सर्वोच्चन्यायालयेन ट्रम्पस्य आप्रवासीनां निष्कासनं स्थगितम्-अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशः अपराधिनां देशात् निष्कासनं न अनुमन्यते

नवदेहली। ट्रम्पस्य आप्रवासकानां निष्कासनस्य विषये सर्वोच्च न्यायालयस्य स्थगनम् अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशाः अपराधिनां देशात् निष्कासनं न अनुमन्यन्ते अमेरिकी सर्वोच्चन्यायालयेन शुक्रवासरे वेनेजुएला देशस्य आप्रवासिनः देशात् निष्कासयितुं ट्रम्पस्य निर्णये स्थगितम्। सम्प्रति टेक्सास्-नगरस्य एकस्मिन् निरोधकेन्द्रे बहवः प्रवासिनः निरुद्धाः सन्ति। ट्रम्प-प्रशासनं १७९८ तमे वर्षे ‘एलियन-एनीमेस् एक्ट्’ इत्यस्य माध्यमेन तान् यथाशीघ्रं देशात् बहिः प्रेषयितुम् इच्छति स्मट्रम्पप्रशासनस्य निर्णये स्थगनं स्थापयन् न्यायालयेन उक्तं यत् देशात् निष्कासनात् पूर्वं जनान् कानूनी प्रक्रियायाः पूर्णं अवसरं दातुं सर्वकारेण दातव्यः भविष्यति। न्यायालयेन एतदपि उक्तं यत् ट्रम्पप्रशासनेन स्वीकृता पद्धतिः यथा २४ घण्टेषु श्रवणं विना आप्रवासिनः देशात् बहिः प्रेषयितुं शक्यते, सा सर्वथा सम्यक् नास्तिविदेशीयशत्रु-अधिनियमः युद्धकाले निर्मितः कानूनः यस्मिन् देशात् शत्रून् निष्कासयितुं कोऽपि कानूनीकार्यवाही न कर्तव्या। परन्तु अमेरिकी संविधानस्य केषाञ्चन प्रावधानानाम् माध्यमेन न्यायालये तस्य आव्हानं कृतम्निम्नन्यायालयेन प्रकरणस्य श्रवणं न कृतम् आसीत्, अधुना निर्णयं दास्यति अस्य निर्णयस्य अर्थः अस्ति यत् प्रवासिनः किमर्थं निष्कासिताः इति ज्ञातुं न्यायालये आव्हानं कर्तुं च अधिकारः अस्ति। परन्तु एषः निर्णयः अद्यापि अस्थायी एव अस्ति, तस्य विषये सम्पूर्णं कानूनीयुद्धं अद्यापि कर्तव्यम् अस्ति। सर्वोच्च न्यायालयेन प्रकरणं पुनः निम्न न्यायालये (पञ्चमवृत्त न्यायालये) प्रेषितम् यत् तत्र अधिकतया तस्य श्रवणं कर्तुं शक्यते। एषा एव न्यायालयः यत् एप्रिलमासे अस्मिन् विषये हस्तक्षेपं कर्तुं न अस्वीकृतवान्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यायालयस्य निर्णयं प्रति अप्रसन्नतां प्रकटितवान्। सः स्वस्य सामाजिक माध्यमलेखे लिखितवान् -ट्रम्पप्रशासनेन १३७ जनान् एलसाल्वाडोर देशं प्रेषितम् द्वितीयवारं सत्तां प्राप्तस्य अनन्तरं ट्रम्पः देशे अवैधरूपेण निवसतां जनान् निष्कासयितुं प्रवृत्तः अस्ति। एलियन एनिमीज एक्ट् इत्यस्य उपयोगेन ट्रम्प प्रशासनेन २०२५ तमस्य वर्षस्य मार्चमासे वेनेजुएला देशात् एलसाल्वाडोरदेशं प्रति प्रायः १३७ आप्रवासिनः प्रेषिताः । ट्रम्पः आरोपितवान् यत् ते अपराधिनः सन्ति, कुख्यातेन गिरोड् ‘ट्रेन् डी अरगुआ’ इत्यनेन सह सम्बद्धाःच सन्तिसमाचारानुसारं एतेषु बहवः आप्रवासिनः विरुद्धं आपराधिक-आरोपाः नासीत्, तेषां कृते यथाविधि-प्रक्रियाम् अनुसृत्य निरुद्धाः आसन्। एलसाल्वाडोरदेशे एते आप्रवासिनः विश्वस्य सर्वाधिकं खतरनाकं मन्यमानं ण्Eण्ध्ऊ कारागारं प्रति प्रेषिताः। अयं कारागारः मानवअधिकारस्य उल्लङ्घनस्य कृते कुख्यातः अस्ति।
एलसाल्वाडोरदेशे २०२३ तमस्य वर्षस्य जनवरीमासे कारागारस्य निर्माणं जातम्।तस्य नाम ‘आतज्र्वादी निरोध केन्द्रम’ अस्ति यत् इति नाम्नाअपिज्ञायते। विश्वस्य बृहत्तमेषु कारागारेषु अन्यतमम् अस्ति। अस्मिन् ४० सहस्राधिकाः कैदिनः धारयितुं शक्यन्ते।

  • editor

    Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page