचीनकेन्द्राणि विकसितुं केन्द्रसर्वकारः दृढनिश्चयः अस्ति। अहम् अस्य स्थानस्य देशस्य उत्तम पर्यटन-तीर्थ-स्थलत्वेन विकासाय कार्यं करिष्यामि। तेन सह पौरीनगरस्य कण्डोलिया-महोत्सवस्य अन्तर्गतं कण्डोलिया-क्रीडाङ्गणे आयोजितायाः राष्ट्रिय स्तरस्य फुटबॉल-प्रतियोगितायाः उद्घाटनं कृतवान्। अस्मिन् कार्यक्रमे देशस्य विभिन्न राज्येभ्यः दलाः भागं गृह्णन्ति। स्थानीय क्रीडकाः अपि तस्मात् लाभं प्राप्नुवन्ति। सांसद अनिल बालुनी इत्यनेन अस्य अद्भुतस्य आयोजनस्य आयोजन समित्याः अभिनन्दनं कृतम्।