
नवदेहली। जनतादलस्य (संयुक्त) सांसदस्य संजय कुमारझा इत्यस्य नेतृत्वे सर्वदलीय संसदीय प्रतिनिधि मण्डलेन शनिवासरे इन्डोनेशियादेशस्य यात्रां सम्पन्नम्, ततः परं ऑपरेशन सिन्दूरस्य अनन्तरं भारतस्य स्थितिं स्पष्टीकृत्य ‘सर्वपक्षतः निर्विवाद समर्थनं’ प्राप्तम्। सर्वदलीय संसदीय प्रतिनिधिमण्डलं २२ अप्रैलदिनाङ्के पहलगामे आतज्र्वाद विरुद्धं भारतस्य युद्धस्य विषये देशं सूचयितुं अत्र आसीत् यत् २६ जनान् मारितवान् अत्र भारतीय दूतावासेन जारीकृते वक्तव्ये उक्तं यत्, ‘गतत्रि दिनेषु जकार्ता नगरे विभिन्नैः महत्त्वपूर्ण क्षेत्रैः सह अन्तरक्रिया द्वारा प्रतिनिधिमण्डलंआतज्र्वाद विरुद्धं शून्य सहिष्णुतायाः भारतस्य सिद्धान्तान् दृढं च स्थापनं कृत्वा निर्विवाद समर्थनं प्राप्तुं सफलः अभवत’ इति। इन्डोनेशियातः मलेशिया देशं प्रति प्रस्थानं कुर्वन् झाः इत्यत्र एकस्मिन् पोस्ट् मध्ये इन्डोनेशिया इत्यस्य ‘आतज्र्वादविरुद्धं अस्माकं साझीकृतयुद्धे अद्भुतं आतिथ्यं, विचारणीयं संवादं, अटलसमर्थनं च’ इति धन्यवादं दत्तवान् झा इत्यस्य अतिरिक्तं प्रतिनिधि मण्डले सांसदः अपराजिता सारङ्गी , अभिषेक बनर्जी (त्रिनामूल काङ्ग्रेस), बृजलाल (भाजपा), जॉन ब्रिटास् (भाकपा), पी बरुआ (भाजपा), हेमांग जोशी (भाजपा),पूर्वविदेशमन्त्री सलमान खुर्शीद, प्रâान्सदेशे पूर्वभारतराजदूतः, बहरीन मोहनकुमारः च सन्ति।
आतज्र्वादविषये भारतस्य नीतेः विषये ज्ञापयितुं सर्वदलीयप्रतिनिधिमण्डलं स्पेनदेशं प्राप्नोति
द्रविडा मुनेत्रकझगमस्य (डीएमके) सांसदस्य कनिमोझी करुणानिधिस्य नेतृत्वे सर्वदलीयः भारतीय प्रतिनिधि मण्डलं त्रिदिवसीय यात्रायै स्पेनदेशम् आगतं। भ्रमणकाले प्रतिनिधिमण्डलं स्पेनसर्वकारस्य नेतारः, अधिकारिणः, भारतीय प्रवासिनः, नागरिकसमाजप्रतिनिधिः च मिलित्वा आतज्र्वादविरुद्धं भारतस्य शून्य सहिष्णुतायाः दृष्टिकोणस्य विषये ज्ञापयिष्यति। शनिवासरे लाट्वियादेशात् अत्र आगतं एतत् प्रतिनिधिमण्डलं पहलगामनगरे आतज्र्वादीनां आक्रमणस्य अनन्तरं विश्वस्य देशेभ्यः स्वविचारं प्रसारयितुं भारतस्य कूटनीतिक परिकल्पनायाः भागः अस्ति, यस्मिन् २६ जनाः प्राणान् त्यक्तवन्तः। मैड्रिड्नगरे स्थितेन भारतीयदूतावासेन सामाजिक माध्यममञ्चे इति लिखितम् यत्, ‘आगामिदिनद्वये प्रतिनिधिमण्डलं स्पेनसर्वकारस्य सदस्यान्, भारतीय प्रवासिनः, नागरिक समाज प्रतिनिधिभिः च मिलित्वा आतज्र्वाद विरुद्धं भारतस्य शून्यसहिष्णुतायाः दृष्टिकोणं प्रस्तौति। प्रतिनिधिमण्डलं आतज्र्वाद विरुद्धं भारतस्य दृढं अटलं च स्थापनं स्पेनदेशं सूचयिष्यति, एतस्याः वैश्विकचुनौत्यस्य निवारणे सशक्तस्य अन्तर्राष्ट्रीय सहकार्यस्य वकालतम् करिष्यति च। विपक्षस्य वरिष्ठस्य सांसदस्य नेतृत्वे अयं प्रतिनिधिमण्डलः आतज्र्वादविरुद्धे भारतस्य युद्धे राजनैतिकरेखाभिः पारं दृढं राष्ट्रियसहमतिं एकतां च प्रतिबिम्बयति इति मिशनेन विज्ञप्तौ उक्तम्।एतत् प्रतिनिधिमण्डलं भारतेन विश्वस्य ३३ राजधानीनां भ्रमणं कर्तुं नियुक्तेषु सप्तसु सर्वदलीयप्रतिनिधिमण्डलेषु अन्यतमम् अस्ति । एते प्रतिनिधिमण्डलाः भारतस्य दृष्टिकोणं अन्तर्राष्ट्रीयसमुदायस्य समक्षं प्रस्तुतयन्ति, यत् आतज्र्वादेन सह पाकिस्तानस्य सम्बन्धं प्रतिबिम्बयति।पहलगाम-आतज्र्वादी-आक्रमणस्य प्रतिक्रियारूपेण भारतेन पाकिस्ताने नव आतज्र्वादीनां आधारभूत संरचनानां उपरि सटीक प्रहाराः कृताः, तदनन्तरं पाकिस्तानेन मे-मासस्य ८, ९, १० दिनाङ्केषु भारतीय सैन्य स्थापनानाम् उपरि आक्रमणस्य प्रयासः कृतः भारतीयपक्षेण पाकिस्तानी आक्रमणानां दृढप्रतिक्रियारूपेण विमानस्थानकानि, वायुरक्षाव्यवस्थाः, कमाण्ड-नियन्त्रणकेन्द्राणि, रडार स्थलानि च समाविष्टानि अनेकेषां प्रमुखानां पाकिस्तानी सैन्यस्थापनानाम् महती क्षतिः कृता विदेशसचिवः विक्रममिश्रीः मे-मासस्य १० दिनाङ्के घोषितवान् यत् भारतेन पाकिस्तानेन च स्थले, वायुमार्गे, समुद्रे च सर्वविध सैन्यक्रियाः स्थगयितुं सम्झौता कृता।